Book Title: Agam 28 Prakirnaka 05 Tandul Vaicharik Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कण्णोद्वगंडतालुयं अवालुयाखिल्लचिक्कणं चिलचिलदंतमलमइलं बीभत्थदरिसणिज अंसुलगबाहुलगअंगुलीयंगुढगनहुसंघिसंधायसंघियमिणं बहुरसिआगारं नालखंधच्छिराअणेगण्हारूबहुधमणिसंधिबद्धं पागडउदरकवालं कक्खनिक्खुडं कक्खगकलिअं दुरंत अद्विधमणिसंताणसंत्यं सव्वओ समंता परिसवंतं च रोमकूवेहि सयं असुई सभावओ परमदुग्गंधि कालिजयअंतपित्तजरहिययफेफ(फिफि )सपिलिहोदरगुज्झकुणिमनवच्छिड्डविथिविथिवितहिययं दुरहिपित्तसिंभभुत्तोसहायतणं सव्वओ दरुतं गुज्झोरुजाणुजंधापायसंघायसंघियं असुइ कुणिमगंधि, एवं चिंतिजमाणं बीभत्थदरिसणिज अधुवं अनिययं असासयं सडणपडणविद्धंसणधम्मं पच्छा व पुरा व अवस्सचइयव्वं निच्छयओ सुटु जाण एवं आइनिहणं, एरिसं सव्वमणुयाणं देहं, एस परमत्थओ सभावो ॥ १७॥ सुक्कम्भिसोणियम्भिय संभूओ जणणिकुच्छिमॉमित चेव अमिन्झरसं नवमासे धुंटिउसंतो ॥८५॥जोणीमुहनिम्फिडिओ थणगच्छीरेण वडिओ जाओ। पगईअभिज्झमइओ कह देहो धोइउं सक्को?,॥६॥हा! असुइसमुप्पन्ना निग्गया य जेण चेव दारेणो सत्ता मोहपसत्ता रमंति तत्थेव असुइदारम्मि॥७॥ किह ताव घरकुडीरी कईसहस्सेहिं अपरितंतेहि वन्निजइ असुइबिलं जघणंति सक्कजमूढहिं? ॥८॥ रागेण न जाणंति य वाया कलमलस्स निद्धमणी ताणं परिणदंता फुल्ल नीलुप्पलवणंव ॥९॥कित्तिअमित्तं वण्णे? अमिज्झमइयम्मि वच्चसंधाए।रागो हुन कायव्यो विरागमूले सरीरम्मि॥९०॥किभिकुलसयसंकिण्णे असुइमचुक्खे असासयमसारे।सेयमलपुष( पच्च)डभी निव्वेयं सरीरे ॥ १॥ दंतमलकण्णगूहगसिंघाणमले य लालमलबहले। एयारिसे बीभत्थे दुगुंछणिज्जमि को रागो? ॥ २॥ को | ॥ श्री तन्दुलवैचारिक सूत्र
| पू. सागरजी म. संशोधित ||
For Private And Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37