Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07 Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 3
________________ जम्बूद्वीपप्रज्ञप्तिउपाङ्गसूत्रस्य विषयानुक्रमः विषयः मूलाङ्कः १-२१ वक्षस्कार:- १ - जम्बूद्वीपस्य प्रमाणं, संस्थानं, स्वरूपं, जगति, गवाक्षं, - पद्मवरवेदिका -वनखण्ड - विजयद्वार एवं राजधानि - भरतक्षेत्रस्य स्थानं, प्रमाणं, विभागः - दक्षिणार्ध भरतः - वैताढ्यपर्वतः - सिद्धायतन वर्णनम् - उत्तरार्द्ध भरतः - ५३ वक्षस्कारः -२ - कालः, अवसर्पिणी, -औपमिककालः - पत्योपमं, सागरोपमं - कल्पवृक्षवर्णनम् - कालस्यषड्विधत्वम् एवं तस्मिन् तस्मिन् काले वास्तव्याः मनुष्याणाम् वर्णनम् उत्सर्पिणि -कुलकरवक्तव्यता - ऋषभदेवस्य वर्णनम् - नन्दीश्वरद्वीपे अष्टानिफा महोत्सवः -पञ्चभेदेमंघ वर्षा Jain Education International जम्बूद्वीपप्रज्ञप्तिउपाङ्गसूत्रस्य ८९ पृष्ठाङ्कः मूलाङ्कः ५ -१२६ वक्षस्कारः - ३ विषयः - भरतनाम्नस्य हेतुः - विनीतानगरी -भरतचक्रवर्तीयक्तव्यता - चकरलस्य उत्पति एवं षट्खण्ड-यात्रा -मागध, प्रभास एवं वरदान तीर्थ वक्तव्यता -चतुर्दशरत्नानी, रत्नानाम् | उत्पत्ति स्थानं एवं कार्य - भरत चक्रवर्त्याः निधयः, देवाः, राजानः, सेना:, इत्यादि वर्णनम् ग्रामादयः, -२११ । वक्षस्कारः-४ --चुल्लहिमवंत वर्षघर-पर्वतस्य वर्णनम्, पद्मद्रहवर्णनम् पद्म-वक्तव्यता -गंगा सिन्धु इत्यादि नद्यानाम् वर्णनम् -सिद्धायतनादि कुटाः For Private & Personal Use Only · हेमवंत, हरिवर्ष, महाविदेह, कुरु, रम्यकू आदि क्षेत्राणाम् वर्णनम् - निषध, नीलवंत रुक्मि आदि पर्वतवक्तव्यता - मेरुपर्वतस्य वर्णनम् पृष्ठाङ्कः १७६ २४० www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 564