Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ [ 2 ] एकस्मिन् धार्मिक विषये विवादमधिकृत्य विसृष्टे व्यवस्थापत्रे श्रीनृसिंहाश्रम, गागाभट्ट, अप्पय्यदीक्षित खण्डदेव अनन्तभट्टादीनां पण्डितप्रकाण्डानां हस्ताक्षराणि सन्ति / एतेनापि ज्ञायते यत् श्रीनृसिंहाश्रमश्रीचरणा: श्रीमदापय्यदीक्षितखण्डदेवादिसमकालिका इति / सम्मतिपत्रं च श्रीसूर्यनारायणशुक्लपोत्यैः स्वेन सम्पादितभाट्टचिन्तामणिग्रन्थभूमिकायां सामस्त्येन मुद्रित प्रकाशते / / ___अस्मिन्नेव सन्दर्भ श्रीनृसिंहाश्रमः श्रीदीक्षितमहाभागाः प्रेरिताः कल्पतरुव्याख्या कर्तुमिति संभाव्यते। एते च श्रीनृसिंहमन्त्रपुरश्चरणेन न केवलं श्रीनृसिंहभक्ता अपि च वेङ्कटाचलनायके कृताविर्भावे श्री वेङ्कटेश्वरे महती भक्ति ग्रन्थेऽस्मिन् तत्र तत्र प्रकटयन्ति / यथा प्रथमपरिच्छेदे 54 पुटे-- जिज्ञासितश्रोवेङ्कटाचलनायककमनीयलीलाविग्रहबुद्धिधारासामग्रयां सत्यामपि-इत्यादिना। एतेषां संपूर्णयोगपट्टः 'ब्रहेन्द्रसरस्वत्याख्ययतिनृसिंहाश्रमः' इति प्रकृतसम्मतिपत्रे उल्लेखात् नृसिंहाश्रमब्रह्मेन्द्रसरस्वती इति निर्णीतं भवति / एतैः विरचिता ग्रन्थाः (1) भेदधिक्कारः-काश्यां श्रीनारायणाश्रमकृतटीकया सह प्रकाशितः / (2) तत्त्वविवेकः-स्वकृतटीकया सह मैसूरविश्वविद्यालये प्रकाशितः / (3) संक्षेपशारीरकव्याख्या-काश्यां संस्कृतविश्वविद्यालये प्रकाशिता। (4) पञ्चपादिकाविवर टीका भावप्रकाशिका-मद्रास प्राच्यलिखितपुस्तक भाण्डागारेण मुद्रापिता। (5) अद्वैतदीपिका-पूर्व पण्डितपत्रिकायां प्रकाशिता द्वितीयपरिच्छेदान्तम् / इदानीं समग्रं मुद्रापयिष्यते। (6) नृसिंहविज्ञापनम् प्रार्थनारूपत्वेपि वेदान्तार्थप्रकाशनपरो ग्रन्थः / मातृका __पूर्व मुद्रितपुस्तकस्याशुद्धिग्रन्थपातादियुक्तत्वेपि काश्यां हनुमद्धट्टस्थभजनमन्दिराध्यक्षेण श्रीरामकृष्णशास्त्रिवर्येण स्वपूर्वकः संगृहीतं अत्यन्तविशुद्धं हस्तलिखितं सव्याख्याद्वैतदीपिकापुस्तकं प्रमोदेन मद्धस्ते समर्पितम्। तच्च प्राचीनः शोधितमेवासीदतः मुद्रणे पुस्तकान्तरावलोकनप्रयासं विनैव तेनैव पुस्तकेन सर्व मुद्रणकार्य निव्यूढमासीत् / श्रीरामकृष्णशास्त्रमहोदयेभ्यः कृतज्ञतां समर्पयामि / विदुषां वशंवदः एस्० सुब्रह्मण्यशास्त्री

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 298