Book Title: Agam 08 Ang 08 Antkrutdashang Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission

View full book text
Previous | Next

Page 22
________________ २६ २७ पिणर्द्धंति; किं बहुणा ? गंथिम - वेढिम - पूरिम संघाइमेणं चउव्विहेणं मल्लेणं कप्परुक्खगं पिव अलंकिय- विभूसियं करेंति । तए णं तस्स गय कुमालस्स पिया कोडुंबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! अणेगखंभसयसण्णिविट्टं, लीलट्ठिय- सालभंजियागं जहा रायप्पसेणइज्जे विमाणवण्णओ जाव मणिरयण- घंटियाजालपरिक्खित्तं पुरिससहस्सवाहिणिं सीयं उवट्ठवेह, उवट्ठवेत्ता मम एयमाणत्तियं पच्चप्पिणह । तए णं ते कोडुंबियपुरिसा जाव पच्चप्पिणंति । तणं से गयसुकुमाले कुमारे केसालंकारेणं, वत्थालंकारेणं, मल्लालं- कारणं, आभरणालंकारेणं चउव्विहेणं अलंकारेणं अलंकारिए समाणे पडिपुण्णालंकारे सीहासणाओ अब्भुट्ठेइ सीहासणाओ अब्भुट्ठित्ता सीयं अणुप्पयाहिणीकरेमाणे सीयं दुरूहइ, दुरूहित्ता सीहासणवरंसि पुरत्थाऽभिमुहे सणसणे । तए णं तस्स गयकुमारस्स माया ण्हाया जाव विभूसिय सरीरा हंसलक्खणे पडसाडगं गाय सीयं अणुप्पयाहिणीकरेमाणी सीयं दुरूहइ, दुरूहित्ता गयसु- कुमालस्स कुमारस्स दाहिणे पासे भद्दासणवरंसि सण्णिसण्णा । तए णं तस्स गयसुकुमालस्स कुमारस्स अम्मधाई ण्हाया जाव विभूसिय सरीरा, रयहरणं पडिग्गहं च गहाय सीहं अणुप्पयाहिणीकरेमाणी सीयं दुरूहइ, दुरूहित्ता गयसु- कुमालस्स कुमारस्स वामे पासे भद्दासणवरंसि सण्णिसण्णा । तए णं तस्स गयसुकुमालस्स पिट्ठओ एगा वरतरुणी सिंगारागारचारुवेसा संगयगय जाव रूव- जोव्वणविलासकलिया, हिम-रयय-कुमुद - कुंदेंदुप्पगासं सकोरंट- मल्लदामं धवलं आयवत्तं गहाय सलीलं उवरिं धारेमाणी धारेमाणी चिट्ठइ । तए णं तस्स गयसुकुमालस्स उभओ पासिं दुवे वरतरुणीओ सिंगारागारचारु जाव कलियाओ, णाणामणि- कणग-रयण-विमलमहरिहतवणिज्जुज्ज- लविचित्तदंडाओ, चिल्लियाओ, संखंक- कुंदेंदुदगरय-अमयमहियफेण- पुंजसण्णिकासाओ धवलाओ चामराओ गहाय सलीलं वीयमाणीओ वीयमाणीओ चिट्ठति । तए णं तस्स गयसुकुमालस्स उत्तरपुरत्थिमेणं एगा वरतरुणी सिंगारगार जाव कलिया सेयं रययामयं विमलसलिलपुण्णं मत्तगयमहामुहाकिइसमाणं भिंगारं गहाय चिट्ठइ । तए णं तस्स गयसुकुमालस्स दाहिणपुरत्थिमेणं एगा वरतरुणी सिंगारागार जाव कलिया चित्तकणगदंडं तालवेंट हाय चिट्ठइ । तए णं तस्स गयसुकुमाल - कुमारस्स पिया कोडुंबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! सरिसयं, सरित्तयं, सरिव्वयं, सरिसलावण्ण-रूव-जोव्वण-गुणोववेयं, एगाभरण- वसणगहियणि ज्जोयं कोडुंबिय वरतरुणसहस्सं सद्दावेइ । तए णं ते कोडुंबियपुरिसा जाव पडिसुणित्ता खिप्पामेव सरिसयं सरित्तयं जाव सद्दावेंति । तए णं ते कोडुंबियपुरिसा हट्ठतुट्ठ ण्हाया जाव एगाभरण-वसण-गहिय- णिज्जोया जेणेव गयसुकुमालस्स पिया तेणेव उवागच्छंति, उवागच्छित्ता करयल जाव वद्धावित्ता एवं वयासी - संदिसंतु णं देवाणुप्पिया ! जं अम्हेहिं करणिज्जं । तए णं से गयसुकुमालस्स पिया तं कोडुंबियवरतरुणसहस्सं पि एवं वयासी- तुब्भेणं देवाणुप्पिया ! ण्हाया जाव गहियणिज्जोआ गयसुकुमालस्स कुमारस्स सीयं परिवहेह । तए णं ते कोडुंबियपुरिसा गयसुकुमालस्स जाव पडिसुणित्ता पहाया जाव गहिय- णिज्जोआ गयसुकुमालस्स कुमारस्स पुरिससहस्स वाहिणिं सीयं परिवहंति ।

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56