Book Title: Agam 40 Avassayam Padhamam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003779/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदंसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः ४० आवस्सयं-पढमं मूलसूत्तं Date : // 2012 मुनि दीपरत्नसागर Jain Aagam Online Series -40 Page #2 -------------------------------------------------------------------------- ________________ कमंको १ २ 3 ४ ५ ६ ४० गंथाणुक्कमो अज्झयणं सामाइयं चवीसत्थओ [दीपरत्नसागर संशोधितः ] वंदणयं पडिक्कमणं काउस्सग्गो पच्चक्खाणं सुतं गाहा १ - २ ३-२५ २६-३५ ३६-५० [1] १-७ ८-९ १०- १८ १९-२१ अणुक्कमो १-२ ३-९ १० ११-३६ ३७-६२ ६३-९२ पिट्ठको २ २ २ 3 ५ وا [४०-आवस्सयं] Page #3 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदंसणस्स ॐ ह्रीं नमो पवयणस्स ४० | आवस्सयं-पढमं मूलसूत्तं ० पढमं अज्झयण-सामाइयं । [१] [नमो अरहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं, एसो पंच नमुक्कारो, सव्व पावप्पणासणो, मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं] । [२] करेमि भंते ! सामाइयं सव्वं सावज्जं जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । • पढमं अज्झयणं समत्तं . . बीयं अज्झयणं-चउवीसत्थओ . [३] लोगस्स उज्जोयगरे धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं चउवीसंपि केवली ।। [४] उसभमजियं च वंदे संभवमभिणंदणं च समइं च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ।। [५] सुविहिं च पुप्फदंतं सीअल सिज्जंस वासुपुज्जं च । विमलमणं च जिणं धम्म संतिं च वंदामि ।। [६] कुंथं अरं च मल्लिं वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेमिं पासं तह वद्धमाणं च ।। [७] एवं मए अभिथुआ विह्य-रयमला पहीण-जरमरणा । चउवीसंपि जिणवरा तित्थयरा मे पसीयंत् ।। [८] कित्तिय वंदिय महिया जे ए लोगस्स उत्तमा सिद्धा आरुग्ग-बोहिलाभं समाहिवरमुत्तमं दितु ।। [९] चंदेसु निम्मलयरा आइच्चेसु अहियं पयासयरा । सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ।। .. बीयं-अज्झयणं-समत्तं . ० तइयं अज्झयणं-वंदणयं ० [१०] इच्छामि खमासमणो वंदिउँ जावणिज्जाए निसीहियाए, अणुजाणह मे मिउग्गहं निसीहि अहोकायं काय-संफासं खमणिज्जो भे किलामो, अप्पकिलंताणं बहसुभेण भे दिवसो वइक्कतो जत्ता भे जवणिज्जं च भे, खामेमि खमासमणो देवसियं वइक्कम आवस्सियाए पडिक्कमामि [दीपरत्नसागर संशोधितः] ___ [2] [४०-आवस्सयं Page #4 -------------------------------------------------------------------------- ________________ खमासमणाणं देवसियाए आसायणाए तित्तीसन्नयराए जं किंचि मिच्छाए मणदुक्कडाए वयदुक्कडा कायदुक्कडाए कोहाए अज्झयणं-३ माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए जो मे अइयारो कओ तस्स खमासमणो पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । त्थं अज्झणं-पडिक्कमणं • नमो अरहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं, एसो पंच नमुक्कारो, सव्व पावप्पणासणो, मंगलाणं च सव्वेसिं, पढमं हवाइ मंगलं । [११] करेमि भंते ! सामाइय सव्वं सावज्जं जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेम करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । [१२] चत्तारि मंगलं, अरहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपन्नत्तो धम्मो मंगलं | ० • तइयं अज्झयणं समत्तं • ० [१३] चत्तारि