Book Title: Agam 32 Chulika 02 Anuyogdwar Sutra Anuogdaraim Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
४२८
अणुओगदाराई
विवक्ष्यं । अनै नगरादिक नां मोटापणां माटै घणा जीवाजीव उभय नी विवक्षा कीधी इम विवक्षा इं भेद जाणवी । इम अन्यत्र पिण जीवादिक नुं आवासक नाम जाणवू ।
जीवाजीवोभयं विवक्षितमत्र तु नगरादीना"....." महत्त्वाद्बहुनि जीवाजीवोभयानि विवक्षितानीति विवक्षया भेदो द्रष्टव्यः एवमन्यत्रापि जीवादीनामावासकसंज्ञा यथासंभवं भावनीया। (व. प. ११)
इति नाम आवश्यक
१८. से कि तं ठवणावस्सयं ? ठवणावस्सयं
(लय । सेवो रे साधु सयाणा) १८. अथ स्यूं तेह स्थापनावश्यक, तब गुरु भाखै एम ।
स्थापना आवश्यक कहूं तोने, सांभलजो धर प्रेम ।। १९. काष्ट कर्म कहितां काष्ट तणूंजे, कीजिये ते कर्म कहिवाय।
तेह विषे अथवा चित्र कर्म जे, चित्र लिखित्त रूपे ताय ।।
२०. पोत्थकम्मे ते वस्त्र विषे वा, पुस्तक विषे पहिछाण ।
वा ताड़पत्रादि तास कर्म जे, तेहने छेदवै नीपन जाण ।।
लेपकर्म ते नेप्यरूपक वा गंत्थिम गुंथी कीबूं दड़ा जेम । अथवा वेढिम कहितां बहु फूले करीने, वींटी ने की● तेम ।।
१९. जण्णं कट्टकम्मे वा चित्तकम्मे वा ।
तत्र क्रियत इति कर्म काष्ठे कर्म काष्ठकर्म -काष्ठनिकुट्टितं रूपकमित्यर्थः, चित्रकर्म चित्रलिखितं रूपकं ।
(व. प. १२) २०. पोत्थकम्मे वा
'पोत्थकम्मे व' त्ति अत्र पोत्थं-पोतं वस्त्रमित्यर्थः.... अथवा पोत्थं--पुस्तकं... ....."अथवा पोत्थंतापत्रादि तत्र कर्म-तच्छेद निष्पन्न रूपकम् ।
(वृ. प. १२) २१. लेप्पकम्मे वा गंथिमे वा वेढिमे वा।
'लेप्यकर्म' लेप्यरूपकं, 'ग्रंथिम' कौशलातिशयाद् ग्रंथिसमुदायनिष्पादितं रूपकं, 'वेष्टिम' पुष्पवेष्टमक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम् ।
(वृ. प. १२) २२. पूरिमे वा संघाइमे वा
'पूरिमं' भरिमं पित्तलादिमयप्रतिमावत्, 'संघातिमं' बहुवस्त्रादिखण्डसंघातनिष्पन्न कञ्चुकवत् ।
(व. प. १२) २३. अक्खे वा वराडए वा।
'अक्षः' चन्दनको 'वराटक:' कपर्दकः । (वृ. प. १२)
२२. पूरिमे कहितां पीतलादिक नी भरी पूतली नी पर जोय ।
वा संघातिम ते बहु वस्त्रादि खंडे नीपर्नु कंचुक नी पर सोय ।
२३. अथवा अक्ष कहितां चंदन को, चंद्राकार पाषाण । अथवा वराटक कउडा कहिये, ए दशमों बोल पहिछांण ।।
सोरठा २४. अत्र वाचनांतरेह, अन्य पिण दंतकर्मादि जे ।
पद दीसै छै जेह, ते पूर्वोक्त अनुसार थी जाणवा ।।
२४. अत्र वाचनान्तरे अन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि ।
(वृ. प. १२) २५. वा शब्दाः पक्षान्तरसूचकाः यथासम्भवमेवमन्यत्रापि ।
(वृ. प. १२)
२५. वा शब्द
यथा संभव
सह ठांम, पक्षांतर सूचक अछै । ताम, कहिये इम अन्यत्र पिण ।।
(लय : सेवो रे साधु सयाणा) २६. एकज अथवा अनेक घणांवा, सदभाव स्थापना जेह। अथवा असद्भाव स्थापना जाणौ, ए आवश्यक इम स्थापेह ।।
सोरठा २७. ए काष्टकर्मादि विषेह, आवश्यक क्रिया प्रते।
करता छताज जेह, इक वा बहु मुनि आदि नां ।।
२६. एगो वा अणेगा वा सम्भावठवणाए वा असब्भाव
ठवणाए वा आवस्सए त्ति ठवणा ठविज्जइ । से तं ठवणावस्सयं ।
२७,२८. एतेषु काष्ठकर्मादिषु आवश्यक क्रियां कुर्वन्तः एकादिसाध्वादयः ।
(वृ. प. १२)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 463 464 465 466 467 468 469 470