Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
श्रीअध्यात्मकल्पद्रुमे [६] इति निश्चित्य चेतोऽन्तर्यत्यतेऽत्यल्पबुद्धिना ।
मयाऽस्मिन प्रस्तुते कार्ये, स्वपरोबोधहेतवे ||६|| [७] अध्यात्मकल्पद्रुमशास्त्रभावफलाप्तयेऽसावधिरोहणीव ।
व्याख्या पदस्थानसुखाधिगम्या विधीयते स्वीयगुरुप्रसादात् ।।७।। [८] पण्डिता अपि पश्यन्ति, बालक्रीडां चमत्कृताः |
तद्वत् पश्यन्तु तत्प्रायां, ते व्याख्यां मत्कृतामिमाम् ।।८।। धनवि.-टीकारम्भः -
इह हि प्रेक्षावत्प्रवृत्तिहेतवो धर्मा-ऽर्थ-काम-मोक्षाख्याश्चत्वारः पुरुषार्था भवन्ति, तत्रार्थ-कामौ परस्परं कार्य-कारणभावापन्नौ पुरुषार्थो संसाराधिकारिणां भवतः, मोक्षाधिकारिणां तु धर्म-मोक्षौ पुरुषार्थौ भवतः, तत्रापि धर्म-मोक्षयोः कार्यकारणभावात् कार्यस्य मोक्षस्यैव प्राधान्येन परमपुरुषार्थत्वम्,
अत एव च तदधिकारिभिः सहस्रावधानधारिभिः साक्षात्सरस्वत्यनुकारिभिः श्रीसोमसुन्दरसूरिपट्टालङ्कारिभिः श्रीतपागच्छनायक-युगप्रधानसमान-श्रीमुनिसुन्दरसूरिगणधारिभिर्मोक्षस्यासाधारणोपायभूतं स्वयमनुभूतं शान्तरसमुपदेशद्वारेण 'परेषु प्रकाशयद्भिः शान्तरसभावनात्मा, अध्यात्माकल्पद्रुमाभिधानग्रन्थो ग्रथित इति, मयाऽपि शान्तरसार्थिना तद्व्याख्या प्रस्तूयत' इति ।
ननु शास्त्रारम्भे निर्विघ्नतया शास्त्रसमाप्त्यर्थं प्रेक्षावतां प्रवृत्त्यर्थं च मङ्गलविषय-प्रयोजन-संबन्धाधिकारिणो वक्तव्याः, उपोद्घात-प्रसङ्गा-ऽनवसराभिधास्तिस्रः सङ्गतयोऽपि दर्शनीयाश्च भवन्ति-इत्येतच्छास्त्रारम्भे के मङ्गल-विषय-प्रयोजनसंबन्धाधिकारिणः ? का च सङ्गतिः ?, इत्याकाङ्क्षायाम्, 'अथायम्'इत्यादिना भाव्यते इत्यन्तेन वाक्येन ग्रन्थकारो मङ्गल-विषय-प्रयोजन-संबन्धाधिकारिणोऽवसरसङ्गतिं च दर्शयन् ग्रन्थपीठिकां रचयंश्चाह
अथायं श्रीमान् शान्तनामा रसाधिराजः सकलागमादिसुशास्त्रार्णवोपनिषद्भूतः
१. परेषां० । २. व्यते० । ३. - 'अथेति' को० ।

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 398