Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 13
________________ (८) अंतगडदसाओ ३ वग्ग १३ अज्झयणं [३] दोच्चे संघाडते बारवतीते उच्च जाव विसज्जेति, तदाणंतरं च णं तच्चे संघाडते बारवतीए नगरीए उच्चनीय जाव पहिलाभेति त्ता एवं वदासी- किण्णं देवाणुप्पिया ! कणहस्स वासुदेवस्स इमीसे बारवतीए नगरीते नवजोयण० पच्चक्खदेवलोगभूताए समणा निग्गंथा उच्चणीय जाव अडमाणा भत्तपाणं णो लभंति जन्नं ताई चव कुलाई भत्तपाणाए भुज्जो २ अणुप्पविसंति ? तते णं ते अणगारा देवतीं देवीं एवं व०- नो खलु देवा० ! कण्हस्स वासुदेवस्स इमीसे बारवतीते नगरीते जाव देवलोगभूयाते समणा निग्गंथा उच्चनीय जाव अडमाणा भत्तपाणं णो लभंति नो चेव णं ताइं ताइं कुलाई दोच्चंपि तच्वंपि भत्तपाणाए अणुपविसंति, एवं खलु देवाणुप्पिया ! अम्हे भद्दिलपुरे नगरे नागस्स गाहावतिस्स पुत्ता सुलसाते भारियाए अत्तया छ भायरो सहोदरा सरिसया जाव नलकुब्बरसमाणा अरहओ अरिट्टनेमिस्स अंतिए धम्मं सोच्चा संसारभउव्विग्गा भीया जम्मणमरणाणं मुंडा जाव पव्वइया, तते णं अम्हे जं चेव दिवसं पव्वतिता तं चेव दिवसं अरहं अरिट्ठनेमिं वंदामो नम॑सामो त्ता इमं एयारुवं अभिग्गहं अभिगेण्हामो-इच्छामो णं भंते! तुब्भेहिं अब्भणुण्णाया समाणा जाव अहासुहं०, तते णं अम्हे अरहता० अब्भणुण्णाया समाणा जावज्जीवा छट्ठछद्वेणं जाव विहरामो तं अम्हे अज्ज छट्ठक्खमणपारणयंसि पढमाए पोरसीए जाव अडमाणा तव गेहं अणुप्पविट्ठा, तं नो खलु देवाणुप्पिए ! ते चेव णं अम्हे, अम्हे णं अन्ने, देवतीं देवीं एवं वदंति ता जामेव दिसं पाउ० तामेव दिसं पडिगता, तीसे देवतीते देवीए अयमेयारुवे अज्झ० समुप्पन्ने, एवं खलु अहं पोलासपुरे नगरे अतिमुत्तेणं कुमारसमणेणं बालत्तणे वागरिता तुमं णं देवाणु० अट्ठ पुत्ते पयातिस्ससि सतिसए जाव नलकुब्बरसमाणे नो चेव णं भारहे वासे अन्नातो अम्मयातो तारिस पुत्ते पयातिस्संति तं णं मिच्छा, इमं णं पच्चक्खमेव दिस्सति भारहे वासे अन्नातोवि अम्मताओ एरिसे जाव पुत्ते पयायाओ तं गच्छामि णं अरहं अरिट्ठनेमिं वंदामि त्ता इमं च णं एयारुवं वागरणं पुच्छिस्सामीतिकट्टु एवं संपेहेति त्ता कोडुंबियपुरिसे सद्दावेति त्ता एवं व०- लहुकरणप्पवर जाव उवट्ठवेंति, जहा देवाणंदा जाव पज्जुवासति, तते णं अरहा अरिट्ठनेमी देवतीं देवीं एवं व० से नूणं तव देवती ! इमे छ अणगारे पोसेत्ता अयमेयारुवे अब्भत्थि० एवं खलु अहं पोलासपुरे नगरे अइमुत्तेणं तं चेव णिग्गच्छसि त्ता जेणेव ममं अंतियं हव्वमागया से नूणं देवती ! अत्थे समट्ठे ?. हंता अत्थि एवं खलु देवा० ! तेणं कालेणं० भद्दिलपुरे नगरे नागे नामं गाहावती परिवसति अड्ढे० - तस्स णं नागस्स गाहा० सुलसा नामं भारिया होत्या. सा सुलसा गाहा० बालत्तणे चेव निमित्तिएणं वागरिता-एस णं दारिया जिंदू भविस्सति तते णं सा सुलसा बालप्पभितिं चेव हरिणेगमेसीभत्तया यावि होत्थाहरिणेगमेसिस्स पडिमं करेति त्ता कल्ला कल्लिं ण्हता जाव पायच्छित्ता उल्लपडसाडया महरिहं पुप्फच्वणं करेति त्ता जंनुपायडिया पणामं करेति ततो पच्छा आहारेति वा नीहारेति वा वरति वा. तते णं तीसे सुलसाए गाहा० भत्तिबहुमाणसुस्सूसाए हरिणेगमेसी देवे आराहिते यावि होत्या. तते णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अणुकंपणट्टयाए सुलसं गाहावतिणिं तुमं च दोवि समउउयाओ करेति तते णं तुब्भे दोवि सममेव गब्भे गिण्हह सममेव गब्भे परिवहह सममेव दारए पयायह. तए णं सा सुलसा गाव विणिहायमावन्ने दारए पयायति तते णं से हरिणेगमेसी देवे सुलसाए अणुकंपणट्ठाते विणिहायमावण्णए दारए करतलसंपुडेणं गेण्हति त्ता तव अंतियं साहरति त्ता तंसमयं च णं तुमंपि णवण्हं मासाणं० सुकुमालदारए पसवसि. जेऽविय णं देवाणुप्पिए! तव पुत्ता तेऽविय तव अंतिताओ करयलसंपुडेणं गेण्हति त्ता सुलसाए गाहा० अंतिए साहरति. तं तव चेव णं देवइ ! एए पुत्ता णो चेव सुलसाते गाहाव० तते णं सा देवती देवी अरहओ अरिट्ठ० अंतिए एयमहं सोच्चा निसम्म हट्टतुट्ठजावहियया अरहं अरिट्ठनेमिं वंदति नम॑सति त्ता जेणेव ते छ अणगारा तेणेव उवागच्छति ते छप्पि अणगारा वंदति णमंसति त्ता आगतपुण्हुता पप्फुतलोयणा कंचुयपडित्या दरियवलयबाहा धाराहयकलंबपुप्फगंपिव समूससियरोमकूवा ते छप्पि अणगारे अणिमिसाते दिट्ठीए पेहमाणी २ सुचिरं निरिक्खति त्ता वंदति णमंसति त्ता जेणेव अरिहा अरिट्ठ० तेणेव उवाग० अरहं अरिट्ठनेमिं तिक्खुत्तो आयाहिणपयाहिणं करेति त्ता वंदति णमंसति त्ता तमेव धम्मियं जाण० दूरूहति त्ता जेणेव बारवतीणगरी तेणेव उवा० त्ता बारवतिं नगरिं अणुप्पविसति त्ता जेणेव सते गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवाग० त्ता धम्मियातो जाणप्पवरातो पच्चोरुहति त्ता जेणेव सते वासघरे जेणेव सए सयणिज्जे तेणेव उवाग० त्ता सयंसि सयणिज्जंसि निसीयति, तते णं तीसे देवतीते देवीए अयं अब्भत्थिते ० समुप्पण्णे. एवं खलु अहं C श्री आगमगुणमंजूषा ७१६० ※GKO 5555555550

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27