Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission

View full book text
Previous | Next

Page 12
________________ तए णं अणीयसकुमारस्स अम्मापियरो तं कलायरियं मधुरेहिं वयणेहिं विपुलेणं असण-पाणखाइम-साइमेणं वत्थ-गंध- मल्लालंकारेणं सक्कारेंति, सम्माणेंति, सक्कारित्ता सम्माणित्ता विपुलं जीवियारिहं पीइदाणं दलयंति, दलइत्ता पडिविसज्जेंति । तए णं से अणीयसकुमारे उम्मुक्कबालभावे विण्णायपरिणयमेत्ते जोवण- गमणुपत्ते बावत्तरिकलापंडिए णवंगसुत्तपडिबोहिए अट्ठारस - विहिप्पगारदेसी - भासाविसारए गीयरई गंधव्वणट्टकुसले जाव अलं भोगसमत्थे जाए यावि होत्था । ५ तए णं तं अणीयसं कुमारं उम्मुक्कबालभावं जाणित्ता अम्मापियरो सरिसियाणं सरिव्वयाणं सरित्तयाणं सरिसलावण्ण-रूव-जोव्वण- गुणोववेयाणं सरिसएहिंतो इब्भकुलेहिंतो आणिल्लियाणं बत्तीसाए इब्भवरकण्णगाणं एगदिवसेणं पाणिं गेण्हावेंति । तए णं से णागे गाहावई अणीयस्स कुमारस्स इमं एयारूवं पीइदाणं दलयइ, तंजहा- बत्तीसं हिरण्णकोडीओ, एवं जहा महाबलस्स जाव अण्णं वा सुबहुं हिरण्णं वा सुवण्णं वा कंसं वा दूसं वा विउलधण-कणग जाव संतसारसावएज्जं, अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं, पकामं भोत्तुं, पकामं परिभाएउ | तए णं से अणीयसे कुमारे एगमेगाए भज्जाए एगमेगं हिरण्णकोडिं दलयइ, एगमेगं सुवण्णकोडिं दलयइ, एगमेगं मउडं मउडप्पवरं दलयइ, एवं तं चैव सव्वं जाव एगमेगं पेसणकारिं दलयइ, अण्णं वा सुबहुं हिरण्णं वा जाव परिभाएउं । तए णं से अणीयसकुमारे उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं जाव पंचविहे माणुस्सर कामभोगे पच्चणुभवमाणे विहरइ । ६ तेणं कालेणं तेणं समएणं अरहा अरिट्ठणेमी जेणेव भद्दिलपुर णयरे जेणेव सिरिवणे उज्जाणे तेणेव उवागच्छइ उवागच्छित्ता अहा पडिरूवं उग्गहं उग्गिण्हित्ता संजमेण तवसा अप्पाणं भावेमाणे विहरइ । परिसा णिग्गया । तए णं तस्स अणीयसस्स कुमारस्स तं महाजणसद्दं च जणकलकलं च सुणेत्ता जाव जहा गोयमे तहा अणगारे जाए । णवरं सामाइयमाइयाइं चउद्दस पुव्वाइं अहिज्जइ । बीसं वासाइं परियाओ । सेसं तहेव जाव सेत्तुंजे पव्वए मासियाए संलेहणाए जाव सिद्धे । एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स पढमस्स अज्झयणस्स अयमट्ठे पण्णत्ते । ७ एवं जहा अणीयसे, एवं सेसा वि अणंतसेणे जाव सत्तुसेणे छ अज्झयणा एक्कगमा । बत्तीसओ दाओ । वीसं बासाइं परियाओ, चउद्दस पुव्वाइं अहिज्जइ । सेत्तुंजे सिद्धा । ॥ तइओ वग्गो समत्तो ॥ तइओ वग्गो सत्तमं अज्झयणं १ तेणं कालेणं तेणं समएणं बारवईए णयरीए, जहा पढमे, णवरं-वसुदेवे राया । धारिणी देवी । सीहो सुमिणे । सारणे कुमारे । पण्णासओ दाओ । चउद्दस पुव्वा । वीसं वासा परियाओ । सेसं जहा गोयमस्स जाव सेतुंजे सिद्धे ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56