लोगुत्तमा, अरहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपन्नत्तो धम्मो लोगुत्तम । [१४] चत्तारि सरणं पवज्जामि, अरहंते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलिपन्नत्तं धम्मं सरणं पवज्जामि | [१५] इच्छामि पडिक्कमिउं जो मे देवसिओ अइयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुव्विचिंतिओ अणायारो अणिच्छियव्वो असमणपाउग्गो नाणे दंसणे चरित्ते सुए सामाइए तिन्हं गुत्तीणं चउण्हं कसायाणं पंचण्हं महव्वयाणं छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्ठण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडियं जं विराहियं तस्स मिच्छा मि दुक्कडं । [१६] इच्छामि पडिक्कमिउं इरियावहियाए विराहणाए गमणागमणे पाणक्कमणे बीयक्कमणे हरियक्कमणे ओसा उत्तिंग-पणग-दगमट्टी-मक्कडासंताणा-संकमणे जे मे जीवा विराहिया एगिंदिया बेइंदिया तेइंदिया चउरिंदिया पंचिंदिया अभिहया वत्तिया लेसिया संघाइया संघट्टिया परियाविया किलामिया उद्दविया ठाणाओ ठाणं संकामिया जीवियाओ ववरोविया तस्स मिच्छा मि दुक्कडं । [१७] इच्छामि पडिक्कमिउं पगामसिज्जाए निगामसिज्जाए संथारा उव्वट्टणाए परियट्टणाए आउंटण पसारणाए छप्पइय संघट्टणाए कूइए कक्कराइए छीए जंभाइए आमोसे ससरक्खामोसे आउलमाउलाए सोअणवत्तियाए इत्थीविप्परिआसियाए दिट्ठिविप्परिआसिआए मणविप्परि- आसिआ पाणभोयणविप्परिआसिआए जो मे देवसिओ अइयारो कओ तस्स मिच्छामि दुक्कडं । [१८] पडिक्कमामि गोयरचरिआए भिक्खायरिआए उग्घाडकवाडउग्घाडणाए साणावच्छादारसंघट्टणाए मंडी-पाहुडियाए बलि - पाहुडियाए ठवणा - पाहुडियाए संकिए सहसागारे अणेसणाए [पाणे सणा ] पाणभोयणाए बीयभोयणाए हरियभोयणाए पच्छाकम्मियाए पुरेकम्मियाए अदिट्ठहडाए दग - संसट्ठहडाए [दीपरत्नसागर संशोधितः ] [3] [४०-आवस्सयं] Page #5 -------------------------------------------------------------------------- ________________ रयसंसट्टहडाए परिसाडणियाए पारिद्ववणियाए ओहासणभिक्खाए जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं परिग्गहियं परिभुत्तं वा जं न परिदृवियं तस्स मिच्छा मि दुक्कडं । अज्झयणं-४ [१९] पडिक्कमामि चाउक्कालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणाए दुप्पडिलेहणाए अप्पमज्जणाए दुप्पमज्जणाए अइक्कमे वइक्कमे अइयारे अणायारे जो मे देवसिओ अइयारो कओ तस्स मिच्छा मि दुक्कडं । [२०] पडिक्कमामि एगविहे असंजमे, पडिक्कमामि दोहिं बंधणेहिं रागबंधणेणं दोसबंधणेणं, पडिक्कमामि तिहिं दंडेहिं मणदंडेणं वयदंडेणं कायदंडेणं, पडिक्कमामि तिहिं गुत्तीहिं मणगुत्तीए वइगुत्तीए कायगुत्तीए । [२१] पडिक्कमामि तिहिं सल्लेहिं मायासल्लेणं निआणसल्लेणं मिच्छादंसणसल्लेणं, पडिक्कमामि तिहिं गारवेहिं इड्ढीगारवेणं रसगारवेणं सायागारवेणं, पडिक्कमामि तिहिं विराहणाहिंनाणविराहणाए दंसणविराहणाए चरित्तविराहणाए । पडिक्कमामि चउहिं कसाएहिं कोहकसाएणं माणकसाएणं मायाकसाएणं लोभकसाएणं, पडिक्कमामि चउहि सण्णाहिं आहारसण्णाए भयसण्णाए मेहणसण्णाए परिग्गहसण्णाए, पडिक्कमामि चउहिं विकहाहिं इत्थिकहाए भत्तकहाए देसकहाए रायकहाए, पडिक्कमामि चउहिं झाणेहिं अट्टेणं झाणेणं रुद्देणं झाणेणं धम्मेणं झाणेणं सुक्केणं झाणेणं । [२२] पडिक्कमामि पंचहि किरियाहिं काइयाए अहिगरणियाए पाउसियाए पारितावणियाए पाणाइवायकिरियाए । [२३] पडिक्कमामि पंचहिं कामगुणेहिं सद्देणं रूवेणं गंधेणं रसेणं फासेणं, पडिक्कमामि पंचहिं महव्वएहिं पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिन्नादाणाओ वेरमणं मेहणाओ वेरमणं परिग्गहाओ वेरमणं, पडिक्कमामि पंचहिं समइहिं इरियासमिइए भासासमिइए एसणासमिइए आयाणभंडमत्तनिक्खेवणासमिइए उच्चार-पासवण-खेल-सिंघाण-जल्ल-पारिट्ठावणियासमिइए | [२४] पडिक्कमामि छहिं जीवनिकाएहिं पुढविकाएणं आउकाएणं तेउकाएणं वाउकाएणं वणस्सइकाएणं तसकाएणं, पडिक्कमामि छहिं लेसाहिं किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हलेसाए सुक्कलेसाए, पडिक्कमामि सत्तहिं भयट्ठाणेहिं, अट्ठहिं मयट्ठाणेहिं, नवहिं बंभचेरगुत्तीहिं, दसविहे समणधम्मे, एक्कारसहिं उवासगपडिमाहिं, बारसहिं भिक्खुपडिमाहिं, तेरसहिं किरियाहाणेहिं । [२५] चउद्दसहिं भूयगामेहिं, पन्नरसहिं परमाहम्मिएहिं, सोलसहिं गाहासोलसएहिं, सत्तरसविहे असंजमे, अट्ठारसविहे अबंभे, एगूणवीसाए नायज्झयणेहिं, वीसाए असमाहिट्ठाणेहिं । ___ [२६] एगवीसाए सबलेहिं, बावीसाए परीसहेहिं, तेवीसाए सुयगडज्झयणेहिं, चठवीसाए देवेहिं, पणवीसाए भावणाहिं, छव्वीसाए दसाकप्पववहाराणं उद्देसणकालेहि, सत्तावीसाए अणगारगुणेहि अट्ठावीसइविहे आयारपकप्पेहि, एगुणतीसाए पावसुयप्पसंगेहि, तीसाए मोहणीयद्वाणेहिं एगतीसाए सिद्धाइगुणेहिं, बत्तीसाए जोगसंगहेहिं । [२७] तेत्तीसाए आसायणाहिं । दीपरत्नसागर संशोधितः] [४०-आवस्सयं Page #6 -------------------------------------------------------------------------- ________________ [२८] अरिहंताणं आसायणाए, सिद्धाणं आसायणाए, आयरियाणं आसायणाए, उवज्झायाणं आसायणाए, साहूणं आसायणाए, साहणीणं आसायणाए, सावयाणं आसायणाए, सावियाणं आसायणाए, देवाणं आसायणाए, देवीणं आसायणाए, इहलोगस्स आसायणाए, परलोगस्स आसायणाए, केवलिपन्नअज्झयणं-४ त्तस्सधम्मस्स आसायाणाए, सदेवमणुयासुरस्सलोगस्स आसायणाए, सव्वपाणभूयजीवस्सत्ताणं आसायणाए, कालस्स आसायणाए, सुयस्स आसायणाए, सुयदेवयाए आसायणाए, वायणा-यरियस्सआसायणाए । [२९] जं वाइदं वच्चामेलियं हीणक्खरं अच्चक्खरं पयहीणं विणयहीणं घोसहीणं जोगहीणं सुइदिन्नं दुटुंपडिच्छियं अकाले कओ सज्झाओ काले न कओ सज्झाओ असज्झाइए सज्झाइयं सज्झाइए न सज्झाइयं तस्स मिच्छा मि दुक्कडं । [३०] नमो चउव्वीसाए तित्थगराणं उसभादिमहावीरपज्जवसाणाणं । [३१] इणमेव निग्गंथं पावयणं सच्चं अनुत्तरं केवलियं पडिपुन्नं नेआउयं संसुद्धं सल्लगत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निव्वाणमग्गं अवितहमविसंधि सव्वदुक्खप्पहीणमग्गं इत्थं ठिया जीवा सिझंति बुज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणं अंतं करेंतिं । __[३२] तं धम्मं सद्दहामि पत्तियामि रोएमि फासेमि पालेमि अनुपालेमि, तं धम्मं सद्दहंतो पत्तियतो रोएंतो फासेतो पालंतो अनुपालंतो, तस्स धम्मस्स केवलि पन्नत्तस्स अब्भुढिओमि आराहणाए विरओमि विराहणाए असंजमं परियाणामि संजमं उवसंपज्जामि अबंभं परियाणामि बंभ उवसंपज्जामि अकप्पं परियाणामि कप्पं उवसंपज्जामि अन्नाणं परियाणामि नाणं उवसंपज्जामि अकिरियं परियाणामि किरियं उवसंपज्जामि मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि अबोहिं परियाणामि बोहिं उवसंपज्जामि अमग्गं परियाणामि मग्गं उवसंपज्जामि | तस्स सव्वस्स देवसियस्स अइयारस्स पडिक्कमामि, समणोऽहं संजय-विरय-पडिहयपच्चक्खाय-पावकम्मो अनियाणो दिद्विसंपन्नो मायामोसविवज्जओ ।। [३३] जं संभरामि जं च न संभरामि, जं पडिक्कमामि जं च न पडिक्कमामि, [३४] अड्ढाइज्जेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु जावंत के वि साहू