Book Title: Agam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६२
अन्तकृतदशाङ्गसूत्रे
॥ मूलम् ॥ एवं सुकण्हा वि, णवरं सत्तसत्तमियं भिक्खुपडिमं उवसंपजित्ताणं विहरइ, पढमे सत्तए एक्केक्कं भोयणस्स दति पडिगाहेइ एक्के पाणगस्स, दोच्चे सत्तए-दो दो भोयणस्स दो दो पाणगस्स पडिगाहेइ, तच्चे सत्तए-तिणि भोयणस्स तिणि पाणगस्स, चउत्थे चउ, पंचमे-पंच, छठे-छ, सत्तमे सत्तए-सत्त दत्तीओ भोयणस्स पडिग्गाहेइ, सत्त पाणगस्स। एवं खलु सत्तसत्तमियं भिक्खुपडिमं एगणपण्णाए राइंदिएहिं एगेण य छन्नउएणं भिक्खासएणं अहात्तं जाव आराहेत्ता जेणेव अजचंदणा अज्जा तेणेव उवागया, अज्जचंदणं अज्जं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- इच्छामि णं अज्जाओ! तुब्भेहिं अब्भणुण्णाया समाणी अट्ठमियं भिक्खुपडिमं उवसंपज्जित्ता विहरित्तए। अहासुहं देवाणुप्पिए ! मा पडिबंध करेह ॥ सू० १०॥
॥ टीका ॥ एवं इत्यादि । 'एवं सुकण्हा वि' एवम् = अनेन प्रकारेण-पूर्वोक्तप्रकारेण सुकृष्णाऽपि ज्ञातव्या । सुकृष्णाऽपि कालीवदेव प्रवजितेति भावः।
हे जम्बू ! इसी प्रकार सुकृष्णा का भी चरित जानना चाहिए। यह भी राजा श्रेणिक रानी और महाराजा कूणिक की छोटी माता थी। यह भी भगवान के समीप धर्मकथा सुनकर प्रव्रजित होगयी और आर्या चन्दनबाला के समीप आकर हाथ जोडकर बोली- हे आर्य ! मैं 'सप्तसप्तमिका भिक्षुप्रतिमा' तप करना चाहती हूँ। आर्या चन्दनवाला ने कहा- हे देवानुप्रिये !
હે જે બૂ! એજ પ્રકારે સુકૃષ્ણાનું પણ ચરિત જાણવું જોઈએ. તે પણ રાજા શ્રેણિકની રાણી અને મહારાજા કૃણિકની નાની માતા હતી. તે પણ ભગવાનની પાસે ધર્મકથા સાંભળીને પ્રવૃજિત થઈ ગઈ અને આર્યા ચંદનબાળાની પાસે આવીને હાથ જોઠી બોલી – હે આયે! હું “સપ્તસપ્તમિકા ભિક્ષુપ્રતિમા તપ કરવા ચાહું છું. આર્યા ચંદનબાળાએ કહ્યું - હે દેવાનુપ્રિયે! જેવી તમારી ઈચ્છા હોય તેમ કરે, કોઈ પ્રકારને
શ્રી અન્નકૃત દશાંગ સૂત્ર