Book Title: Agam 33 Prakirnak 10 Viratthao Sutra
Author(s): D S Baya
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 57
________________ 10: VĪRATTHAOPAINNAYAM 10. PĀRAGAŅĀMAM Pārani kammassa bhavassa vă vi suyajalhino va neyassa | Savvassa gao jenani, bhannasi tani Pārago tena || 20 || || Dāram 10 || 11. TIKKĀLAVIUŅĀMAM Paccuppanna-anāgaya-tiyaddhāvattino payatthā je i Karayalakaliyā''malaya' vva munasi, Tikkālaviu tena || 21 || || Dārani 11 11 12. NĀHAŅĀMAM Nāho si ’nāha nāhāņa bhīmabhavagahanamajjhavadiyāṇa | Uvaesadānao magganayanao hosi tamijena || 22 ||| || Dārami 12 | Rāgo So 13. VĪYARĀYAŅĀMAM = rai', subheyaravatthusu jantūna cittaviniveso ! rão, doso una = tavvivarīo muneyavvo || 23 | So Kamalāsana-Hari-Hara Diņayarapamuhāņa māņadalneņa | Laddhekkaraso patto Jina ! tuha mūle, tao tumae. || 24 || "layam va, Pra. Nātha ! anāthānām || ruī, Pra. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74