रयहरण-गुच्छपडिग्गहधरा पंचमहव्वयधरा अट्ठारस सहस्स सीलंग धरा अक्खयायारचरित्ता ते सव्वे सिरसा मणसा मत्थएण वंदामि । [३५] खामेमि सव्वजीवे सव्वे जीवा खमंत् मे । मित्ती मे सव्वभूएस वेर मज्झ न केणई ।। [३६] एवमहं आलोइय निंदिय गरिहिय दुगंछिय सम्म । तिविहेण पडिक्कंतो वंदामि जिणे चउवीसं ।। • चउत्थं अज्झयणं-समत्तं . • पंचमं अज्झयणं-काउस्सग्गो . दीपरत्नसागर संशोधितः] [5] [४०-आवस्सयं Page #7 -------------------------------------------------------------------------- ________________ [३७] करेमि भंते ! सामाइयं सव्वं सावज्जं जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । __[३८] इच्छामि ठाइउं काउस्सग्गं जो मे देवसिओ अइयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुव्विचिंतिओ अणायारो अणिच्छियव्वो अज्झयणं-५ असमणपाउग्गो नाणे दंसणे चरित्ते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हं महव्वयाणं छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्ठण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडियं जं विराहियं तस्स मिच्छा मि दुक्कडं ।। [३९] तस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्सग्गं | अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डुएणं वायनिसग्गेणं भमलीए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिद्विसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि । [४०] लोगस्स उज्जोयगरे धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं चउवीसंपि केवली ।। [४१] उसभमजियं च वंदे संभवमभिणंदणं च सुमइं च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ।। [४२] सुविहिं च पुप्फदंतं सीअल सिज्जंस वासुपुज्जं च । विमलमणंतं च जिणं धम्म संतिं च वंदामि ।। [४३] कुंथु अरं च मल्लिं वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेमिं पासं तह वद्धमाणं च ।। [४४] एवं मए अभिथुआ विह्यरयमला पहीणजरमरणा | चउवीसंपि जिणवरा तित्थयरा मे पसीयंतु ।। [४५] कित्तिय वंदिय महिया जे ए लोगस्स उत्तमा सिद्धा आरुग्ग-बोहिलाभं समाहिवरमुत्तमं दितु ।। [४६] चंदेसु निम्मलयरा आइच्चेसु अहियं पयासयरा । सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ।। [४७] सव्वलोए अरहंत चेइयाणं करेमि काउस्सग्गं, वंदणवत्तियाए पूअणवत्तियाए सक्कारवत्तियाए सम्माणवत्तियाए बोहिलाभवत्तियाए निरुवसग्गवत्तियाए, सखाए मेहाए धिईए धारणाए अणुप्पेहाए वड्ढमाणीए, ठामि काउस्सग्गं [अन्नत्थ०] । [४८] पुक्खरवरदीवड्ढे धायइसंडे य जंबुद्दीवे य । भरहेरवय विदेहे धम्माइगरे नमसामि || दीपरत्नसागर संशोधितः] [6] [४०-आवस्सयं Page #8 -------------------------------------------------------------------------- ________________ [४९] तमतिमिरपडल विद्धं-सणस्स सुरगणनरिंदमहियस्स | सीमाधरस्स वंदे पप्फोडिय-मोहजालस्स ।। [५०] जाईजरामरण सोग पणासणस्स, | कल्लाणपुक्खल विसालसुहावहस्स | को देवदानवनरिंदगणच्चिअस्स । धम्मस्ससारमुवलब्भकरेपमायं ।। अज्झयणं-५ [५१] सिद्धे भो पयओ नमो जिणमए नंदी सया संजमे । देवं नाग सुवण्णकिन्नरगण-स्सब्भूअ भावच्चिए । लोगो जत्थ पइडिओ जगमिणं तेलुक्कमच्चासुरं । धम्मो वड्ढउ सासओ विजयओ धम्मुत्तरं वड्ढउ ।। [१२] सुअस्स भगवओ करेमि काउस्सग्गं वंदण० अन्नत्थ० | [५३] सिद्धाणं बुद्धाणं पारगयाणं परंपरगयाणं । लोअग्गमुवगयाणं नमो सया सव्वसिद्धाणं ।। [१४] जो देवाण वि देवो जं देवा पंजली नमसंति । तं देवदेवमहियं सिरसा वंदे महावीरं ।। [१५] इक्कोवि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स | संसार सागराओ तारेइ नरं व नारिं वा ।। [५६] उज्जिंतसेल सिहरे दिक्खा नाणं निसीहिआ जस्स | तं धम्मचक्कवट्टी अरिठ्ठनेमि नमसामि ।। [१७] चत्तारि अट्ठदस दो य वंदिआ जिणवरा चउव्वीसं । परमट्ठ निद्विअट्ठा सिद्धा सिद्धिं मम दिसंतु ।। इति सुयथव-सिद्धथव गाहाओ] [५८] इच्छामि खमासमणो उवढिओमि अभिंतरपक्खियं खामे, इच्छं खामेमि अभिंतर पक्खियं पन्नरस्सण्हं दिवसाणं पन्नरसण्हं राईणं जंकिचि अपत्तियं परपत्तियं भत्ते पाणे विनए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जंकिंचि मज्झ विणय-परिहीणं सुहुमं वा बायरं वा तब्भे जाणह अहं न जाणामि तस्स मिच्छा मि दुक्कडम | __[१९] इच्छामि खमासमणो पिअं च मे जं भे हट्ठाणं तुट्ठाणं अप्पायं काणं अभग्गजोगाणं सुसीलाणं सव्वयाणं सायरिय उवज्झायाणं नाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहसुभेणं भे दिवसो पोसहो पक्खो वइक्कतो अन्नो य भे कल्लालेणं पज्जुवढिओ सिरसा मणसा मत्थएण वंदामि - तुब्भेहिं समं । [६०] इच्छामि खमासमणो पुव्विं चेइयाइं वंदित्ता नमंसित्ता तुब्भण्हं पायमूलं विहरमाणेणं जे केई बहु देवसिया साहुणो दिट्ठा समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणा वा राइणिया संपच्छंति ओमराइणिया वंदंति अज्जया वंदंति अज्जियाओ वंदंति सावया वंदंति सावियाओ वंदंति अहंपि निसल्लो निक्कसाओत्ति-कट्ट सिरसा मणसा मत्थएण वंदामि - अहमवि वंदावेमि चेइयाइं । [दीपरत्नसागर संशोधितः] [7] [४०-आवस्सयं] Page #9 -------------------------------------------------------------------------- ________________ [६१] इच्छामि समासमणे उवडिओ मि तुब्भण्हं संतिअं अहाकप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा [रयहरणं वा] अक्खरं वा पयं वा गाहं वा सिलोगं वा सिलोगढ़ वा अटुं वा हेउं वा पसिणं वा वागरणं वा तुब्भेहिं सम्मं चिअत्तेण दिन्नं मए अविणएण पडिच्छिअं तस्स मिच्छामिदुक्कडं - आयरियसंतिअं । [२] इच्छामि खमासमणो अहमपुव्वाई कयाइं च मे किइ कम्माइं आयरमंतरे विणयमंतरे सेहिए सेहाविओ संगहिओ उवग्गहिओ सारिओ वारिओ चोइओ पडिचोइओ चिअत्ता अज्झयणं-५ पडिचोयणा उव्वढिओहं तुब्भण्हं तवतेयसिरीए इमाओ चाउरंतसंसारकंताराओ साहद्द नित्थरिस्सामि त्तिकट्ट सिरसा मणसा मत्थएण वंदामि - नित्थारगपारगाहोह । . पंचमं अज्झयणं समत्तं .. ० छठं अज्झयणं - पच्चक्खाणं . [६३] तत्थ समणोवास व मिच्छत्ताओ पडिक्कमइ सम्मत्तं उवसंपज्जइ नो से कप्पइ अज्जप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थियपरिग्गहियाणि वा अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा पुव्वि अणालत्तएणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अन्प्पयाउं वा । नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं से य सम्मत्ते पसत्थसमत्त मोहणियकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते सम्मत्तस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा न समायरियव्वा तं जहासंका कंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवे । [६४] थूलगपाणाइवायं समणोवासओ पच्चक्खाइ से पाणाइवाए दुविहे पन्नत्तं तं जहासंकप्पओ अ आरंभओ अ, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पचच्क्खाइ नो आरंभओ थूलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- बंधे वहे