Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 35
________________ संकम अभिधानराजेन्द्रः। संकम अाधारभूतायां तत्प्रकृत्यन्तरस्थं दलिक परिणमयति सर्वस्मिन्नप्यवस्थाविशेषेऽन्तरकरणावस्थायामन्यत्र वा इआधारभूतप्रकृतिरूपतामापादयति एषा प्रकृतिराधारभूता त्यर्थः । सर्वैः प्रकारैः क्रमेणोत्क्रमेण वा संक्रमो ऽवगन्तपतग्रह इत्युच्यते । पतग्रह इव पतद्ग्रहः संक्रम्यमाणप्रकृ व्यः । किं सर्वदेव ? नेत्याह-बन्धे बन्धकाले, न वन्यदा त्याधार इत्यर्थः। यथोक्नं प्राक् । तदेवं संक्रमस्य सामान्यलक्षणविधिरपवादो नियमश्चोक्तः। संक्रमलक्षणं च प्रागुक्तमतिप्रसक्तमिति तत्राऽपवादमाह संप्रति यदुक्तं यस्याः प्रकृतेर्बन्धः सा प्रकृत्यन्तरदलिकसंमोहदगाउगमल-प्पगडीण न परोप्परम्मि संकमणं । | क्रमण प्रति पतदहाति तत्राण्वादमा संकमबंधदउच्च-दृणा (णव) लिगाईण करणाई ॥३॥ तिस प्रावलियाम समस-गियाम अपटिगाटा जल 'मोह' ति मोहद्विकं-दर्शनमोहनीयं, चारित्रमोहनीयं दुसु आवलियासु पढम-ठिइए सेसासु वि य वेदोशा च । तयोः परस्परं संक्रमो न भवति । तथाहि-न दर्शन- 'तिसु' त्ति-अन्तरकरणे कृते प्रथमस्थितौ, तिसृष्वामोहनीय चारित्रमोहनीये संक्रमयति, चारित्रमोहनीय वा बलिकासु समयोनासु सतीषु चत्वारोऽपि संज्वलना दर्शनमोहनीये। तथा श्रायूंषि चत्वार्यपि न परस्परं सं. अपतद्ग्रहाः, पतङ्गहा न भवन्ति । एतदुक्तं भवतिकमयति, नापि मूलप्रकृतीः परस्परं संक्रमयति । तथा- चतुर्ध्वपि संज्वलनेषु प्रथमस्थितौ तिसृष्यावलिकासु हि-नशानावरणीये दर्शनावरणीयं संक्रमयति , नापिद- समयानावलिकात्रिकशेषायां सत्यां बध्यमानेष्वपि शनावरणीये ज्ञानावरणीयम् । एवं सर्वास्वपि मूलप्रकृ- नान्यत्प्रकृत्यन्तरदलिकं तेषु संक्रामति, तेन तदानीमपतद्तिषु भावनीयम् । अपि च-यस्मिन् दर्शनमोहनीये यो प्रहाः । तथाऽन्तरकरण कृते सति द्वयोरावलिकयोः प्रथमजन्तुरतिष्टते, स तदन्यत्र न संक्रमयति । यथा मिथ्या- | स्थितिसत्कयोः समयोनयोः सत्योर्वेदः पुरुषवेदः पतग्रहो टिर्मिथ्यात्वम् , सम्यग्मिध्यादृष्टिः सम्यग्मिथ्यात्वम् , स- | न भवति, न किमपि तत्र प्रकृत्यन्तरदलिकं संक्रामतीत्यर्थः । म्यगृष्टिः सम्यक्त्वम् , तथा सासादनाः सम्यग्मिथ्यादृष्ट- वेदश्चेह परुषवेद पव द्रष्टव्यः, न खीनपंसकवेदौ. तदानीं यश्च न किमपि दर्शनमोहनायं क्वापि संक्रमयन्ति , अवि- तयोर्बन्धाभावादेवापतद्ग्रहत्वसिद्धेः । अपि च-मिथ्यात्वे शुद्धदृष्टित्वात् । बन्धभावे हि दर्शनमोहनीयस्य संक्रमो वि. क्षपिते सति सम्यग्मिथ्यात्वस्य मिथ्यात्वसम्यग्मिथ्यात्वशुद्धदृष्टरेव भवति , नाविशुद्धदृष्टः । अन्यच्च-परप्रकृतिसं- योश्च क्षपितयोः सम्यक्त्वस्योद्वलितयोस्तु सम्यक्त्वसम्यग्क्रान्तं दलिकमावलिकामात्रं कालं यावदुद्वर्तनादिसकलक- मिथ्यात्वयोमिथ्यात्वस्यापतहताऽनुक्नाऽपि द्रष्टव्या, न खरणायोग्यमवगन्तव्यं, न केवलं संक्रान्तमपि तु बन्धाद्याव. लु तत्रापि किंचित् संक्रामतीति । लिकागतमपि । तथा चाह- संकमे ' त्यादि संक्रमावलि संप्रति साद्यनादिप्ररूपणामाहकागतम् , बन्धावलिकागतम् , उदयावलिकागतम् , उद्धतनावलिकागतम् , अादिशब्दादुपशान्तं मोहनीय दर्शनमो साइप्रणाईधुवन-धुवा य सव्वधुवसंतकम्माणं । हनीयत्रिकरहितमित्येतानि सर्वाण्यप्यकरणानि सकलकर- साइयधुवा य सेसा, मिच्छावे यणीयनीएहिं ॥ ६ ॥ णायाग्यान्यवसेयानि । दर्शनत्रिकं तूपशान्तमपि संक्रमयति । 'साइ' त्ति सम्यक्त्वसम्यग्मिथ्यात्वनरकद्विकमनुजद्वितदेवं लक्षणापवादोऽभिहितः । सम्प्रति क्रमेणोत्क्रमेण बा कदेवद्विवक्रियसप्तकाहारकसप्तकतीर्थकरोच्चैगोत्रलक्षणाविशेषण (षण) संक्रमे प्राप्ते सति नियममाह श्चतुर्विशतिप्रकृतयोऽध्रुवसत्कर्माण प्रायुश्चतुष्टयं च । शेष पुनस्त्रिंशदुत्तरं प्रकृतिशतं भ्रवसत्कर्म । ततोऽपि साता:अंतरकरणम्मि कए, चरित्तमोहेऽणुपुब्बिसंकमणं । सातवेदनीयनीचैर्गोत्रमिथ्यात्वरूपं चतुष्टयमपनीयते । ततः अन्नत्थ सेसिगाणं, च सव्वहिं सव्वहा बंधे ॥४॥ शेषस्य पविंशत्युत्तरप्रकृतिशतस्य साद्यादिरूपतया चतु'अंतरकरणम्मि' त्ति अन्तरकरणविधिरग्रे उपशमना विधोऽपि संक्रमो भवति । तथाहि-अमूषां ध्रुवसत्प्रकृतीकरणाभिधानावसरे प्रतिपादयिष्यते, तत्रोपशमश्रेण्यां चा- | नां संक्रमविषयप्रकृतिबन्धव्यवच्छेदे सति संक्रमो न भवरित्रमोहनीयोपशमनार्थमेकविंशतेः प्रकृतीनाम् , क्षपकश्रे ति । ततः पुनरपि तासां संक्रमविषयप्रकृतीनां स्वबन्धहेतुण्यां पुनः कषायाष्टकक्षपणानन्तरं त्रयोदशप्रकृतीनामन्त सम्पर्कतो बन्धारम्भे सति भवति, ततोऽसौ सादिः, तत्तद्वरकरणे कृते सति , चारित्रमोहे पुरुषवेदसंज्वलनचतुष्टय न्धव्यवच्छेदस्थानमप्राप्तस्य पुनरनादिः,अभव्यस्य भ्रवः कदालक्षणे । अत्र हि चारित्रमोहनीयग्रहरोनेता एव पञ्च प्र- चिदपि व्यवच्छेदाभावात् ,भव्यस्य पुनरध्रवः कालान्तरे व्यवकृतयो गृह्यन्ते, न शेषाः बन्धाभावात् । तत्रानुपूर्वीपरि- च्छेदसम्भवात् । शेषाश्चतुर्विंशतिप्रकृतयोऽध्वसत्कर्माणो मि पाट्या संक्रमणं भवति , न त्वनानुपूर्व्या । तथाहि-पुरुष- | थ्यात्ववेदनीयनीचैर्गोत्रैः सह साद्यभ्रुवाः-साद्यध्रुवसंक्रमावेदं संज्वलनक्रोधादावेव संक्रमयति नान्यत्र ।संज्वलनक्रोध अवगन्तव्याः । तथाहि-अध्रवसत्कर्मणामधवसत्कर्मत्वादेव मपि संज्वलनमानादावेव न तु पुरुषवेदे । संज्वलनमानमपि सज्वलनमायादावेव, न तु संज्वलनक्रोधादौ । संज्वलनमा संक्रमः सादिरध्रवश्वावगन्तव्यः , सातासातवेदनीयनीचैयामपि संज्वलनलोभे एव , न तु संज्वलनमानादाविति । गोत्राणां तु परावर्तमानत्वात् । मिथ्यात्वस्य पुनः संक्रमौ 'अन्नत्थ त्ति अन्तरकरणादन्यत्र पश्चानामपि पुरुषवे- विशुद्धसम्यग्दृष्टः,विशुद्धसम्यग्दाष्टत्व च कादाराचरक, ततदादिप्रकृतीनां शेषाणां पुनः प्रकृतीलाम् ।' सव्वहिं ति! स्तस्याऽपि संकमः साद्यभव एव । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 ... 1280