Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 5 // श्रीआचाराङ्गसूत्रस्य विषया 1.3 नुक्रमः 1.3 क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः भोग्यफलप्राप्तिः पृथिवीदण्डविरतो मुनिः। 14-18 - 62-70 प्रथमाऽध्ययने तृतीयोद्देशकः (अप्कायजीवसिद्धिः ) 19-31 106-115 70-86 अप्कायद्वाराणि भेदपरिमाणोपभोगशस्त्रलक्षणेषु विशेष: अप्कायस्य भेदनानात्वं बादरे पञ्च शुद्धोदकाद्या भेदाः अप्कायपरिमाणद्वार अप्कायलक्षणद्वारं अप्कायोपभोग (7) द्वार अप्कायवधप्रवर्तने हेतुः अप्काये शस्त्रद्वारं (उत्सिञ्चनादि 6) विभागतो द्रव्यभावशस्त्रं पृथिवीवदप्कायस्य शेषद्वाराणि / 19 106-115 70-75 अनगारस्वरूपम् निष्क्रमणश्रद्धारक्षोपदेशः महापुरुषैः कृतपूर्वो मार्गः आज्ञयाऽप्कायज्ञाने संयमः क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः अप्कायलोकात्माभ्याख्यानव्याप्तिः शाक्यादिदृष्टान्तेनाप्कायसमारम्भे दोषप्रदर्शनं जिनप्रवचने उदकजीवोपदेशः अप्कायस्य नानविधशस्त्रप्रदर्शनं अशस्त्रोपहताप्कायपरिभोगेऽदत्तादानदूषणं पानविभूषार्थमशस्त्रोपहताप्कायपरिभोगेऽन्यमतानि अन्यमतेऽप्कायजीवच्छेदनत्वं अन्यागमासारत्वम् अप्काय वधविरतो मुनिः। 20-31 - 76-86 1.4 प्रथमाऽध्ययने चतुर्थोदेशकः (तेजोजीवसिद्धिः) 32-39 116-125 86-98 1.4.1 तेजसो द्वारातिदेशः विधानादिषु भेदः तेजोजीवानां द्वैविध्यं बादरपञ्चभेदप्रतिपादनं च खद्योतकज्वरोष्मदृष्टान्तेन तेजसो जीवत्वं तेजोजीवपरिमाणद्वारं तेजस उपभोगद्वारं (5) तेज:कायिकहिंसने हेतुः तेजःकायिकानां समासतो द्रव्यशस्त्रं तेज:कायिकानां
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 586