Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१४
स्थानाङ्ग सूत्रम् 9/-19
अथवा 'आमुसंतेणं'तिआमृशताभगवत्पादारविन्दं भक्तितःकरतलयुगलादिना स्पृशता, अनेनैतदाह-अधिगतसकलशास्त्रेणापि गुरुविश्रामणादि विनयकृत्यं न मोक्तव्यम्, उक्तं हि॥१॥ "जहाऽऽहिअग्गी जलणं नमसे, नानाहुतीमंतपयाभिसित्तं ।
एवायरीयं उवचिट्ठएज्जा, अनंतनाणोवगओऽवि संतो"त्ति, यद्वा आउसंतेणंति आजुषमाणेन-श्रवणविधिमर्यादया गुरूनासेवमानेन, अनेनाप्यतदाहविधिनैवो चित्त देशस्थेन गुरुसकाशाच्छ्रोतव्यम्, न तु ययाकघञ्जित्, यत आह-- ॥१॥ निद्दा विगहा परिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं ।
भत्तिबहुमानपुव्वं उवउत्तेहिं सुणेयव्वं ।" इत्यादि, एवमुक्तः पदार्थः, पदविग्रहस्तु सामासिकपदविषयः,सचायातमित्यादिषुदर्शित इति । इदानीं चालनाप्रत्यवस्थाने, ते च शब्दतोऽर्थतश्च, तत्र शब्दतः ननु 'मे' इत्यस्य मम मह्यं चेति व्याख्यानमुचितं, षष्ठीचतुर्यो-रेवैकवचनान्तस्यास्मत्पदस्य मे इत्यादेशादिति, अत्रोच्यते, मे इत्ययं विभक्तिप्रतिरूपकोऽ-व्ययशब्दस्तृतीयैकवचनान्मतोऽस्मच्छब्दार्थेवर्तत इतिनदोषः अर्थतस्तु चालना-ननु वस्तु नित्यं वा स्यादनित्यं वा?,नित्यं चेत्तर्हि नित्यस्याप्रच्युतानुत्पन्नस्थिरैकस्वरूपत्वाद्योभगवतः सकाशे श्रोतृत्वस्वभावः स एव च कथं शिष्योपदेशकत्वस्वभावइति?, किञ्च-शिष्योपदेशकत्वं त्यस्य पूर्वस्वभावत्यागे स्यादत्यागे वा?, यदि त्यागे हन्त हतं वस्तुनो नित्यत्वं, वस्तुनः स्वभावा-व्यतिरिक्तत्वेन तत्क्षये तत्क्षतेरिति, अपरित्याग इति चेत्,
न,विरुद्धयोःस्वभावयोर्युगपदसम्मवादिति, अथचानित्यमितिपक्षस्तदपिन, निरन्वयनाशे हिश्रोतुः श्रवणकाल एव विनष्टत्वात् कथनावसरेऽन्यस्यैवोत्पन्नत्वादकथनप्रसङ्गः, यज्ञदत्तश्रुतस्य देवदत्ताकथनवदिति, अत्र समाधिनयमतेनेतिनयद्वारमवतरति, तत्रनैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवम्भूता नयाः, तत्र चाद्यास्त्रयोद्रव्यमेवार्थोऽस्तीतिवादितयाद्रव्यार्थिकेऽवतरन्ति, इतरे तु पर्याय एवार्थोऽस्तीतिवादितया पर्यायार्थिकनये, तदेवमुभयमताश्रयणे द्रव्यार्थितया नित्यं वस्तु पर्यायार्थितया त्वनित्यमिति नित्यानित्यं वस्तित्वति प्रत्येकपक्षोक्तदोषाभावो गुडनागरादिवदिति, एवमेव च सकलव्यवहारप्रवृत्तिरिति, उक्तञ्च॥१॥ “सव्वं चिय पइसमयं उप्पजइ नासए य निचं च ।
__ एवं चेव य सुहदुक्खबंधमोक्खादिसब्भावो" त्ति । उक्तः सूत्रस्पर्शिकनिर्युक्तयनुगमः, तदेवमधिकृतसूत्रमाश्रित्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्पर्शिकनियुक्त्यनुगमनया उपदर्शिताः, आराधितञ्च सक्रम भाष्यकारवचनं, तद्यथा
“सुत्तं सुत्तानुगमो सुत्तालावगकओय निक्लेवो । सुत्तप्फासियनिनुत्ति नया य समगं तु वचंति"त्ति,
__ - एतेषां चायं विषय उक्तो भाष्यकारेण॥१॥ "होइ कयत्थो वोत्तुंसपयच्छेयं सुअंसुयानुगमो।
... सुत्तालावगनासो नामाइन्नासविनियोगं ॥२॥ सुत्तप्फासियनित्तिनिओगो सेसओ पयत्याई।
पायं सो चिय नेगमनयाइमयगोयरो होइ"त्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 596