Book Title: Agam 32 Chulika 02 Anuyogdwar Sutra Anuogdaraim Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 87
________________ ३७४ अणुओगदाराई एगमेगं वालग्गं अवहाय जावइएणं कालेणं से गल्ले 'खीणे नीरए निल्लेवे" निदिए भवइ । से तं सुहमे अद्धापलिओवमे । गाहा एएसिं पल्लाणं, कोडाकोडी भवेज्ज दसगणिया । तं 'सुहुमस्स अद्धासागरोवमस्स" एगस्स भवे परीमाणं ॥१॥ ४३२. एएहिं सुहुमअद्धापलिओवम'-सागरोवमेहिं कि पओयणं ? एएहिं सुहुमअद्धापलि ओवम-सागरोवमेहि नेरइय-तिरिक्खजोणिय-मणुस्स-देवाणं आउयाई मविज्जति ॥ ४३३. नेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं दसवास सहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाई। 'जहा पण्णवणाए ठिईपए सब्वसत्ताणं' । से तं सुहमे अद्धापलिओवमे । से तं अद्धापलिओवमे ॥ १. ४ [क] 1 २. सुहुम दहिस्स उ (क)। ३. सुहुमेहि अद्धा (ख, ग)। ४. मणूस (ख, ग)। ५. आउयं (ख, ग)। ६. अत्र संक्षिप्तवाचनायाः पाठः स्वीकृतोस्ति । विस्तृतवाचनायाः विषयः मूलतः प्रज्ञापनायाः [पद ४] प्रतिपाद्योस्ति, अत्र स प्रासङ्गिक एव । तेनात्र संक्षिप्तवाचना पर्याप्ता परिभाव्यते । 'ख, ग प्रत्योः मलधारिहेमचन्द्र वृत्ती च विस्तृतवाचना लभ्यते, सा चेत्थम्-रयणप्पभापुढविणेरइआणं भंते! केवतिअं कालं ठिती पण्णत्ता ? गोयमा! जहन्नेणं दसवाससहस्साई, उक्कोसेणं एक्कं सागरोवमं । अपज्जत्तगरयणप्पभापुढविनेरइआणं भंते! केवइ कालं ठिती पण्णता ? गोयमा! जहन्नेण वि अंतोमूहत्तं, उक्कोसेण वि अंतोमुहत्तं । पज्जत्तगरयणप्पभापूढविनेरइआणं भंते! केवइ कालं ठिती पष्णता ? गोयमा! जहन्नेणं दसवाससहस्साई अंतोमुहुत्तूणाई, उक्कोसेणं एक्कं सागरोवमं अंतोमुहुत्तूणं । सक्करप्पभापूढविनेरइआणं भंते! केवइअं कालं ठिती पण्णत्ता ? गोयमा! जहन्नेणं एक्कं सागरोवम, उक्कोसेणं तिणि सागरोवमाई । एवं सेसपुढवीसु पुच्छा भाणियव्वा । वालुयप्पभापुढविनेरइआणं जहन्नेणं तिणि सागरोवमाई, उक्कोसेणं सत्त सागरोवमाई। पंकप्पभापुढविनेरइयाणं जहन्नेणं सत्त सागरोवमाई, उक्कोसेणं दस सागरोवमाई। घूमप्पभापुढविनेरइयाणं जहन्नेणं दस सागरोवमाई, उकोसेणं सत्तरस सागरोवमाई । तमापुढविनेरइयाणं जहन्नेणं सत्तरस सागरोदमाई, उक्कोसेणं बावीसं सागरोवमाई। तमतमापुढविनेरइयाणं जहन्नेणं बावीसं सागरोवमाइं, उस्कोसेणं तेत्तीसं सागरोवमाई। असुरकुमाराणं भंते! केवतियं कालं ठिती पण्णत्ता ? गोयमा! जहन्नेणं दस बाससहस्साई, उक्कोसेणं सातिरेगं सागरोवमं । असुरकुमारीणं भंते! केवतिअं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं अद्धपंचमाइं पलिओवमाई। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135