Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 01 Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha View full book textPage 4
________________ जावश्यक धम्मो संविग्गो मद्दवितो अमाई चिरपञ्चइतो सुपडिचोइओ अविसाई अपरिस्सावी पञ्चतभूतो अणुण्णयमाणो सुतत्यमावपरिणामतो प्रस्तावना एवमाइएवं गुणेहिं उचओ बहुपुरिमपरंपरागय चिरपरूढ़ जिणिंदवरसासणं काले आवस्सगं सोउकामो कंचि आपरिय, आयारकसलं एवं संजमपवयणसंगहउवग्गहऽणुम्गहकप्पयवहारपण्णचिदिविनायससमयपरसमयकुसलं ओयसि तयंसि बच्चसि | | जससि दुइरिस अलहुगवित्तिं जितकोहपयारं ४ जितिदियं जीवियासंसमरणभयविप्पमुक्कं जितपरिसह पुवरयपुच्चकीलिय-18 पुष्वसंयवविरहितं णिम्ममं गिरहंकारं अणाणुतावि सकारासकारलामालामसुहृदुक्खमाणावमाणसई अचवलं असबलं असंकिलिई पिवणचरित्तं दसविहआलोयणादोसविहण्णू अट्ठारसायारहाणजाणगं अट्ठविहासोयणारिहगुणोवएसगं आलोयणारिहं सुतरहस्सं अपरिस्साई पायांच्छत्तकुसल मगामग्गविणायगं उम्गहईहाअपायधारणापचरबुद्धिकुसलं अणुओगजाणयं णयविहि-18 of बाहरणहेउकारणणिदरिमणुत्रमाणनिरुत्तलाई अह्रदरिनि बहुविहओपायायारोवएसमं इंगियायारणेगममिलसितम्मत्तमजुबइठ्ठावाहवसच्छंदविकप्पविडिविहिन्नू लिविगणियसद्दन्यणिमित्तुप्पायपाराणपंडिच्चसहावजाणगं वसुहसमं सीतघरममाणं पुक्खरपतमिव निरुवलेवं वायुमिव अपडिबद्धं पथ्बयमिव णिप्पकंप सागरमिव अक्खोमं कुम्मो इन गुत्तिन्दियं जच्चकणगमिव जातते चंदमिव सोम्म सूरमिक दित्ततेयं सलिलमित्र मध्वजगनिबुडकर गयणमिव अपरिमितणाणं मतिकेतुं सुतकर्नु सुदि-1 ॥२॥ । दुत्वं सुपरिणितित्थं एगायतमुहगवेसर्ग दुहोसजडं तिदंडविरत तिगारवरहितं तिसल्लनिसलं तिगुत्तिगुत्त तिकरण| विसुदं पउबिहविकथाविवज्जितमति चउकसापविजदं चउविधविसुद्धबुद्धिं चतुविघापारनिरालंबमर्ति पंचसमियं पंचमहब्बयधारनं पंचणियंठणिदाणजाणगं पंचविहचरित्नजाणगं पंचलक्खणसंपण्ण छविहीवकहविवज्जियं छबिहदयविधिवित्थर SANSART3%%Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 617