________________
અકારાદિક્રમ પરિશિષ્ટ-૩
૨૯૫
१/११ २/१६
शुद्धोञ्छाद्यपि शास्त्राज्ञाशुभोपयोगरूपोऽयं,
१/३
रूढ्यर्थनिपुणास्त्वाहु
२/४२
षड़द्रव्यैकात्म्यसंस्पर्शि,
२/३८ लिप्तता ज्ञानसम्पात२/३७ लिप्यते पुद्गलस्कन्धो, ४/१८ लोकोत्तरं चारुचरि
२/४४
१/७४ वादांप्टा प्रतिवादांप्टा, २/५२ विकल्परूपा मायेयं,
विज्ञानस्यैकमाकारं, ३/८ विधयष्टा निषेधाष्टा, १/१८
विधयः प्रतिषेधाप्टा, १/२१ विधीनां च निषेधानां,
४/८ विना समत्वं प्रसर१/५२ विमतिः सम्मतिर्वापि,
१/७७ विशेषादोघाद्वा सपदि .. २/९ विषयान् साधकः पूर्व
१/१३ वीतरागोऽनृतं नैव, १/२७. वेदान्तविधिशेषत्व१/२६ वेदोक्तत्वान्मनःशुद्ध्या, १/३९ व्यापके सत्यनेकान्ते, २/५६ व्रतादिः शुभसङ्कल्पो,
श ३/२६ शरीरं विदुषः शिष्या३/२५ शरीरमीश्वरस्येव, २/५४ शाम्यति ह्यस्त्रमस्त्रेण १/१२ शासनात्त्राणशक्तेष्टा . १/१४ शास्त्रे पुरस्कृते तस्मा
४-७ शुद्धात्मतत्त्वप्रगुणा
२/३५ संसारे निवसन् स्वार्थ१/५८ सङ्क्लेशेन विशेषप्टो२/८ सत्तत्त्वचिन्तया यस्या
सत्त्वचित्त्वादिधर्माणां, ३/२० सत्यं क्रियागमप्रोक्ता, २/४० समलं निर्मलं चेद३/३७ सम्प्राप्तकेवलज्ञाना, २/१२ सर्वं परवशं दुःखं, ३/३४ सर्वकर्मक्षये ज्ञान१/३६ सामग्र्येण द्वयालम्बे१/३३ सामग्र्येण न मानं स्याद्, ४/१७ साम्यप्रसादास्तवपु४/१३ साम्यं विना यस्य तपः १/१९ सिद्धान्तेषु यथा ध्याना४/२१ स्त्रीभ्रूणगोब्राह्मणघात३/१२ स्थैर्याधानाय सिद्धस्या२/६२ स्फुटमपरमभावे २/३२ स्वत एव समायान्ति, १/६२ स्वतन्त्रास्तु नयास्तस्य, ३/३० स्वभावान्निरुपादानं, ३/१४ स्वानुकूलां क्रियां काले,
२/६३ हरिरपरनयानां गर्जितैः १/२५ हिंसा भावकृतो दोषो,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org