Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 15
________________ (८) अंतगडदसाओ ३ वग्ग १३ अज्झयणं [५] विप्पजहियव्वा भविस्संति तं इच्छणं देवाणुप्पिया! तुब्भेहिं अब्भणुचण्णाये अरहतो अरिट्ठ० अंतिए जाव पव्वइत्तए, तते णं तं गयसुकुमालं कणहे वासु० अम्मापय य जाहे नो संचाएति बहुयाहिं अणुलोमाहिं जाव आघवित्तते० ताहे अकामाई चेव एवं वदासी-तं इच्छामो णं ते जाया ! एगदिवसमवि रज्जसिरिं पात्तिए निक्खणं जहा महाबलस्स जाव तमाणाते तहा० तहा जाव संजमित्तते, से गय० अणगारे जाते ईरिया० जाव गुत्तबंभयारी, तते णं से गयसुकुमारे जं चेव दिवसं पव्वतिते तस्सेव दिवसस्स पुव्वावरण्हकालसमयंसि जेणेव अरहा अरिट्ठनेमी तेणेव उवा० त्ता अरहं अरिट्ठनेमिं तिकखुत्तो आयाहिणपयाहिणं० वंदति णमंसति त्ता एवं वदासी - इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइयं महापडिमं उवसंपज्जित्ताणं विहरेत्तते, अहासुहं देवाणु० !, तते णं से गय० अण० अरहता अरिट्ठ० अब्भणुन्नाए समाणे अरहं अरिट्ठनेमिं वंदति णमंसति त्ता अरहतो अरिट्ठ० अंति० सहसंबवणाओ उज्जाणाओ पडिणिक्खमति जेणेव महाकाले सुसाणे तेणेव उवागते त्ता थंडिल्लं पडिलेहेति त्ता उच्चारपासवणभूमिं पडिलेहेति त्ता ईसिंपब्भारगएणं काएणं जाव दोवि पाए साहट्टु एगराई महापडिमं उसंपज्जित्ताणं विहरति, इमे य णं सोमिले माडणे सामिधेयस्स अट्ठाते बारवतीओ नगरीओ बहिया पुव्वणिग्गते समिहातो य दब्भे य कुसे य पत्तामोडं च गेहति त्ता ततो पडिनियत्तति त्ता महाकालस्स कुमारस्स वेरनिज्जायणं करेत्तते, एवं संपेहेति त्ता दिसापडिलेहणं करेति त्ता सरसं मट्टियं गेण्हति त्ता जेणेव गयसुकुमाले अणगारे तेणेव उवा० ता गयसूमालस्स कुमारस्स मत्थए मट्टियाए पालिं बंधइ त्ता जलंतीओ चिययाओ फुल्लियकिंसुयसमाणे खयरंगारे कहल्ले गेहइ ता गयसूमालस्स अणगारस्स मत्थए पक्खिवति ता भीए० तओ खिप्पामेव अवक्कम त्ता जामेव दिसं पाउब्भूते ०, तते णं तस्स गयसूमालस्स अणगारस्स सरीरयंसि वेयणा पाउन्भूता उज्जला जाव दुरहियासा, तते णं से गय० अणगारे सोमिलस्स माहणस्स मणसावि अप्पदुस्समाणे तं उज्जलं जाव अहियासेति, तए णं तस्स गय० अण० तं उज्जलं जाव अहियासेमाणस्स सुभेणं परिणामेणं पसत्थज्झवसाणेणं तदावरणिज्जाणं कम्माणं खएणं कम्मरयविकिरणकर अव्वकरणं जाव केवलवरनाणदंसणे समुप्पण्णे, ततो पच्छा सिद्धे जावप्पहीणे, तत्थ णं अहासंनिहितेहिं देवेहिं सम्मं आराहितंतिकट्टु दिव्वे सुरभिगंधोदए वुट्टे दसद्धवन्ने कुसुमे निवाडिते चेलुक्खेवे कए दिव्वे य गीयगंधव्वनिनाये कए यावि होत्था, तते णं से कण्हे वासुदेवे कल्लं पाउप्पभायाते जाव जलंते पहाते जाव विभूसिएहत्थिखंधवरगते सकोरेंटमल्लदामेणं छत्तेणं धरेज्ज० सेयवरचामराहिं उद्ध्रुव्वमाणीहिं महयाभडचडगरपहकरवंदपरिक्खित्ते बारवतिं णगरिं मज्झंमज्झेणं जेणेव अरहा अरिgo तेणेव पहारेत्थ गमणाए, तते णं से कण्हे वासुदेवे बारवतीए नयरीए मज्झमज्झेणं निग्गच्छमाणे एक्कं पुरिसं पासति जुन्नं जराज्ज्नरियदेहं जाव किलंतं, महातिमहालयाओ इट्टगरासीओ एगमेगं इट्टगं गहाय बहिया रत्थापहातो अंतोगिहं अणुप्पविसमाणं पासति. तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अणुकंपणट्ठाए हत्थिखंधवरगते चेव एगं इट्टगं गेण्हति त्ता बहिया रत्थापहाओ अंतोगिहं अणुप्पवेसेति तते णं कण्हेणं वासुदेवेणं एगाते इट्टगाते गहिताते समाणीते अणेगेहिं पुरिससतेहिं से महालए इट्टगस्स रासी बहिया रत्थापहातो अंतोघरंसि अणुप्पवेसिए. तते णं से कण्हे वासुदेवे बारवतीए नगरीए मज्झंमज्झेणं णिग्गच्छति त्ता जेणेव अरहा अरिट्ठनेमि तेणेव उवागते त्ता जाव वंदति णमंसति त्ता गयसुकुमालं अणगारं अपासमाणे अरहं अरिट्ठनेमि वंदति णमंसति त्ता एवं व० कहिं णं भंते ! से ममं सहोदरे कणीयसे भाया गयसुकुमाले अणगारे जा णं अहं वंदामि नम॑सामि ? तते णं अरहा अरिट्ठनेमि कणहं वासुदेवं एवं व० - साहिए णं कण्हा ! गयसुकुमालेणं अणगारेणं. अप्पणो अट्टे. तते णं से कण्हे वासुदेवे अरहं अरिट्ठनेमिं एवं वदासी कहण्णं भंते! गयसुकुमालेणं अणगारेणं साहिते अप्पणो अट्ठे ?. तते अरहा अरिट्ठनेमि कण्हं वासुदेवं एवं व० एवं खलु कण्हा ! गयसुकुमाले णं अणगारे णं ममं कल्लं पुव्वावरण्हकालसमयंसि वंदइ णमंसति त्ता एवं व० - इच्छामि णं उवसंपज्जित्ताणं विहरति तए णं तं गयसुकुमालं अणगारं एगे पुरिसे पासत्ति त्ता आसुरूत्ते० जाव सिद्धे. तं एवं खलु कण्हा! गयसुकुमालेणं अणगारेणं साहिते अप्पण अट्ठे २. तते से कण्हे वासुदेवे अरहं अरिट्ठनेमिं एवं व०- केस णं भंते! से पुरिसे अप्पत्थियपत्थए जाव परिवज्जिते जे णं ममं सहोदरं कणीयसं भायरं गयसुकुमालं अणगारं अकाले चेव जीवियातो ववरोविते. तए णं अरहा अरिट्ठनेमि कण्हं वासुदेवं एवं० मा णं कण्हा ! तुमं तस्स पुरिसस्स पदोसमावज्जाहि. एवं श्री आगमगुणमंजूषा ७१८ KGRO 原6666666666666

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27