छविच्छेए अइभारे भत्तपाणवच्छेए । [६५] थूलगमसावायं समणोवासओ पच्चक्खाइ से य मुसावाए पंचविहे पन्नत्ते तं जहा कन्नालीए गवालीए भोमालीए नासावहारे कूडसक्खिज्जे, थूलगमसावायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- सहस्सब्भक्खाणे रहस्सब्भक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकरणे । [६६] थूलगअदत्तादानं समणोवासओ पच्चक्खाइ से अदिन्नादाणे दुविहे पन्नत्ते तं जहा तादत्तादाने अचित्तादत्तादाने अ, थूलादत्तादानवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा तेनाहडे तक्करपओगे विरुद्धरज्जाइक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववहारे । [६७] परदारगमणं समणोवासओ पच्चक्खाइ सदारसंतोसं वा पडिवज्जइ से य परदारगमणे दुविहे पन्नत्ते तं जहा-ओरालियपरदारगमणे वेउव्वियपरदारगमणे, सदारसंतोसस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- अपरिगहियागमणे इत्तरियपरिगहियागमणे अनंगकीडा परवीवाहकरणे कामभोगतिव्वाभिलासे । [दीपरत्नसागर संशोधितः] [8] [४०-आवस्सयं Page #10 -------------------------------------------------------------------------- ________________ [६८] अपरिमियपरिग्गहं समणोवासओ पच्चक्खाइ इच्छापरिमाणं उवसंपज्जइ से परिग्गहे दुविहे पन्नत्ते तं जहा- सचित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- धणधन्नपमाणाइक्कमे खित्तवत्थुपमाणाइक्कमे हिरन्नसुवन्नपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे । [६९] दिसिवए तिविहे पन्नत्ते- उड्ढदिसिवए अहोदिसिवए तिरियदिसिवए दिसिवयस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- उड्ढदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे खित्तुवुड्ढी सइअंतरद्धा । अज्झयणं-६ [७०] उवभोगपरिभोगवए दुविहे पन्नत्ते तं जहा- भोअणओ कम्मओ अ, भोअणओ समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा-सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलि ओसहिभक्खणया तुच्छोसहिभक्खणया दुप्पउलिओसहिभक्खणया । [७१] कम्मओ णं सममोवासएणं इमाइं पन्नरस कम्मादाणाइं जाणियव्वाइं तं जहा-इंगाल कम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे, दंतवाणिज्जे लक्खवाणिज्जे रसवाणिज्जे केसवाणिज्जे विसवाणिज्जे, जंतपीलणकम्मे निल्लंछणकम्मे दवग्गिदावणया सरदहतलायसोसणया असईपोसणया । थदंडे चउव्विहे पन्नत्ते तं जहा- अवज्झाणारिए पमत्तायरिए हिंसप्पयाणे पावकम्मोवएसे अनत्थदंडवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- कंदप्पे कुक्कुइए मोहरिए संजुत्ताहिगरणे उवभोगपरिभोगाइरेगे । [७३] सामाइयं नामं सावज्जजोगपरिवज्जणं निरवज्जजोगपडिसेवणं च | [७४] सिक्खा दुविहा गाहा उववायठिई गई कसाया य । बंधता वेयंता पडिवज्जाइक्कमे पंच ।। [७५] सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा । एएणं कारणेणं बहसो सामाइयं कुज्जा || [७६] सव्वंति भाणिऊणं विरई खलु जस्स सव्विया नत्थि। सो सव्वविरइवाई चुक्कड़ देसं च सव्वं च ।। [७७] सामाइयस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया | [७८] दिसिव्वयगहियस्स दिसापरिमाणस्स पइदिनं परिमाणकरणं देसावगासियं देसवगासियस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- आणवणप्पओगे पेसवणप्पओगे सद्दाणुवाए रूवाणुवाए बहिया पुग्गलपक्खेवे । [७९] पोसहोववासे चउव्विहे पन्नत्ते तं जहा- आहारपोसहे सरीरसक्कारपोसहे बंभचेरपोसहे