Book Title: Agam 40 Avassayam Padhamam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 10
________________ [६८] अपरिमियपरिग्गहं समणोवासओ पच्चक्खाइ इच्छापरिमाणं उवसंपज्जइ से परिग्गहे दुविहे पन्नत्ते तं जहा- सचित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- धणधन्नपमाणाइक्कमे खित्तवत्थुपमाणाइक्कमे हिरन्नसुवन्नपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे । [६९] दिसिवए तिविहे पन्नत्ते- उड्ढदिसिवए अहोदिसिवए तिरियदिसिवए दिसिवयस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- उड्ढदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे खित्तुवुड्ढी सइअंतरद्धा । अज्झयणं-६ [७०] उवभोगपरिभोगवए दुविहे पन्नत्ते तं जहा- भोअणओ कम्मओ अ, भोअणओ समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा-सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलि ओसहिभक्खणया तुच्छोसहिभक्खणया दुप्पउलिओसहिभक्खणया । [७१] कम्मओ णं सममोवासएणं इमाइं पन्नरस कम्मादाणाइं जाणियव्वाइं तं जहा-इंगाल कम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे, दंतवाणिज्जे लक्खवाणिज्जे रसवाणिज्जे केसवाणिज्जे विसवाणिज्जे, जंतपीलणकम्मे निल्लंछणकम्मे दवग्गिदावणया सरदहतलायसोसणया असईपोसणया । थदंडे चउव्विहे पन्नत्ते तं जहा- अवज्झाणारिए पमत्तायरिए हिंसप्पयाणे पावकम्मोवएसे अनत्थदंडवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- कंदप्पे कुक्कुइए मोहरिए संजुत्ताहिगरणे उवभोगपरिभोगाइरेगे । [७३] सामाइयं नामं सावज्जजोगपरिवज्जणं निरवज्जजोगपडिसेवणं च | [७४] सिक्खा दुविहा गाहा उववायठिई गई कसाया य । बंधता वेयंता पडिवज्जाइक्कमे पंच ।। [७५] सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा । एएणं कारणेणं बहसो सामाइयं कुज्जा || [७६] सव्वंति भाणिऊणं विरई खलु जस्स सव्विया नत्थि। सो सव्वविरइवाई चुक्कड़ देसं च सव्वं च ।। [७७] सामाइयस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया | [७८] दिसिव्वयगहियस्स दिसापरिमाणस्स पइदिनं परिमाणकरणं देसावगासियं देसवगासियस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- आणवणप्पओगे पेसवणप्पओगे सद्दाणुवाए रूवाणुवाए बहिया पुग्गलपक्खेवे । [७९] पोसहोववासे चउव्विहे पन्नत्ते तं जहा- आहारपोसहे सरीरसक्कारपोसहे बंभचेरपोसहे अव्वावारपोसहे, पोसहोववासस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- अप्पडिलेहियदुप्पडिलेहिय-सिज्जासंथारए अप्पमज्जिय-दुप्पमज्जिय-सिज्जासंथारए अप्पडिलेहिय-दुप्पडिलेहिय-उच्चारपासवणभूमीओ अप्पमज्जिय-दुप्पमज्जिय-उच्चारपासवणभूमीओ पोसहोववासस्स सम्मं अननुपालणया | [८०] अतिहिसंविभागो नाम नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाणं देसकालसद्धा-सक्कारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं, अतिहिसंविभागस्स [दीपरत्नसागर संशोधितः] [४०-आवस्सयं 19]

Loading...

Page Navigation
1 ... 8 9 10 11 12