Book Title: Agam 11 Vivagsuya Ekkarasam Angsuttam Mulam PDF File Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 7
________________ देवाणउप्पिया! एक्काइस्स रट्ठकूडस्स सरीरगंसि सोलस रोगायंका पाउब्भूया तं जहा- सासे कासे, जरे जाव कोढे, तं जो णं इच्छइ देवाणुप्पिया! वेज्जो वा वेज्जपुत्तो वा जाणुओ वा जाणुयपुत्तो वा तेगिच्छिओवा तेगिच्छियपुत्तो वा एक्काइस्स रट्ठकूडस्स तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायंकं उवसामित्तए-तस्स णं एक्काई रट्ठकूडे विउलं अत्थसंपयाणं दलयइ, दोच्चं पि तच्चं पि उग्घोसेह उग्घोसेत्ता एयमाण-त्तियं पच्चप्पिणह तए णं ते कोडुंबियपुरिसा जाव तमाणत्तियं पच्चप्पिणंति । सुयक्खंधो-१, अज्झयणं-१ तए णं विजयवद्धमाणे खेडे इमं एयारूवं उग्घोसणं सोच्चा निसम्म बहवे वेज्जा य वेज्जपुत्ता य जाणुया य जाणुयपुत्ता य तेगिच्छिया य तेगिच्छियपुत्ता य सत्थकोसहत्थगया सएहिं - सएहिं गिहेहिंतो पडिनिक्खमंति पडिनिक्खमित्ता विजयवद्धमाणस्स खेडस्स मज्झंमज्झेणं जेणेव एक्काईरट्ठकूडस्स गिहे तेणेव उवागच्छंति उवागच्छित्ता एक्काई रट्ठकूडस्स सरीरगं परामुसंति परामुसित्ता तेसिं रोगायंकाणं निदाणं पुच्छंति पुच्छित्ता एक्काई- रट्ठकूडस्स बहूहिं अब्भंगेहि य उव्वट्टणाहि य सिणेहपाणेहि य वमणेहि य विरेयणहि य सेयणेहि य अवद्दहणाहि य अवण्हाणेहि य अनुवासणाहि य बत्थिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणेहि य पच्छणेहि य सिरबत्तीहि य तप्पणाहि य पुडपागेहि य छल्लीहि य बल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसज्जेहि य इच्छंति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायकं उवसमावित्तए, नो चेव णं संचाएंति उवसामित्त | तणं ते बहवे वेज्जा य जाव तेगिच्छपुत्ता य जाहे नो संचाएंति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायंकं उवसामित्तए ताहे संता तंता परितंता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । तए णं एक्काई रट्ठकूडे वेज्जहिय० पडियाइक्खिए परियारगपरिचत्ते निव्विण्णोसहभेसज्जे सोलसरोगायंकेहिं अभिभूए समाणे रज्जे य रट्ठे य जाव अंतउरे य मुच्छिए० रज्जं च रट्ठे च आसाएमाणे पत्थैमाणे पीहेमाणे अभिलसमाणे अट्टदुहटटवसट्टे अड्ढाइज्जाई वाससयाइं परमाउं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवमट्ठिइएस नेरइएस नेरइयत्ताए उववण्णे । सेणं तओ अनंतरं उव्वट्टित्ता इहेव मियग्गामे नयरे विजयस्स खत्तियस्स मियाए देवीए कुच्छिंसि पुत्तत्ताए उववण्णे, तए णं तीसे मियाए देवीए सरीरे वेयणा पाउब्भूया उज्जला जाव जप्पभिड़ं चणं मियापुत्ते दारए मियाए देवीए कुच्छिंसि गब्भत्ताए उववण्णे तप्पभिदं च णं मियादेवि विजयस्स खत्तियस्स अणिट्ठा अकंता अप्पिया अमणुण्णा अमणामा जाया यावि होत्था । तए णं तीसे मियाए देवीए अण्णया कयाइ पुव्वरत्तावरत्तकाल - समयंसि कुडुंबजागरिया जागरमाणीए इमे एयारूवे अज्झत्थिए जाव संकप्पे समुप्पन्ने एवं खलु अहं विजयस्स खत्तियस्स पुव्विं इट्ठा जाव धेज्जा वेसासिया अणुमया आसि, जप्पभिदं च णं मम इमे गब्भे कुच्छिंसि गब्भत्ताए उववणे तप्पभिदं च णं अहं विजयस्स खत्तियस्स अणिट्ठा जाव जाया यावि होत्था, नेच्छइ णं विजए खत्तिए मम नामं वा गोयं वा गिण्हित्तए किमंग पुण दंसणं वा परिभोगं वा, तं सेयं खलु मम एयं गब्भं बहूहिं गब्भसाडणाहि य पाडणाहिय गालणाहि य मारणाहि य साडित्तए वा पाडित्तए वा गालित्तए वा मारित्तए वा [दीपरत्नसागर संशोधितः ] [6] [११-विवागसूयं]Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42