Book Title: Agam 40 Avassayam Padhamam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
[२८] अरिहंताणं आसायणाए, सिद्धाणं आसायणाए, आयरियाणं आसायणाए, उवज्झायाणं आसायणाए, साहूणं आसायणाए, साहणीणं आसायणाए, सावयाणं आसायणाए, सावियाणं आसायणाए, देवाणं आसायणाए, देवीणं आसायणाए, इहलोगस्स आसायणाए, परलोगस्स आसायणाए, केवलिपन्नअज्झयणं-४
त्तस्सधम्मस्स आसायाणाए, सदेवमणुयासुरस्सलोगस्स आसायणाए, सव्वपाणभूयजीवस्सत्ताणं आसायणाए, कालस्स आसायणाए, सुयस्स आसायणाए, सुयदेवयाए आसायणाए, वायणा-यरियस्सआसायणाए ।
[२९] जं वाइदं वच्चामेलियं हीणक्खरं अच्चक्खरं पयहीणं विणयहीणं घोसहीणं जोगहीणं सुइदिन्नं दुटुंपडिच्छियं अकाले कओ सज्झाओ काले न कओ सज्झाओ असज्झाइए सज्झाइयं सज्झाइए न सज्झाइयं तस्स मिच्छा मि दुक्कडं ।
[३०] नमो चउव्वीसाए तित्थगराणं उसभादिमहावीरपज्जवसाणाणं ।
[३१] इणमेव निग्गंथं पावयणं सच्चं अनुत्तरं केवलियं पडिपुन्नं नेआउयं संसुद्धं सल्लगत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निव्वाणमग्गं अवितहमविसंधि सव्वदुक्खप्पहीणमग्गं इत्थं ठिया जीवा सिझंति बुज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणं अंतं करेंतिं ।
__[३२] तं धम्मं सद्दहामि पत्तियामि रोएमि फासेमि पालेमि अनुपालेमि, तं धम्मं सद्दहंतो पत्तियतो रोएंतो फासेतो पालंतो अनुपालंतो, तस्स धम्मस्स केवलि पन्नत्तस्स अब्भुढिओमि आराहणाए विरओमि विराहणाए
असंजमं परियाणामि संजमं उवसंपज्जामि अबंभं परियाणामि बंभ उवसंपज्जामि अकप्पं परियाणामि कप्पं उवसंपज्जामि अन्नाणं परियाणामि नाणं उवसंपज्जामि
अकिरियं परियाणामि किरियं उवसंपज्जामि मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि
अबोहिं परियाणामि बोहिं उवसंपज्जामि अमग्गं परियाणामि मग्गं उवसंपज्जामि |
तस्स सव्वस्स देवसियस्स अइयारस्स पडिक्कमामि, समणोऽहं संजय-विरय-पडिहयपच्चक्खाय-पावकम्मो अनियाणो दिद्विसंपन्नो मायामोसविवज्जओ ।।
[३३] जं संभरामि जं च न संभरामि, जं पडिक्कमामि जं च न पडिक्कमामि,
[३४] अड्ढाइज्जेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु जावंत के वि साहू रयहरण-गुच्छपडिग्गहधरा पंचमहव्वयधरा अट्ठारस सहस्स सीलंग धरा अक्खयायारचरित्ता ते सव्वे सिरसा मणसा मत्थएण वंदामि ।
[३५] खामेमि सव्वजीवे सव्वे जीवा खमंत् मे । मित्ती मे सव्वभूएस वेर मज्झ न केणई ।। [३६] एवमहं आलोइय निंदिय गरिहिय दुगंछिय सम्म । तिविहेण पडिक्कंतो वंदामि जिणे चउवीसं ।।
• चउत्थं अज्झयणं-समत्तं .
• पंचमं अज्झयणं-काउस्सग्गो .
दीपरत्नसागर संशोधितः]
[5]
[४०-आवस्सयं

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12