Book Title: Agam 33 Prakirnak 10 Viratthao Sutra
Author(s): D S Baya
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 51
________________ 4: VĪRATTHAOPAINNAYAM 1. ARUHAŅĀMAṀ Bhavabiyankurabhūyam kammam dahiūna 'jhāṇajalaṇeņa ¦ Na ruhasi bhavavanagahane, tena tumam Naha! Aruho si || 5|| 2. ARIHANTANĀMAṀ Ghoruvasagga-parīsaha-kasāya-karaṇāṇi pāniņam arino | Sayalāṇa-Naha! te haṇasi jeṇa, tena 2`rihanto si || 6 || Vandana-thuṇana-namamsana Araho si jeņa Varapahu! Amara-nara-asuravarapahugaṇāṇa, pūyae jeņa ariho si *Dhira(tta)manumukko, tena tuman Deva! Arihanto || 8 || Dāram 2 pūyaṇa-sakkaraṇa-siddhigamaṇammi | tena tumani hosi Arihinto || 7 || "Rahu=gaddi, sesasangahanidarisaṇa Tam te natthi duyam pi hu Jiņinda! jhāṇajugalena, Ham. | 2 teņa riho' tam si, Pra. | 4 5 3 Jain Education International 3. ARAHANTAṆĀMAṀ - 3 pūyal jeņa arihesi, Ham. | Dhiramaṇamaņu", Pra. | "Rathaḥ Raha gaddi, Pra. | The Samskṛta shadow verse of this version is - gantri, seṣasangrahanidarśanam, antara ajñānam | Tat te nasti dvayamapi hi Jinendra! tena arathantar asi || giriguha manto = giriguhamaṇāṇam | si || 9 || teṇārahanto For Private & Personal Use Only = www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74