Book Title: Adhyatma Upnishad Part 02
Author(s): Yashovijay Upadhyay, Kirtiyashsuri
Publisher: Raj Saubhag Satsang Mandal Sayla

View full book text
Previous | Next

Page 308
________________ અકારાદિક્રમ પરિશિષ્ટ-૩ ૨૯૫ १/११ २/१६ शुद्धोञ्छाद्यपि शास्त्राज्ञाशुभोपयोगरूपोऽयं, १/३ रूढ्यर्थनिपुणास्त्वाहु २/४२ षड़द्रव्यैकात्म्यसंस्पर्शि, २/३८ लिप्तता ज्ञानसम्पात२/३७ लिप्यते पुद्गलस्कन्धो, ४/१८ लोकोत्तरं चारुचरि २/४४ १/७४ वादांप्टा प्रतिवादांप्टा, २/५२ विकल्परूपा मायेयं, विज्ञानस्यैकमाकारं, ३/८ विधयष्टा निषेधाष्टा, १/१८ विधयः प्रतिषेधाप्टा, १/२१ विधीनां च निषेधानां, ४/८ विना समत्वं प्रसर१/५२ विमतिः सम्मतिर्वापि, १/७७ विशेषादोघाद्वा सपदि .. २/९ विषयान् साधकः पूर्व १/१३ वीतरागोऽनृतं नैव, १/२७. वेदान्तविधिशेषत्व१/२६ वेदोक्तत्वान्मनःशुद्ध्या, १/३९ व्यापके सत्यनेकान्ते, २/५६ व्रतादिः शुभसङ्कल्पो, श ३/२६ शरीरं विदुषः शिष्या३/२५ शरीरमीश्वरस्येव, २/५४ शाम्यति ह्यस्त्रमस्त्रेण १/१२ शासनात्त्राणशक्तेष्टा . १/१४ शास्त्रे पुरस्कृते तस्मा ४-७ शुद्धात्मतत्त्वप्रगुणा २/३५ संसारे निवसन् स्वार्थ१/५८ सङ्क्लेशेन विशेषप्टो२/८ सत्तत्त्वचिन्तया यस्या सत्त्वचित्त्वादिधर्माणां, ३/२० सत्यं क्रियागमप्रोक्ता, २/४० समलं निर्मलं चेद३/३७ सम्प्राप्तकेवलज्ञाना, २/१२ सर्वं परवशं दुःखं, ३/३४ सर्वकर्मक्षये ज्ञान१/३६ सामग्र्येण द्वयालम्बे१/३३ सामग्र्येण न मानं स्याद्, ४/१७ साम्यप्रसादास्तवपु४/१३ साम्यं विना यस्य तपः १/१९ सिद्धान्तेषु यथा ध्याना४/२१ स्त्रीभ्रूणगोब्राह्मणघात३/१२ स्थैर्याधानाय सिद्धस्या२/६२ स्फुटमपरमभावे २/३२ स्वत एव समायान्ति, १/६२ स्वतन्त्रास्तु नयास्तस्य, ३/३० स्वभावान्निरुपादानं, ३/१४ स्वानुकूलां क्रियां काले, २/६३ हरिरपरनयानां गर्जितैः १/२५ हिंसा भावकृतो दोषो, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344