Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 4
________________ विषयानुक्रमः मूलाङ्कः पृष्टाङ्कः ४३१ | विषयः पृष्टाङ्कः मूलाङ्कः विषयः -२४४ | वक्षस्कारः-५ ३८० -३६५ | वक्षस्कारः-७ |-जिनजन्माभिषेकवर्णनम् जम्बूद्वीपे अवस्थितः -दिककुमार्य वक्तव्यता चन्द, सूर्य, नक्षत्र, -इन्द्राणाम् आगमनम् तारा आदि वक्तव्यता -पण्डकवनं एव अभिषेकशीला -सूर्यमण्डल एवं तस्य -सुघोषाघण्टा आयामः, विष्कम्भः, -२४९ | वक्षस्कारः-६ परिधिः, अंतर इत्यादि जम्बूद्वीपगतापदार्था चन्द्रमण्डल एवं -जम्बू दीपेस्थिताः वर्षक्षेत्राः, तस्य आयामादि वर्णनम् पर्वताः, कूटाः, तीर्थानि, - -नक्षत्रमण्डल वक्तव्यता गुफाः, द्रहाः, नद्यः, संवत्सराणाम् भेदाः इत्यादि वक्तव्यता तीर्थंकरादि उत्तम पुरुषाणाम् वक्तव्यता ४२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 564