Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 11
________________ प्रशान्त वपुष श्रीमद् राजेन्द्रसूरि विद्यालङ्करणं सुधर्मशरण मिथ्यात्विनां दूषणं, विद्वन्मण्डलमण्डनं सुजनता सदोघिबाजपदम् । सच्चारित्रनिधि दयाभरविधि प्रज्ञावता-मादिमम् , जैनानां नवजीवनं गुरुवरं राजेन्द्रसुरिं नुमः ।। १ ।। धुर्यो यो दशसंख्यकेऽपि यतिनां धर्मे दृढः संयमे, सत्वात्मा जनतोपकारनिरतो भव्यात्मनां बाधकः । शास्त्राणां परिशीलने दृढमतिर्ध्यानी क्षमावारिधि स्तं शान्तं करुणावतार-मनिशं राजेन्द्रसूरि नुमः ।। २ ।। वाणी यस्य सुधासमाऽतिमधुरा दृष्टिमहामञ्जुला, संत्रज्या सुखशान्तिदा खलु सदाऽन्यायादिदोषापहा । बुद्धिोकसुखानुचिंतनपरा कल्याणकों नृणां, लेोके सुप्रथिताऽस्ति तं गुरुवरं राजेन्द्रसूरि नुमः ।। ३ ।। यः कर्ता जिनबिम्बकाञ्जनशलाका नामनेकाऽऽत्मनां, मूर्तिश्चापि जिनेश्वरस्य शतशः प्रातिष्ठिपन्मन्दिरे । जीर्णोद्धारमनेकजननिलयस्याचीकरच्छ्रावक स्तं सत्कार्यकरं मुदा गुरुवरं राजेन्द्रसूरि नुमः ॥ ४ ॥ लोके यो विहरन् सदा स्ववचन र मिथो देहिनां, दूरीकृत्य सहानुभूतिरुचिरां मैत्री समावर्धयत् । मूढाँश्चापि हितोपदेशवचसा धर्मात्मनः संव्यधाद् , देशोषद्रवनाशकं तमजिते राजेन्द्रसूरि नुमः ॥ ५ ॥ यो गङ्गाजलमिर्मलान् गुणगुणान् संधारयन् वर्णिराइ, य य देशमलञ्चकार गरनैस्तं तं त्वपायीन्मुदा । सच्छास्त्रामृतवाक्यवर्षणवशाद मेघवतं योऽधरन . त सज्ज्ञानसुधानिधि कृतिनुतं राजेन्द्रसूरि नुमः ।।६।। तेजस्वी तपसा प्रदीप्तवदनः सौम्योऽतिवक्ताचलः, शास्त्रार्थेषु परान् विजित्य विविधैर्मानैस्तथा युक्तिमिः । शिष्यांस्तानकरात्स्वधर्मनिरतान् यो ज्ञानसिन्धुः प्रभु स्तं सूरिप्रवरं प्रशान्त-वपुष राजेन्द्रसूरिः नुमः ॥ ७ ॥ लोकान्मंदमतीन्स्वधर्मविमुखप्रायान् बहून् वीक्ष्य यो, जैनाचार्यनिबद्धसर्वनिगमानालोडच बुद्धया चिरम् । मान् बोधियितुं सुखेन विशदान धर्मान्महामागधी - काशं संव्यतनोत्तमच्छमनसा राजेन्द्रसूरि नुमः ॥ ८ ॥ गुरुवरगुणराजिभ्राजितं सारभूतं, ___ परिपठति मनुष्यो योऽष्टकं शुद्धमेतद् । अनुभवति स सर्वो' सम्पदं मानावानामिति वदति मुनीशो वाचको मेहनाख्यः ॥ ९॥ -उपाध्याय श्री मोहनविजयजी महाराज Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 1280