Book Title: Agam 32 Chulika 02 Anuyogdwar Sutra Anuogdaraim Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 464
________________ परिशिष्ट : ७ जोड़ पद्यात्मक व्याख्या सोरठा ३. नाम मात्र करिहीज, आवश्यक नामावश्यक । इम व्युत्पत्ति थकीज, वा पक्षांतर सूचका ॥ ४. तिहां जीव जे एक तास नाम ते आवश्यक । किम संभवीय शेष उत्तर तास कहीजिये ॥ ५. जिम जे लोक विषेह, स्व पुत्रादिक जीव नुं । सीहो नाम करेह, देवदत्त इत्यादि फुन ॥ ६. तिम को निज अभिप्राय, निज पुत्रादिक एक नुं । आवश्यक पिण ताय, एहवं नाम करें तिको || हि एक अजीव द्रव्य नुं आवसग नाम ते कहै छं७. इक अजीव नुं किम नाम, आवासक ने आवश्यक । शब्द एकार्थ आम पूर्व आख्यो छे रहो । उभो सूको अचित्त, बहु कोटर आकीर्ण तरु | अथवा अन्य कथित्त, कोई पदार्थ अन्य पिण ।। सप्पादिक जे जीव नूं । छै आवास एह, यद्यपि ते तरु आदि ही ॥ अजीव द्रव्ये नीपनी । ८. ९. तेहने लोक कहेह, १०. अनंत परमाणू जेह, तथापि इक बंध तेह, परिणत तणी अपेक्षया ॥ ११. एक अजीवपणेह, वांछ्यो छे इहां द्रव्य इक । स्वार्थे क प्रत्यवेह, आवासक इम नीपनों ॥ हिव घणां जीव द्रव्य नुं आवसग नाम ते कहै छँ १२. पण जीव नुं नाम, आवाशक दीस अछे । जिम ईंट वाहने आम, आवास अग्निमूष नों ॥ १३. तहां अग्निरे मांहि जेह भूपक ऊपजै । ते असं अग्निजीव ताहि, तसे आवासक नाम जे ॥ १४. जिम जे पंखीनांज, माला ने पंखी तणों । आवास कहिये रहाज, ते बहू तृण करि नीषजे ॥ १५. ते माटे इम थाय बहु अजीव नुं नाम जे । आवासक कहिवाय, भेद कह्यौ ए चतुर्थो । हिवे एक उभय नुं नाम आवासक कहै छेकलश १६. इक उभव नुं आवास गृहि दीर्घका लीजिये । अशोकवनिकादिके शोभित नृप प्रसाद कहीजिये ॥ हिवे बहु उभय नौं नाम आवसग कहै छ १७. बहु उभय नुं आवास नाम, कृत्स्न नगरादिक भणी । राजादि नं आवास कहिये, अन्य इम वस्तू पणी ॥ बा. - इहां पूर्वोक्त प्रासाद ने लहुड़पणां मार्ट एकज जीवाजीव उभय Jain Education International ३. नाम्ना नाममात्रेणावश्यकं व्युत्पत्ते वा शब्दा: समुदायार्थः । नामावश्यकमिति पक्षान्तरसूचका इति (बु.प. १०) ४. तत्र जीवस्य कथमावश्यकमिति नाम सम्भवतीति उच्यते । ( पू. प. १०) ५. यथा लोके जीवस्य स्वपुत्रादेः कश्चित्सीहको देवदत्त इत्यादि नाम करोति । ( वृ. प. १० ) ६. तथा कश्चित् स्वाभिप्रायवशादावश्यकमित्यपि नाम करोति । ( वृ. प. १० ) ४२७ ७. अजीवस्य कथमिति चेद्, उच्यते इहावश्यकावासकशब्दयोरेकार्थता प्रागुक्ता । (पु.प. १०) ततश्चोर्ध्व शुष्कोऽचित्तो बहुकोटराकीर्णो वृक्षोऽन्यो वा तथाविधः कश्चित्पदार्थ विशेषः । ( वृ. प. १० ) ९. सर्पादेशवासोऽयमिति लौकिकैर्व्यपदिश्यत एव स च वृक्षादिः । ( वृ. प. १० ) परमपुलदार जीवद्रव्यनिष्पन्नस् १०.यद्यपि ८. तथाऽप्येकस्कन्धपरिणतिमाश्रित्य | (बृ. प. १०) ११. एका जीवत्वेन विवक्षित इति स्वार्थिककप्रत्ययोपादानादेकाजीवस्यावासकनाम सिद्धं । (बु.प. १०) १२. जीवानामपि बहूनामावासकनाम दृश्यते यथाइष्टकापाकाद्यग्निर्मूषिकावास इत्युच्यते । १२. किस मूषिका: संमूर्च्छन्ति अतस्तेषामसंख्येयानामग्निजीवानां पूर्ववदावासकं नाम सिद्धम् । ( वृ. प. १० ) १४, १५. अजीवानां तु यथा नीडं पक्षिणामावास इत्युच्यते तद्धि बहुभिस्तृपाद्यजीवनपद्यते इति बहूनाम जीवानामावासकनाम भवति । ( वृ. प. ११) १६. इदानीमुभयस्यावासकसंज्ञा भाव्यते तत्र गृहदीधिकाऽशोकवनिकाद्युपशोभितः प्रासादादिप्रदेशो राजादेरावास उच्यते । (पु.प. ११) १७. उभयानां त्वावासकसंज्ञा यथा संपूर्णनगरादिकं राजादीनामावास उच्यते । (पु.प. ११) वा० अत्र च पूर्वोक्तप्रासाद] विमानयोर्लघुत्वादेकमेव For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470