________________
बालब्रह्मचारी श्री नेमिनाथाय नमः
नमो नमो निम्मलदंसणस्स ॐ ह्रीं नमो पवयणस्स
४०
| आवस्सयं-पढमं मूलसूत्तं
० पढमं अज्झयण-सामाइयं । [१] [नमो अरहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं, एसो पंच नमुक्कारो, सव्व पावप्पणासणो, मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं] ।
[२] करेमि भंते ! सामाइयं सव्वं सावज्जं जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
• पढमं अज्झयणं समत्तं .
. बीयं अज्झयणं-चउवीसत्थओ . [३] लोगस्स उज्जोयगरे धम्मतित्थयरे जिणे ।
अरिहंते कित्तइस्सं चउवीसंपि केवली ।। [४] उसभमजियं च वंदे संभवमभिणंदणं च समइं च ।
पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ।। [५] सुविहिं च पुप्फदंतं सीअल सिज्जंस वासुपुज्जं च ।
विमलमणं च जिणं धम्म संतिं च वंदामि ।। [६] कुंथं अरं च मल्लिं वंदे मुणिसुव्वयं नमिजिणं च ।
वंदामि रिट्ठनेमिं पासं तह वद्धमाणं च ।। [७] एवं मए अभिथुआ विह्य-रयमला पहीण-जरमरणा ।
चउवीसंपि जिणवरा तित्थयरा मे पसीयंत् ।। [८] कित्तिय वंदिय महिया जे ए लोगस्स उत्तमा सिद्धा
आरुग्ग-बोहिलाभं समाहिवरमुत्तमं दितु ।। [९] चंदेसु निम्मलयरा आइच्चेसु अहियं पयासयरा । सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ।।
.. बीयं-अज्झयणं-समत्तं .
० तइयं अज्झयणं-वंदणयं ० [१०] इच्छामि खमासमणो वंदिउँ जावणिज्जाए निसीहियाए, अणुजाणह मे मिउग्गहं निसीहि अहोकायं काय-संफासं खमणिज्जो भे किलामो, अप्पकिलंताणं बहसुभेण भे दिवसो वइक्कतो जत्ता भे जवणिज्जं च भे, खामेमि खमासमणो देवसियं वइक्कम आवस्सियाए पडिक्कमामि
[दीपरत्नसागर संशोधितः]
___ [2]
[४०-आवस्सयं