Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 2
________________ श्री आत्मानन्द- जैनग्रन्थरत्नमालायाः त्र्यशीतितमं रत्नम् (८३ ) स्थविर- आर्यभद्रबाहुस्वामिप्रणीतस्वोपज्ञनिर्युक्त्युपेतं बृहत् कल्पसूत्रम् । श्री सङ्घदासगणिक्षमाश्रमणसङ्कलित भाष्योपबृंहितम् । जैनागम - प्रकरणाद्यनेकग्रन्थातिगूढार्थप्रकटनप्रौढटीकाविधानसमुपलब्ध 'समर्थटीकाकारे 'तिख्यातिभिः श्रीमद्भिर्मलयगिरिसूरिभिः प्रारब्धया वृद्धपोशालिकतपागच्छीयैः श्रीक्षेमकीर्त्याचार्यैः पूर्णीकृतया च वृत्त्या समलङ्कृतम् । तस्यायं द्वितीय विभागः प्रथम उद्देशः । [ प्रलम्बप्रकृत-मासकल्पप्रकृतात्मकः । ] २ तत्सम्पादकौ सकलागमपरमार्थप्रपञ्चप्रवीण- बृहत्तपागच्छान्तर्गतसंविग्नशाखीय-आद्याचार्यन्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीश ( प्रसिद्धनाम श्री आत्मारामजी महाराज ) शिष्यरत्नप्रवर्त्तक - श्रीमत्कान्तिविजयमुनिपुङ्गवानां शिष्य-प्रशिष्यौ चतुरविजय-पुण्यविजयौ । प्रकाशं प्रापयित्री - भावनगरस्था श्रीजैन - आत्मानन्दसभा | प्रथम आवृत्ति : वीर संवत २४६३, ईस्वीसन द्वितीय आवृत्ति : वीर संवत २५२८, ईस्वीसन १९३६, विक्रम संवत १९९२, आत्मसंवत ४०, प्रत ५०० २००२, विक्रम संवत २०५८, आत्मसंवत १०५, प्रत ६००

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 400