Book Title: Agam 40 Avassayam Padhamam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 9
________________ [६१] इच्छामि समासमणे उवडिओ मि तुब्भण्हं संतिअं अहाकप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा [रयहरणं वा] अक्खरं वा पयं वा गाहं वा सिलोगं वा सिलोगढ़ वा अटुं वा हेउं वा पसिणं वा वागरणं वा तुब्भेहिं सम्मं चिअत्तेण दिन्नं मए अविणएण पडिच्छिअं तस्स मिच्छामिदुक्कडं - आयरियसंतिअं । [२] इच्छामि खमासमणो अहमपुव्वाई कयाइं च मे किइ कम्माइं आयरमंतरे विणयमंतरे सेहिए सेहाविओ संगहिओ उवग्गहिओ सारिओ वारिओ चोइओ पडिचोइओ चिअत्ता अज्झयणं-५ पडिचोयणा उव्वढिओहं तुब्भण्हं तवतेयसिरीए इमाओ चाउरंतसंसारकंताराओ साहद्द नित्थरिस्सामि त्तिकट्ट सिरसा मणसा मत्थएण वंदामि - नित्थारगपारगाहोह । . पंचमं अज्झयणं समत्तं .. ० छठं अज्झयणं - पच्चक्खाणं . [६३] तत्थ समणोवास व मिच्छत्ताओ पडिक्कमइ सम्मत्तं उवसंपज्जइ नो से कप्पइ अज्जप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थियपरिग्गहियाणि वा अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा पुव्वि अणालत्तएणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अन्प्पयाउं वा । नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं से य सम्मत्ते पसत्थसमत्त मोहणियकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते सम्मत्तस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा न समायरियव्वा तं जहासंका कंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवे । [६४] थूलगपाणाइवायं समणोवासओ पच्चक्खाइ से पाणाइवाए दुविहे पन्नत्तं तं जहासंकप्पओ अ आरंभओ अ, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पचच्क्खाइ नो आरंभओ थूलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- बंधे वहे छविच्छेए अइभारे भत्तपाणवच्छेए । [६५] थूलगमसावायं समणोवासओ पच्चक्खाइ से य मुसावाए पंचविहे पन्नत्ते तं जहा कन्नालीए गवालीए भोमालीए नासावहारे कूडसक्खिज्जे, थूलगमसावायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- सहस्सब्भक्खाणे रहस्सब्भक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकरणे । [६६] थूलगअदत्तादानं समणोवासओ पच्चक्खाइ से अदिन्नादाणे दुविहे पन्नत्ते तं जहा तादत्तादाने अचित्तादत्तादाने अ, थूलादत्तादानवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा तेनाहडे तक्करपओगे विरुद्धरज्जाइक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववहारे । [६७] परदारगमणं समणोवासओ पच्चक्खाइ सदारसंतोसं वा पडिवज्जइ से य परदारगमणे दुविहे पन्नत्ते तं जहा-ओरालियपरदारगमणे वेउव्वियपरदारगमणे, सदारसंतोसस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- अपरिगहियागमणे इत्तरियपरिगहियागमणे अनंगकीडा परवीवाहकरणे कामभोगतिव्वाभिलासे । [दीपरत्नसागर संशोधितः] [8] [४०-आवस्सयं

Loading...

Page Navigation
1 ... 7 8 9 10 11 12