Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 6
________________ श्री आवश्यक चूर्णौ ॥ ४ ॥ वत्य सम्वसत्तेसु समता कायव्यत्ति एवं पहण्णमारूहति साधू, अतो तमत्रि सामाइयसुतं व मंगलं चेव, जो य समभावो सो कह सव्वमंगलनिषाणं ण भविम्मति ?, तम्हा करेमि मंते ! सामाइयंति एयमादिसुतं मंगलं चैव । मज्se मंगल चंदणजावर्ण, कहं १, जम्हा बंदमाणस्स णीयागोषकस्मक्खओ भवति, विनयमूलो जिणसासणे धम्मो परुविओ, आओ बंदणायण मज्झे मंगल भवति, सुचतोत्रि 'इच्छामि समासमणो ! वेदिउँ' ति एसो सद्दो मंगलिओ ददुबो, अहवा मज्ये मंगलं चउनीसत्ययादि, कहं १, जम्दा वित्थगरत्थयादि परुविज्जति, तेण य सम्मइत्तासुद्धी जायतिति, दरिसणादिविसुद्धो य जीवो सव्यप्पवरमंगलणिधाणो मवह अवसाणेऽवि पञ्चकखाणज्झयणं मंगलं, कम्हा ?, जम्हा मंवरियासवदुवारम्स णवस्स पावस्स आगमो ण भवति, ततो पुव्वसंचितं लडुं चैव बारसविषेण नवसा झोसिज्जत, अनां पञ्चवाणज्यण मंगलं, सुततोऽवि 'नमोकारसहियं पच्नमामि'ति, एवमाई अबमाणियं मंगलं भवति । माह-जति आदी मज्झं अवसाणं च इमस्स सत्यम्म मंगलं तो जाणि पुण इमस्स अंतरालाणि ताणि किं अमंगलियाणि भवंतु १, आयरितो आह-वाणिनि मंगालपाणि, कई ?, जम्हा ताणिवि परूवणालक्खणाणि सव्वष्णुमासियाणि य, अतो ताणिवि मंगलिबाणि भवंति एत्य दितो मोयगो- जहा अविरोधिदव्वाणं समवाण मादगो णिष्फष्णो सब्यो वेष मधुरो भवति, एवं सामिवि अंतरालाणि यणाणासामत्थजुलागि देव काऊ मंगलियाणि दट्टव्वाणि । सं च मंगलं ४, तंजड़ा-णाममंगलं ठपणामंगलं दव्यमंगलं मावमंगलमिति तस्य णाममंगलं अस्त जीवस्स मा अजीवस्स वा जीवाण बा अभीवाण वा तदुभयस्त वा तदुभयाण वा मंगलेति णार्म कीरह से तं णाममंगलं, तत्थ जीवस्स जमा कस्सति मणमस्त मंग आदिमध्यान्त मंगलानि ॥ ४ ॥ 1

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 617