Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 24
________________ HORO (८) अंतगडदसाओ ७ वग्ग, १३ अज्झयणं, ८ वग्ग, १० अज्झयणं [23] आपुच्छामि ततेणं अहं देवाणु० ! अंतिए जाव पव्वयामि, अहा० देवाणु० मा पडिबंध०, तते णं से अतिमुत्ते जेणेव अम्मापियरो तेणेव उवागते जाव पव्वतित्तए, अतिमुत्तं कुमारं अम्मापितरो एवं व० - बाले सि ताव तुमं पुत्ता ! असंबुद्धे सि० किं णं तुमं जाणसि धम्मं ?, तते णं से अतिमुत्ते कुमारे अम्मापियरो एवं व० एवं खलु अम्मयातो ! जं चेव जाणामि तं चेव न याणामि जं चेव न याणामि तं चैव जाणामि, त० तं अइमुत्तं कुमारं अम्मापियरो एवं व० कहं णं तुमं पुत्ता ! जं चेव जाणसि जावतं चेव जाणसि ?, त० से अतिमुत्ते कुमारे अम्मापितरो एवं ० - जाणामि अहं अम्मतातो ! जहा जाएणं अवस्समरियव्वं न जाणामि अहं अम्मतातो ! काहे वा कहिं वा कहं वा केचिरेणं वा ? न जाणामि अम्मयातो ! केहिं कम्मायाणेहिं जीवा नेरइयतिरिक्खजोणियमणुस्सदेवेसु उववज्जंति, जाणामि णं अम्मयातो ! जहा सतेहिं जीवा रइय जाव उववज्नति, एवं खलु अहं अम्मतातो ! जं चेव जाणामि तं चैव न याणामि जं चेव न याणामि तं चेव जाणामि, इच्छामि णं अम्मतातो ! तुब्भेहिं अब्भणुण्णाते जाव पव्वइत्तते, तते णं तं अइमुत्तं कुमारं अम्मापियरो जाहे नो संचाएंति बहूहिं आघव० तं इच्छामो ते जाता ! एगदिवसमवि रातसिरिं पासेत्तते, तo से अतिमुत्ते कुमारे अम्मापिउवयणमणुयत्तमाणे तुसिणीए संचिट्ठति अभिसेओ जहा महाबलस्स निक्खमणं जाव सामाइयमाइयाइं अहिज्जति बहूई वासाइं सामण्णपरियागं गुणरयणं जाव विपुले सिद्धे, अ० १५ । तेणं कालेणं० वाणारसीए नयरीए काममहावणे चेतिते, तत्थ णं वाणारसीइ अलक्खे णामं राया होत्था, तेणं कालेणं० समणे जाव विहरति परिसा०, तते णं. अलक्खे राया इमीसे कहाते लखट्टे हट्ठ जहा कूणिए जाव पज्जुवासति धम्मकहा, त० से अलक्खे राया समणस्स भगवओ महावीरस्स जहा उदायणे तहा णिक्खंते णवरं जेट्ठपुत्तं रज्जे अहिसिंचति एक्कारस अंगा बहू वासा परियाओ जाव विपुले सिद्धे, अ० १६ । एवं खलु जंबू ! समणेणं जाव छट्ठस्स वग्गस्स अयमट्ठे पन्नत्ते ॥ १५॥ वग्गो ६ ॥ जति णं भंते ![ सत्तमस्स वग्गस्स उक्खेवओ जाव तेरस अज्झयणा ] पं०- 'नंदा तहा नंदमती नंदोत्तर नंदसेणिया चेव । महया सुमरूत महमरुय, मरुदेवा य अट्ठमा ॥ ८ ॥ भद्दा सुभद्दा य, सुजाता सुमणातिया। भूयदित्ता य बोद्धव्वा, सेणियभज्जाण नामाई ॥९ ॥ जई णं भंते !० तेरस अज्झयणा पन्नत्ता पढमस्स णं भंते! अज्झयणस्स समणेणं० के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं का० रायगिहे गुणसिलते चेतिते सेणिते राया वन्नतो, तस्स णं सेणियस्स रण्णो नंदा नामं देवी होत्था वन्नओ, सामी समोसढे परिसा निग्गता, तते णं सा नंदादेवी इमीसे कहाते लद्धट्ठा कोडुबियपुरिसे सहावेति त्ता जा णं पउमावती जाव एक्कारस अंगाइ अहिज्जत्ता वीसं वासाइं परियातो जाव सिद्धा, अ० १ । एवं तेरसवि देवीओ णंदागमेण णेयव्वातो, अ० १३ ॥ वग्गो ७ । १६ । जति णं भंते ![ अट्ठमस्स वग्गस्स उक्खेवओ जाव दस अज्झयणा ] पं० तं०- 'काली सुकाली महाकाली कण्हा கவ ॐॐॐॐॐ हा महाकहा । वीरकण्हा य बोद्धव्वा. रामकण्हा तहेव य। १० ॥ पिउसेणकण्हा नवमी दसमी महासेणकण्हा य ॥ जति० दस अज्झयणा० पढमस्स अज्झयणस्स के अट्ठे पं० १, एवं खलु जंबू ! तेणं का० चंपा नाम नगरी होत्था पुन्नभद्दे चेतिते, तत्थ णं चंपाए नयरीए कोणिए राया वण्णतो, तत्थ णं चंपाए नयरीए सेणियस्स रन्नो कोणि रणो चुल्लमाउया काली नाम देवी होत्था वण्णतो, जहा नंदा जाव सामातियमातियातिं एक्कारस अंगाइ अहिज्जति बहूहिं चउत्थ० जाव अप्पाणं भावेमाणी विहरति, तते णं सा काली अण्णया कदाई जेणेव अज्जचंदणा अज्जा तेणेव उवागता त्ता एवं व०- इच्छामि णं अज्जाओ ! तुब्भेहिं अब्भणुण्णाता समाणा रयणावलिं तवं उवसंपज्जेत्ताणं विहरेत्तते, अहासुहं० त० सा काली अज्जा अज्जचंदणाए अब्भणुण्णाया समाणा रयणावलिं उवसंप० विहरति तं०- चउत्थं करेति त्ता सव्वकामगुणियं पारेति (प्र० पढमंमि सव्वकामगुणियं) पारेत्ता छटुं करेति त्ता सव्वकाम० पारेति त्ता अय्ठमं करेति त्ता सव्वकाम० त्ता अट्ठ छट्टाई करेति त्ता सव्वकामगुणियं पारेति त्ता चउत्थं० सव्वकामगुणियं पारेति त्ता छटुं करेति त्ता सव्वकामगुणियं पारेति त्ता अट्टमं करेति त्ता सव्वकामगु० दसमं० सव्वकाम० दुवालसमं० सव्वकाम० चोद्दसमं० सव्वकाम० सोलसमं० सव्वकामगु० अट्ठररसमं० सव्वकाम० वरसइमं० सव्वकामगु० बावीसइमं० सव्वकाम० चउवीसइमं सव्वकाम० उव्वीसइ० सव्वकाम० अट्ठावीस० सव्वकाम० तीसइमं० सव्वकाम० बत्तीसइमं० सव्वकाम० चोत्तीसइमं० सव्वकाम० चोत्तीसं छट्टाइं० सव्वकाम० 2010 03 for thousie & Personal Use On 5 श्री आगमगुणमंजूषा - ७२५ FLE LELE LELE LECOOR

Loading...

Page Navigation
1 ... 22 23 24 25 26 27