Book Title: Agam 33 Prakirnak 10 Viratthao Sutra
Author(s): D S Baya
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 55
________________ 8: VĪRATTHAOPAINNAYAM 6. VĪRAŅĀMAM Duttha tthakammaganthippaviyāranaladdhalatthasanisadda ! 'Tavasirivarargaņākaliyasoha, tami tena Vīro si || 15 ||| Padhamavayagahanadivase, sarkandanavinayakaranagayatanho Jão si jena Varamuni! aha tena tumam Mahāvīro || 16 || || Dāram 6 | 7. PARAMAKĀRUNIYANĀMAM. Sacarăcarajantuduhattabhatta ? Thuyasatta ! sattu-mittesu Karunarasarañjiyamano, tena tumani Paramakārunio || 17 || || Dāram 711 8. SAVVANNUNĀMAM. 'Je bhūya-bhavissa-bhavanti bhāva sabbhāvabhāvanaparena Nāņena jena jānasi, bhannasi tani tena Savvannū|| 18 || || Dārani 8 || 9. SAVVADARI *Te kasiņa 'bhuvaṇabhavaņoyari tthiyā niyaniyassaruvena | Sāmannao valoyasi, tena tumam Savvadarisi tti || 19 || || Dāram 9 | Tapaḥ śrīvarānganākalitaśobhaḥ tvam Here, the dropping of the word ending suffix must be noticed. "thuisa', Sam. Yān bhūta-bhavisyad-bhavataḥ bhāvān sadbhāvanāparena i nanena yena jānāsi, bhanasi tvam tena Sarvajñaḥ || "Te' (= all the past, present and future modes of all universal matter as mentioned in the above mentioned cighteenth verse) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74