Book Title: Agam 40 Avassayam Padhamam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ [12] निव्विगइयं पच्चक्खाइ चउव्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसद्वेणं उक्खित्तिविवेगेणं पडुच्चमक्खिएणं पारिद्ववणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ / * छई अज्झयणं समत्तं . मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च “आवस्सयं मूलसुत्तं” सम्मत्तं आवस्सयं पढमं मूलसुत्तं सम्मत्तं दीपरत्नसागर संशोधितः] [11] [४०-आवस्सयं

Loading...

Page Navigation
1 ... 10 11 12