अव्वावारपोसहे, पोसहोववासस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- अप्पडिलेहियदुप्पडिलेहिय-सिज्जासंथारए अप्पमज्जिय-दुप्पमज्जिय-सिज्जासंथारए अप्पडिलेहिय-दुप्पडिलेहिय-उच्चारपासवणभूमीओ अप्पमज्जिय-दुप्पमज्जिय-उच्चारपासवणभूमीओ पोसहोववासस्स सम्मं अननुपालणया | [८०] अतिहिसंविभागो नाम नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाणं देसकालसद्धा-सक्कारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं, अतिहिसंविभागस्स [दीपरत्नसागर संशोधितः] [४०-आवस्सयं 19] Page #11 -------------------------------------------------------------------------- ________________ समणोवसएणं इमे पंच अइयारा जाणियव्वा तं जहा- सच्चित्तनिक्खेवणया सच्चित्तपिहणया कालाइक्कमे परवएसे मच्छरिया य । [८१] इत्थं पुण समणोवासगधम्मे पंचाणुव्वयाई तिन्नि गुणव्वयाइं आवकहियाइं चत्तारि सिक्खावयाई, इत्तरियाई एयस्स पुणो समणोवासगधम्मस्स मूलवत्थु सम्मत्तं तं जहा- तं निसग्गेण वा अभिगमेणं वा पंच अइयारविरुद्ध अणुव्वय-गुणव्वयाइं च अभिग्गहा अन्नेऽवि पडिमादओ विसेसकरणजोगा । __ अपच्छिमा मारणंतिया संलेहणाझूसणाराहणया इमीसे समणोवासएणं इमे पंच अइयारा अज्झयणं-६ जाणियव्वा तं जहा- इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे । [८२] उग्गए सूरे नमुक्कारसहियं पच्चक्खाइ चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं वोसिरइ । __[८३] उग्गए सूरे पोरिसिं पच्चक्खाइ चउव्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साह्वयणेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ । [४] सूरे उग्गए पुरिमड्ढं पच्चक्खाइं चउव्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरह । [८५] एगासणं पच्चक्खाइ चउव्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं सागारियागारेणं आउंटणपसारणेणं गुरु अब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ । [८६] एगट्ठाणं पच्चक्खाइ चउव्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं सागारियागारेणं आउंटण पसारेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं सव्वसमाहि वत्तिआगारेणं वोसिरइ । [८७] आयंबिलं पच्चक्खाइ चउव्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं उक्खित्तविवेगेणं गिहत्थसंसटेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ । ८८] सूरे उग्गए अभत्तटुं पच्चक्खाइ चउव्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरह । [८९] दिवसचरिमं पच्चक्खाइ चउव्विहंपि आहारं असणं पाणं खाइमं साइम अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहि वत्तिआगारेणं वोसिरइं । [९०] भवचरिमं पच्चक्खाइ, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरह । [९१] अभिग्गहं पच्चक्खाइ चउव्विहंपि आहारं-असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ । दीपरत्नसागर संशोधितः] [10] [४०-आवस्सयं Page #12 -------------------------------------------------------------------------- ________________ [12] निव्विगइयं पच्चक्खाइ चउव्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसद्वेणं उक्खित्तिविवेगेणं पडुच्चमक्खिएणं पारिद्ववणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ / * छई अज्झयणं समत्तं . मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च “आवस्सयं मूलसुत्तं” सम्मत्तं आवस्सयं पढमं मूलसुत्तं सम्मत्तं दीपरत्नसागर संशोधितः] [11] [४०-आवस्सयं