Book Title: Agam 45 Anuogdaram Chulikasutt 02 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ |१९|Fle मनुभोगताराई - (१५७) लुक्खा विभाणियव्या से तं पज्जवनामे।१२३-9-123-1 (१५२) तंपुण नामं तिविहं इत्थी पुरिसं नपुंसगं चैव एएसिं तिण्हंपि य अंतम्मि परूवणं वोच्छं ||१८1-18 (१५३) तत्थ पुरिसस्स अंता आईऊ ओ हवंति चत्तारि तेचेव इत्वियारहवंति ओकारपरिहीणा (१५४) अंतिय इंतिय उंतिय अंता उ नपुंसगस्स बोद्धन्दा एएसिं तिण्डंपि य वोच्छामि निदसणे एतो ॥२०120 (१५५) आकारंतो रायाईकारंतो गिरी यतिहरीय ऊकारंतो विणा दुमोओअंतो उ पुरिसाणं ॥२१121 (१५९) आकारता माला ईकारंता सिरीय लच्छी य ऊकारंता जंबू बहू प अंता उ इत्यीणं IPR1-22 (१५७) अंकारंतं धनं इंकारंत नपुंसगं अच्छि उंकारंतं पीलुं महुंच अंता नपुंसाणं ॥३३॥1-23 (१५३) से तंतिनामे |१२३1-123 (१५२) से किं तं चउनामे चउनामे चउबिहे पन्नत्ते तं जहा-आगमेष लीवेणं पयईए विगारेणं से किं तं आगपेणं आगमेणं-पद्यानि पयांसि कुंडानि से तं आगमेणं से किं तं लोवेणं लोवेणं-ते अत्र तेत्र पटो अत्र पटोत्र घटो अत्र घटोत्र रयो अत्र रथोत्र से तं लोवेणं से किं तं पयईए पयईए-अग्नी एतौ पटू इमी शाले एते माले इमे से तं पयईए से किं तं विगारेणं विगारेणं-दण्डस्य अग्रं दण्डानम् सा आगता सागता दघि इदं दधीदम् नदी ईहते नदीहते मधु उदकं मधूदकम् वधू ऊहते वधूहते से तं विगारेणं से तं चउनामे।१२४1-124 (60) से किं तं पंचनामे पंचनामे पंचविहे पनत्ते तं जहा नामिकं नीपातिकं आख्यातिक औपसर्गिकं मिश्रम् अश्व इति नामिकम् खल्विति नैपातिकम् धावतीत्याख्यातिकम् परीत्यौपसर्गिकम् संयत इति मिश्रा से तं पंचनामे ।१२५/-125 (११) से किं तंछनामे छनामे छव्यिहे पत्रत्ते तं जहा-उदइए उपसमिए खइए खओवसमिए पारिणामिए सत्रिवाइए से कि तं उदइए उदइए दुविहे पन्नत्ते तं जहा उदए य उदयनिफणे य से किं तं उदए उदए-अgण्ड कम्पपयडीणं उदए णं से तं उदए से किं तं उदयनिफण्णे उदयनिष्फण्णे दुविहे पन्नत्ते तं जहा-जीवोदयनिष्फण्णे य अजीवोदयनिष्फपणे य से किं तं जीवोदयनिष्फण्णे जीयोदयनिष्फण्णे अणेगविहे पन्नत्ते तं जहानेरइए तिरिक्खजोणिए मणुस्से देवे पुढयिकाइए जाव तसकाइए कोहकसाई जाव लोभकसाई इत्यिवेए पुरिसए नपुंसगवेए कण्हलेसे जाव सुक्कलेसे मिच्छदिछी अविरए असण्णी अन्नाणी आहारए छउमत्थे सजोगी संसारत्ये असिखे अकेयली से तं जीवोदयनिष्फपणे, से कि तं अजीवोदयनिष्फण्णे अजीवदयनिफण्णे अणेगविहे पन्नते तं जहा-ओरालियं वा सरीरं ओरालियसरीरपओगपरिणामिय वा दव्वं वेउब्वियं वा सरीरं वेउब्बियसरीरपओगपरिणामियं वा दव्वं एवं आहारयं सरीरं तेयगं सरीरं कम्मयं सरीरं च भाणियव्यं पओगपरिणामिए वण्णे गंधे रसे फाप्ले से तं अजीवोदयनिष्फण्णे से तं उदयनिष्फण्णे से तं उदइए, से कि तं उवसपिए उवसभिए दुविहे पत्रत्ते तं जहा-उवसमे य उवसमनिष्फण्णे य से किं तं उसमे उपसमे-मोहणिजस्स कम्मस्स उपसमेणं से तं उवसमे से कि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74