Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 3
________________ स्थानाङ्गसूत्रम् स्थानाङ्ग सूत्रस्य विषयानुक्रमः मूलाङ्काः-१०१० मूला विषयः | पृष्टाङ्कः मुलाङ्गः विषयः पृष्टाङ्कः ६ - ४ ९८ 9-५६ स्थानं-१ 301 आदिनाम् वैविध्यम्, एक स्थानाश्रित विविधविषयस्य योनि, इत्यादि । प्ररूपणाः तद्यथा- आत्मा, दण्डः, /-१८० उद्देशकः-२ क्रिया, लोकालोकः, धर्माधर्म, लोकस्वरूपं, इन्द्रपर्षदा, बोधिः, जीवादि तत्वानि, गत्यागतिः, प्रवज्या, गमनागमनादिक्रिया शब्दादि विषयाः, वर्गणा. सम्बन्धे पुरुषभेदाः, जीवः. पुद्गलः इत्यादि लोकः इत्यादि ० स्थान ४६-२ उद्देशकः-३ 1-७६ दशक:-१ अपराधालोचनादि. वस्त्रपात्रादि जीवः, अनीवः, क्रिया, भंद, अनुज्ञा, वचनं, दर्शन, ज्ञान, संयम, पृथ्वी विमानानां संस्थानानि, पानक, कायादयः, शरीराणि इत्यादि क्षेत्राणि, दर्शनादि, पुद्गलाः, उद्देशकः-२ धर्म, कथा-इत्यादि वंदनादि, गत्यागतिः, | उद्देशकः-४ १७२ लोकज्ञानं, शब्दादिज्ञानं इत्यादि उपाश्रयसंस्तारकाः, | उद्देशकः-३ ७१ कालवचन-प्रज्ञापनाशब्दाः, पुद्गलाः. आचाराः, आराधनादेः त्रैविध्यम, उपपातादिः. भरतादि क्षेत्र अकर्मभूमयः, देवप्ररुपणा, निरूपणं, इन्द्रानां वर्णनम् लेश्या, मरण, पुद्गलः इत्यादि | उद्देशकः-४ स्थानं ४ ग्रामादिसूचक नामानि, उद्देशकः-१ बन्धादे, आत्मा एवं शरीर अन्तक्रिया, वृक्षः-वस्त्रफलदानसम्बन्धे वर्णनम् कालः, जीवः, | फल इत्यादि साम्येनमरणं, लोकः, बांधिः, पुरुषचातुर्भङ्ग्यः , आराधना, तीर्थंकरस्य वर्णानि, देवानां चतुर्विधम्, गति, देवविषयक द्वित्व प्ररूपणा, संसारः इत्यादि पुद्गल प्ररुपणा उद्देशक:-२ स्थान-३ ११३ कषायनिग्रहः, वृषभहस्त्युपमा -१६० उद्देशकः-५ ११३ चतुर्भङ्ग्यः, विकथा, इन्द्र प्रज्ञापना, योग, अस्वाध्यायं, गर्दा वक्रता, आयुष्कभेदं, गुप्ति, दण्डं, संसार, भरतादिक्षेत्रस्य वर्णनं, पुरुष-स्त्रि नपुंसक-मच्छ. सत्यं इत्यादि । ९६ १२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 596