Book Title: Agam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१९८
अन्तकृतदशाङ्गसूत्रे
कालेन 'आसत्थे समाणे' आस्वस्थः सचेष्टः सन् 'उठेइ' उत्तिष्ठति, 'उहित्ता' उत्थाय 'सुदंसणं समणोवासयं एवं वयासी' सुदर्शनं श्रमणोपासकम् एवमवदत्'तुब्भे णं देवाणुप्पिया ! के ?' यूयं खलु देवानुप्रियाः ! के ? 'कहिं वा संपत्थिया' क वा संपस्थिताः ? = कुत्र गन्तुमुद्यताः ? 'तए णं' ततः खलु ‘से सुदंसणे समणोवासए अज्जुणयं मालागारं एवं वयासी' स सुदर्शनः श्रमणोपासकः अर्जुनकं मालाकारम् एवमवदत् - ‘एवं खलु देवाणुप्पिया!' एवं खलु हे देवानुप्रिय ! 'अहं सुदंसणे णामं समणोवासए अभिगयजीवाजीवे' अहं सुदर्शनो नाम श्रमणोपासकोऽभिगतजीवाजीवः 'गुणसिलए चेइए' गुणशिलके चैत्ये 'समणं भगवं महावीरं श्रमणं भगवन्तं महावीरं 'वंदिउँ' वन्दितुं 'संपहिए' संपस्थितः = प्रचलितः ॥ मू० १५ ॥
॥ मूलम् ॥ तए णं से अज्जुणए मालागारे सुदंसणं समणोवासयं एवं वयासी-तं इच्छामि णं देवाणुप्पिया! अहमवि तुमए सद्धिं समणं भगवं महावीरं वंदित्तए जाव पज्जुवासित्तए, अहासुहं देवाणुप्पिया!। तए णं से सुदंसणे समणोवासए अज्जुणएणं मालागारेणं सद्धिं जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता अज्जुणएणं मालागारेणं सद्धि समणं भगवं महावीरं तिक्खुत्तो जाव होकर खडा हुआ और सुदर्शन श्रमणोपासक से इस प्रकार बोलाहे देवानुप्रिय ! आप कौन हैं ? और कहाँ जा रहे हैं ? यह सुनकर सुदर्शन श्रमणोपासक ने अर्जुनमाली से इस प्रकार कहा-हे देवानुप्रिय ! मैं जीवादि नौ तत्त्वों को जाननेवाला सुदर्शन-नामक श्रमणोपासक हूँ और मैं गुणशिलक उद्यान में पधारे हुए श्रमण भगवान महावीर को वन्दना-नमस्कार करने के लिये जा रहा
થયા, જેથી તે અજુનમાલી થોડા સમય પછી સ્વસ્થ થઈને ઉભે થયે અને સુદર્શન શ્રમ પાસકને આ પ્રમાણે કહ્યું હે દેવાનુપ્રિય! આપ કોણ છે? અને ક્યાં જઈ રહ્યા છે? આ સાંભળી સુદર્શન શ્રમણોપાસકે અનમાલીને કહ્યું- હે દેવાનુપ્રિય! હું જીવાદિ નવ તને જાણવાવાળા સુદર્શન નામે શ્રમ પાસક છું, અને હું ગુણશિલક ઉદ્યાનમાં પધારેલા શ્રમણ ભગવાન મહાવીરને વંદના નમસ્કાર કરવા જઈ રહ્યો છું. (સૂ) ૧૫)
શ્રી અન્તકૃત દશાંગ સૂત્ર