________________
૨૯૪
અધ્યાત્મ ઉપનિષદ્ ભાગ બીજો, પરિશિષ્ટ-૩
भ
३/४४ भयक्रोधमायामदा२/६१ भवतु किमपि तत्त्वं ३/१० भावस्य सिद्ध्यसिद्धिभ्यां, १/३८ भिन्नापेक्षा यथैकत्र
१/६
३/९ न च सामर्थ्ययोगस्य, १/७६ न चानेकान्तार्थावगम३/२७ न चोपादाननाशेऽपि, ३/३५ न यावत्सममभ्यस्तौ, २/४३ नयेन सङ्ग्रहेणैव २/२४ न सुषुप्तिरमोहत्वा
३/४ नाज्ञानिनो विशेष्येत, २/३६ नाहं पुद्गलभावानां, १/६० नित्यानित्याद्यनेकान्तं१/५४ नित्यैकान्ते न हिंसादि३/२८
निरुपादानकार्यस्य, ३/७ निवृत्तमशुभाचारा४/९ निशानभोमन्दिर१/२४ निषिद्धस्य विधानेऽपि,
प २/३ पदमात्रं हि नान्वेति, ४/३ परीषहैप्टा प्रबलो१/१७ परीक्षन्ते कषच्छेदतापैः २/२३ पश्यतु ब्रह्म निर्द्वन्द्वं, १/७२ पुत्रदारादि संसारो, २/११ प्रकाशशक्त्या यद्रूप१/४८ प्रत्यक्षं मितिमात्रंशे. ४/१२ प्रारब्धजा ज्ञानवतां २/३४ प्रारब्धादृष्टजनितात्, ३/४१
प्रीतिभक्तिवचोऽसगै
मनोवत्सो युक्तिगवीं १/५९ मनोवाक्काययोगाना, १/६६ महावाक्यार्थजं यत्तु, २/४१ महासामान्यरूपेऽस्मिन्, १/७१ माध्यस्थ्यमेव शास्त्रार्थो, १/७३ माध्यस्थ्यसहितं ह्येक२/३१ ____ मुषितत्वं यथा पान्थ३/११ मैवं नाकेवली पश्यो; '
२/२० यतो वाचो निवर्तन्ते, १/२९ यत्र सर्वनयालम्बि
यथा छाद्मस्थिके ज्ञान२/३० यथा भृत्यैः कृतं युद्धं,
यथाऽऽह सोमिलप्रश्ने, २/१८ यदृश्यं यच्च निर्वाच्यं,
४/६ . यस्मिन्नविद्यार्पितबा१/६१ यस्य सर्वत्र समता,
३/१ यान्येव साधनान्यादौ, २/२६ ये पर्यायेषु निरता
२/२ योगजादृष्टजनितः २/४५ योगजानुभवारूढे, २/१० योगारम्भदशास्थस्य, ४/१६ यो दह्यमानां मिथिलां २/४६ यो ह्याख्यातुमशक्योऽपि,
३/१५ बाह्यभावं पुरस्कृत्य,
३/५ बुद्धाऽद्वैतसतत्त्वस्य, १/५५ बुद्धिलेपोऽपि को नित्य१/५१ ब्रुवाणा भिन्नभिन्नार्थान्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org