Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/१ पाङ्गप्रसिद्धः समस्तोऽपि वर्णको द्रष्टव्यः अत्रालिखनं तुग्रन्थगौरवमयादिति ।
__ तस्याः णमितिपूर्ववत्, मिथिलाया नगर्या बहिस्तात् उत्तरपौरस्त्ये-उत्तरापूर्वान्तरालरूपे दिग्भागईशानकोण इत्यर्थः, अत्र एकारो मागधभाषानुरोधतः प्रथमैकवचनप्रभवः, यथा-'कयरे
आगच्छइ दित्तरूवे' इत्यादी, अत्र' अस्मिन्नुत्तरपौरस्त्ये दिग्विभागे माणिभद्रं नाम चैत्यमभवत्, चितेः-लेप्यादिचयनस्य भावः कर्मवाचैत्यं, तच संज्ञाशब्दत्वाद्देवताप्रतिबिम्बे प्रसिद्धं, ततस्तदाश्रयभूतं यद्देवताया गृहं तदप्युपचाराच्चैत्यमुच्यते, तच्चेह व्यन्तरायतनं द्रष्टव्यं, न तु भगवतामर्हतामायतनं, तस्य च चिरातीतपित्यादिवर्णकस्तत्परिक्षेपिवनखण्डवर्णकसहित औपपातिकतोऽवसेयः, तस्यांमिथिलायां नगर्यां जितशत्रुर्नाम राजा, तस्यसकलस्त्रीगुणधारिणीधारिणी नामा देवी, कृताभिषेका पट्टराझी इत्यर्थः, उभयत्राप्यभवदिति शेषः, 'वण्णओ'त्ति अत्र राज्ञो 'महयाहिमवन्तमहन्ते'त्यादिको राझ्याश्च 'सुकुमालपाणिपाये' त्यादिको वर्णकः प्रथमोपाङ्गप्रसिद्धोऽभिधातव्यः । अथात्र यज्जातंतदाह-'तेणंकालेणं० तिपूर्ववत्, स्वामीति समर्थविशेषणं विशेष्यमाक्षिपतितेनात्र श्रीमन्महावीरः समवसृत इत्यर्थः,आत्यन्तिकं स्वामित्वंतस्यैव त्रिभुवनविभोरिति, अत्र च यथा निष्प्रतिमप्रातिहार्यादिसमृद्धया समन्वितो यथा च श्रमणादिपरिवारेण परिवृतः यथा च समवसरणवर्णकं तथौपपातिकग्रन्थादवसेयं । ____ पनिर्गता-मिथिलायानगर्या वास्तव्योजनः समस्तोऽपिभगवन्तमागतं श्रुत्वाविवन्दिषया स्वस्मात् स्वस्मात् आश्रयाद्विनिर्गत इत्यर्थः, 'तएणं मिहिलाए नयरीए सिंघाडगे'त्यादिकं जाव पंजलिउडा पजुवासंतीति पर्यन्तमौपपातिकगतमवगन्तव्यं ।
तस्याः पर्षदः पुरतो निशेषजनभाषापरिणामिन्याऽर्द्धभागधभाषया धर्म कथितः, स चैवं-“अस्थि लोए अस्थि अलोए अस्थि जीवा अस्थि अजीवा" इत्यादि तथा॥१॥ "जह जीवा बझंती मुखंती जहय संकिलिस्संति ।
जह दुक्खाणं अंतं करेंति केई अपडिबद्धा॥ ॥२॥ अट्टदुहट्टियचित्ता जह जीवा दुक्खसागरमुर्विति ।
जह वेरग्गमुवगया कम्मसमुग्गं विहाडेति ॥ जह रागेण कडाणं कम्माणं पावओ फलविवागो।
जह य परिहीणकमा सिद्धा सिद्धालयमुर्विति ।। तहाआइक्खति"त्तिपर्षत्प्रतिगतास्वस्थानंगता, प्रतिगमनसूत्रमपितएणंसामहइम० परिसा' इत्यादि तामेव दिसंपडिगया' इति पर्यन्तं तत एवोपाडादवगन्तव्यमिति। , अथ पर्षतप्रतिगमनानन्तरं यज्जातं तदाह
मू. (२) तेणं कालेणं तेणं समाएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदमूई नाम अनगारे गौअमगोत्तेणं सत्तुस्सेहे समचररंससंठाणे जाव एवं वयासी
इ. 'तेणं कालेणं'ति तस्मिन् काले-भगवतो धर्मदेशनाव्युपरमकाले तस्मिन् समयेपर्षअतिगमनावसरे श्राम्यति-तपस्यति नानाविधमिति श्रमणस्तस्य भगः-समग्रैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान्तस्य 'शूरवीर विक्रान्तौ वीरयति कषायान् ग्रति विक्रामति स्मेति वीरः महांश्चासौ वीरश्च महावीरस्तस्य ज्येष्ठः-प्रथमः अन्तेवासी-शिष्यः, अनेन पदद्वयेन तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 564