Book Title: Agam 32 Chulika 02 Anuyogdwar Sutra Anuogdaraim Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 126
________________ अणुओगदाराई ४१३ णं इमेणं सरीरसमस्सएणं जिणदिट्ठेणं भावेणं आए त्ति पयं आघवियं पण्णवियं परूवियं दंसियं निदसियं उवदसियं । जहा को दिट्ठतो ? अयं महुकुंभे आसी, अयं घयकुंभे आसी । से तं जाणगसरीरदव्वाए || ६५१. से किं तं भवियसरीरदव्वाए ? भवियसरीरदव्वाए- जे जीवे जोणिजम्मणनिक्खते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिट्ठेणं भावेणं आए त्ति पयं सेकाले सिक्खिसइ, न ताव सिक्खइ । जहा को दिट्ठतो ? अयं महुकुंभे भविस्सइ, अयं कुंभे भविस्स° । से तं भवियसरीर दव्वाए ॥ ६५२. से किं तं जागगसरीर भवियसरीर वतिरित्ते दव्वाए ? जाणगसरीर-भवियसरीरतिरि दव्वातिविहे पण्णत्ते, तं जहा - लोइए कुप्पावयणिए लोगुत्तरिए ॥ ६५३. से किं तं लोइए ? लोइए तिविहे पण्णत्ते, तं जहासचित्ते अचित्ते मीसए || ६५४. से किं तं सचित्ते ? सचित्ते तिविहे पण्णत्ते, तं जहा-दुपयाणं चउप्पयाणं अपयाणं । दुपयाणं - दासाणं दासीणं, चउप्पयाणं- आसाणं हत्थीणं, अपयाणं- अंबाणं अंबाडगाणं आए से तं सचित्ते ॥ ६५५. से किं तं अचित्ते ? अचित्ते -- सुवण्ण-रयय-मणि- मोत्तिय संख-सिल-प्पवाल-रत्तरयगाणं 'संत-सार-सावएस" आए । से तं अचित्ते ॥ ६५६ से किं तं मीसए ? मीसा- दासाणं दासीणं आसाणं हत्थीणं समाभरिया उज्जालंकियाणं आए । से तं मीसए । से तं लोइए ॥ ६५७. से' किं तं कुप्पावयणिए ? कुप्पावयणिए तिविहे पण्णत्ते, तं जहा - सचिते अचिते मीसए ॥ ६५८. "से किं तं सचित्ते ? चित्ते तिविहे पण्णत्ते, तं जहा—दुपयाणं चउपयाणं अपयाणं । दुपयाणं- दासाणं दासीणं, चउप्पयाणं- आसाणं हत्थीणं, अपयाणं--अंबाण अंबाडगाणं आए । से तं सचित्ते ॥ ६५६. से कितं अचित्ते ? अचित्ते - वण्ण-रयय-मणि-मोत्तिय संख सिल प्पवाल- रत्तरय गाणं संत-सार- सावज्जस्स आए । से तं अचित्ते | ६६०. से किं तं मीसए ? मीसए-दासाणं दासीणं आसाणं हत्थीणं समाभरियाउज्जालंकिया आए । से तं मीसए । से तं कुप्पावयणिए || १. सं० पा०-- जहा दव्वज्भयणे जाव से तं भविय । २. x ( क, ख, ग ) ; संत सावएज्जस्स (हा, है ) | ३. ६५७-६६० एषां चतुर्णां सूत्राणां स्थाने 'क' Jain Education International प्रती संक्षिप्त पाठो विद्यते एवं कुप्पादयणिए तिविहे यच्वे । ४. सं० पा० - तिष्णि वि जहा लोइए जाव से तं । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135