Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission

View full book text
Previous | Next

Page 41
________________ तए णं से अइमुत्ते कुमारे जेणेव अम्मापियरो तेणेव उवागए, उवागच्छित्ता अम्मापिऊणं पायवडणं करेइ, करेत्ता एवं वयासी- एवं खलु अम्मयाओ ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे णिसंते, से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुडए । तए णं तस्स अइमुत्तस्स अम्मापियरो एवं वयासी- धण्णो सि तुमं जाया ! संपुण्णो सि तुमं जाया ! कयत्थो सि तुम जाया ! जं णं तुमे समणस्स भगवओ महावीरस्स अंतिए धम्मे णिसंते, से वि य ते धम्मे इच्छिए पडिच्छिए अभिरुइए । तए णं से अइमुत्ते कुमारे अम्मापियरो दोच्चं पि तच्चं पि एवं वयासी-एवं खलु अम्मयाओ ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे णिसंते। से वि य णं मे धम्मे इच्छिए, पडिच्छिए, अभिरुइए । तं इच्छामि णं अम्मयाओ! तुब्भेहि अब्भणण्णाए समाणे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइत्तए । तए णं तं अइमत्तं कुमारं अम्मापियरो एवं वयासी- बाले सि ताव तुमं पुत्ता ! असंबुद्धे, कि णं तुमं जाणसि धम्मं ? से अइमत्ते कमारे अम्मापियरो एवं वयासी- एवं खल अहं अम्मयाओ! जं चेव जाणामि तं चेव ण जाणामि, जं चेव ण जाणामि तं चेव जाणामि । तए णं तं अइमुत्तं कुमारं अम्मापियरो एवं वयासी-कहं णं तुमं पुत्ता ! जं चेव जाणसि तं चेव ण जाणसि ? जं चेव ण जाणसि तं चेव जाणसि ? तए णं से अइमत्ते कुमारे अम्मापियरो एवं वयासी- जाणामि अहं अम्मयाओ! जहा जाएणं अवस्स मरियव्वं, ण जाणामि अहं अम्मयाओ ! काहे वा कहिं वा कहं वा कियच्चिरेण वा ? ण जाणामि णं अम्मयाओ ! केहिं कम्माययणेहिं जीवा जेरइय तिरिक्ख जोणियमणुस्सदेवेसु उववज्जंति, जाणामि णं अम्मायाओ | जहा सरहिं कम्माययणेहिं जीवा णेरड्य जाव उववज्जंति । एवं खलु अहं अम्मयाओ ! जं चेव जाणामि तं चेव ण जाणामि, जं चेव ण जाणामि तं चेव जाणामि | तं इच्छामो णं अम्मयाओ! तुब्भेहिं अब्भणुण्णाए जाव पव्वत्तए। तए णं तं अइमुत्तं कुमारं अम्मापियरो जाहे णो संचाएंति बहूहिं आघवणाहिं जाव तं इच्छामो ते जाया ! एगदिवसमवि रायसिरिं पासेत्तए । तए णं से अइमुत्ते कुमारे अम्मापिउवयण मण्यत्तमाणे तुसिणीए संचिट्ठइ । अभिसेओ जहा महा- बलस्स । णिक्खमणं जाव सामाइयमाइयाइं एक्कारस अंगाइं अहिज्जइ । बहूहिं वासाइं सामण्णपरियागं पाउणइ, गुणरयणं तवोकम्मं जाव विप्ले सिद्धे । ॥ पण्णरसमं अज्झयणं समत्तं ॥ | छट्टो वग्गो सोलसमं अज्झयणं अलक्के L तेणं कालेणं तेणं समएणं वाणारसी णयरी, काममहावणे चेइए | तत्थ णं वाराणसीए अलक्के णामं राया होत्था ।

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56