Book Title: Agam 32 Chulika 02 Anuyogdwar Sutra Anuogdaraim Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 106
________________ अणुओगदाराई अलभमाणं' पासित्ता तेणं साहिज्जइ, जहा–दुभिक्खे' वट्टइ । से तं पडुप्पण्ण काल गहणं ।। ५३७. से कितं अणागयकालगणं? अणागयकालगणं-'अग्गयं वा वायव्वं वा अण्णयर वा अप्पसत्थं उप्यायं पासित्ता तेणं साहिज्जइ, जहा–कुवुट्ठी भविस्सइ। से तं अणागयकालगणं । से तं अणुमाणे ।। ५३८. से वितं ओवम्मे ? ओवम्मे दुविहे पण्णत्ते, तं जहा-साहम्मोवणीए य वेहम्मो वणीए य॥ ५३६. से किं तं साहम्मोवणीए ? साहम्मोवणीए तिविहे पण्णत्ते, तं जहा—किंचिसाहम्मे पायसाहम्मे सव्वसाहम्मे ॥ ५४०. से किं तं किंचिसाहम्मे ? किंचिसाहम्मे– 'जहा मंदरो तहा सरिसवो, जहा सरिसवो तहा मंदरो । जहा समद्दो तहा गोप्पयं, जहा गोप्पयं तहा समुद्दो। जहा आइच्चो तहा खज्जोतो, जहा खज्जोतो तहा आइच्चो । जहा चंदो तहा कुंदो', जहा कुंदो तहा चंदो से तं किंचिसाहम्मे ।। ५४१. से कि तं पायसाहम्मे ? पायमाहम्मे-'जहा गो नहा गवओ, जहा गवओ तहा ____ गो । से तं पायसाहम्मे ॥ ५४२. से कि तं सव्वसाहम्मे ? सव्वसाहम्मे ओवम्म नत्यि, तहा वि 'तस्स तेणेव'"" ओवम्म" कीरइ, जहा-अरहंतेहि अरहंतसरिसं कयं, 'चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कये, साहुणा साहुसरिसं कयं । से तं सव्वसाहम्मे । से तं साहम्मोवणीए ।। ५४३. से किं तं वेहम्मोवणीए ? वेहम्मोवणीए तिविहे पण्णत्ते, तं जहा—किंचिवेहम्मे १. अलहमाणं (ग)। हराणानां क्रमभेद: आधिक्यं च दृश्यते२. दुब्भिक्खं (क)। मंदरसर्षपयोः मूर्त्तत्वादिसाधात् समुद्राष्पि३. धमायंति दिसाओ, संचिक्खिय मेइणी अपडि- दयोः सोदकत्वं चंद्रकुंदयोः शुक्लत्वं स्तमशबद्धा । वाया नेरइया खलु, कुट्रिमेवं निवे- कयोः सरीरित्वं आदित्यखद्योतक्ली: आकाशयंति ।। अग्गि वा वायं वा (ख, ग)। गमनोद्योतनादि (चू)। ४. द्रष्टव्यम् ५२६ सूत्रस्य पादटिप्पणम् । ११. साहम्मोवणीए (क) । ५. "साहम्मोवणीए (क) । १२. यथा गौस्तथा गवयः (क) । ६. साहम्मोवणीए (क)। १३. ओवम्मे (ख, ग)। ७. 'साहम्मोवणीए (क) । १४. तस्स तेण (क); तेणेव तस्स (ख, ग)। ८. कुमुदो (ख, ग, हे)। १५. तोवम्भ (ग)। ६. कुमुदो (ख, ग, हे)। १६. अरिहंतेहिं (ख, ग)। १०. जहा मंदरो तहा सरिसवो एवं समुद्दो गोप्पयं १७. एवं चक्कवट्रि बलदेव वासुदेव (क) । आइच्चखज्जोओ चंदकदो (क); चूणौं उदा. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135