Book Title: Agam 45 Anuogdaram Chulikasutt 02 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-१९२ उक्कोसेणं अट्ठारस सागरीवमाई आणए जहत्रेणं अट्ठारस सागरोवमाइं उक्कोसेणं एगूणवीसं सागरोवमाई पाणए जहत्रेणं एगूणवीस सागरोयमाई उक्कोसेणं दीसं सागरोवमाई आरणे जहणं धीसं सागरोवमा उक्कोसेणं एकवीसं सागरोवमाई अक्षुए जहत्रेणं एक्कवीसं सागरीवमाई उक्कोसेणं बावीसं सागरोवमाझं हेमिहेट्ठिमगेवेजविमाणेषु जत्रेणं बावीसं सागरोवमाई उक्कोसेणं तेवीसं सागरोयमाई हेमिज्झिमगेवेजविमाणेसु णं भंते देवाणं गोयमा जहणं तेवीसं सागरोवमाई उक्कोसेणं चउवीसं सागरोवमाई हेट्ठिमउवरिमगेवेज्जविमाणेसु जं भंते देयाणं गोपमा जहशेणं चउव्वीसं सागरोवमाई उक्कोसेणं पणवीसं सागरोवमाई मज्झिममिवेअविभाणेसु णं भंते देवाणं गोयमा जहत्रेणं पणवीसं सागरोवमाई उक्कोसेणं छब्बीसं सागरोवमाई मज्झिममज्झिमवेजविमाणेषु णं भंते देवाणं गोषमा जहत्रेणं छवीसं सागरोयमाई उक्कोसेणं सत्तावीसं सागरोवमाई मज्झिमउवरिमगेवेजविमाणेसु णं भंते देवाणं गोयमा जहन्त्रेणं सत्तावीसं सागरोवमाई उक्कोसेणं अड्डावीसं सागरोवमाई उवरिमहेट्ठिमगेवेजविमाणेषु णं भंते देदाणं गोयमा जहत्रेणं अट्ठावीसं सागरोवमाई उक्कोसेणं एगूणतीसं सागरीवमई उयरिममज्झिमगेवेजविमाणेसु णं भंते देवाणं गोषमा अश्त्रेणं एगूणतीसं सागरोवमाइं उक्कोसेणं तसं सागरीवमाई उवरिमउवरिमगेवेजविमाणेसु णं भंते देवाणं गोयमा जहत्रेणं तीसं सागरोवमाई उवरिमउवरिमगेवेजविमाणेसु णं भंते देवाणं गोयमा जहत्रेणं तीसं सागरोयमाई उक्कोसेणं एक्कतीसं सागरोवमाइं विजयवेजयंतजयंत अपराजितविमाणेसु णं मंते देवाणं केवतिअं कालं ठिती पन्नत्ता गोयमा जहत्रेणं एक्कतीसं सागरोयमाई उक्कोसेणं तेत्तीसं सागरोवमाई सव्वट्टसिद्धे णं भंते महाविमाणे देवाणं केवतिअं कालं ठिती पत्ता गोयमा अजहत्रमणुक्कोसं तेत्तीस सागरोवमाई से तं सुहुमे अद्धापलि ओवमे से तं अद्धा पतिओवमे ।१३१।-139 (२९३) से किं तं खेत्तपलिओदमे खेतपलिओदने खेत्तपलिओवमे दुबिहे० सुहुमे य वावहारिए य तत्य णं जैसे सुहुमे से ठप्पे तत्य णं जेसे वावहारिए से जहानामए पल्ले सिया-जोयणं आयाम-विक्खंभेणं जोयणं उद्धं उद्यतेणं तं तिगुणं सविसेसं परिक्खेवेणं से णं पल्ले एगाहियबेयाहिय- जाव भरिए वालागकोडीणं से णं वालग्गे नो अग्गी उहेजा जाव नो पूइत्ताए हव्वमागछछेजा जेणं तस्स आगासपएसा तेहिं वालग्गेहिं अप्फुत्रा तओ णं समए- समए एगमेगं आगासपएसं अवहाय जायइएणं कालेणं से पल्ले खीणे (नीरए निल्लेवे निडिए भवइ से तं यावहारिए खेतपलिओयमे । १४०-१/-140-1 (२९४) एएसिं पल्लाणं कोडाकोडी भवेज दसगुणिया ४५ तं पावहारियरस खेत्तसागरोवमस्स एगस्स भवे परीमाणं 1199311-113 ( २९५) एएहिं वावहारियखेत्तपत्ति ओवम-सागरोवमेहिं किं पओयणं एएहिं यावहारियखेत्त पलि ओवम-सागरोवमेर्हि नत्थि किंचिप्पओयणं केवलं पत्रवण पत्रविजइ से तं वावहारिए खेत्तपत्तिओवमे से किं तं सुहुमे खेत्तपत्तिओवमे सुहुने खेत्तपत्लि ओवमे से जहानामाए पल्ले सिया-जोयणं आयाम-विक्खंभेणं जोयण उड्द्धं उच्चतेणं तं तिगुणं सविसेसं परिक्खेवेणं से गं पल्ले एगाहिय-वेयाहिय तैयाहिय उक्कोसेणं सत्तरतपरूढापं सम्भट्ठे सनिचिते भरिए लग्गकोडीनं तत्थ णं एगमेगे वालग्गे असंखेजाई खंड़ाई का ते णं वालग्गा दिट्ठीओगाहणाओ असंखेज्जइभागमेता सुहुमस्स पणगजीवस्स सरीरोगाहणाऔ असंखेजगुणा से णं वालग्गे नो अग्णी For Private And Personal Use Only


Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74