________________
संकम अभिधानराजेन्द्रः।
संकम अाधारभूतायां तत्प्रकृत्यन्तरस्थं दलिक परिणमयति सर्वस्मिन्नप्यवस्थाविशेषेऽन्तरकरणावस्थायामन्यत्र वा इआधारभूतप्रकृतिरूपतामापादयति एषा प्रकृतिराधारभूता
त्यर्थः । सर्वैः प्रकारैः क्रमेणोत्क्रमेण वा संक्रमो ऽवगन्तपतग्रह इत्युच्यते । पतग्रह इव पतद्ग्रहः संक्रम्यमाणप्रकृ
व्यः । किं सर्वदेव ? नेत्याह-बन्धे बन्धकाले, न वन्यदा त्याधार इत्यर्थः।
यथोक्नं प्राक् । तदेवं संक्रमस्य सामान्यलक्षणविधिरपवादो
नियमश्चोक्तः। संक्रमलक्षणं च प्रागुक्तमतिप्रसक्तमिति तत्राऽपवादमाह
संप्रति यदुक्तं यस्याः प्रकृतेर्बन्धः सा प्रकृत्यन्तरदलिकसंमोहदगाउगमल-प्पगडीण न परोप्परम्मि संकमणं । | क्रमण प्रति पतदहाति तत्राण्वादमा संकमबंधदउच्च-दृणा (णव) लिगाईण करणाई ॥३॥ तिस प्रावलियाम समस-गियाम अपटिगाटा जल 'मोह' ति मोहद्विकं-दर्शनमोहनीयं, चारित्रमोहनीयं दुसु आवलियासु पढम-ठिइए सेसासु वि य वेदोशा च । तयोः परस्परं संक्रमो न भवति । तथाहि-न दर्शन- 'तिसु' त्ति-अन्तरकरणे कृते प्रथमस्थितौ, तिसृष्वामोहनीय चारित्रमोहनीये संक्रमयति, चारित्रमोहनीय वा बलिकासु समयोनासु सतीषु चत्वारोऽपि संज्वलना दर्शनमोहनीये। तथा श्रायूंषि चत्वार्यपि न परस्परं सं.
अपतद्ग्रहाः, पतङ्गहा न भवन्ति । एतदुक्तं भवतिकमयति, नापि मूलप्रकृतीः परस्परं संक्रमयति । तथा- चतुर्ध्वपि संज्वलनेषु प्रथमस्थितौ तिसृष्यावलिकासु हि-नशानावरणीये दर्शनावरणीयं संक्रमयति , नापिद- समयानावलिकात्रिकशेषायां सत्यां बध्यमानेष्वपि शनावरणीये ज्ञानावरणीयम् । एवं सर्वास्वपि मूलप्रकृ- नान्यत्प्रकृत्यन्तरदलिकं तेषु संक्रामति, तेन तदानीमपतद्तिषु भावनीयम् । अपि च-यस्मिन् दर्शनमोहनीये यो प्रहाः । तथाऽन्तरकरण कृते सति द्वयोरावलिकयोः प्रथमजन्तुरतिष्टते, स तदन्यत्र न संक्रमयति । यथा मिथ्या- | स्थितिसत्कयोः समयोनयोः सत्योर्वेदः पुरुषवेदः पतग्रहो टिर्मिथ्यात्वम् , सम्यग्मिध्यादृष्टिः सम्यग्मिथ्यात्वम् , स- | न भवति, न किमपि तत्र प्रकृत्यन्तरदलिकं संक्रामतीत्यर्थः । म्यगृष्टिः सम्यक्त्वम् , तथा सासादनाः सम्यग्मिथ्यादृष्ट- वेदश्चेह परुषवेद पव द्रष्टव्यः, न खीनपंसकवेदौ. तदानीं यश्च न किमपि दर्शनमोहनायं क्वापि संक्रमयन्ति , अवि- तयोर्बन्धाभावादेवापतद्ग्रहत्वसिद्धेः । अपि च-मिथ्यात्वे शुद्धदृष्टित्वात् । बन्धभावे हि दर्शनमोहनीयस्य संक्रमो वि. क्षपिते सति सम्यग्मिथ्यात्वस्य मिथ्यात्वसम्यग्मिथ्यात्वशुद्धदृष्टरेव भवति , नाविशुद्धदृष्टः । अन्यच्च-परप्रकृतिसं- योश्च क्षपितयोः सम्यक्त्वस्योद्वलितयोस्तु सम्यक्त्वसम्यग्क्रान्तं दलिकमावलिकामात्रं कालं यावदुद्वर्तनादिसकलक- मिथ्यात्वयोमिथ्यात्वस्यापतहताऽनुक्नाऽपि द्रष्टव्या, न खरणायोग्यमवगन्तव्यं, न केवलं संक्रान्तमपि तु बन्धाद्याव. लु तत्रापि किंचित् संक्रामतीति । लिकागतमपि । तथा चाह- संकमे ' त्यादि संक्रमावलि
संप्रति साद्यनादिप्ररूपणामाहकागतम् , बन्धावलिकागतम् , उदयावलिकागतम् , उद्धतनावलिकागतम् , अादिशब्दादुपशान्तं मोहनीय दर्शनमो
साइप्रणाईधुवन-धुवा य सव्वधुवसंतकम्माणं । हनीयत्रिकरहितमित्येतानि सर्वाण्यप्यकरणानि सकलकर- साइयधुवा य सेसा, मिच्छावे यणीयनीएहिं ॥ ६ ॥ णायाग्यान्यवसेयानि । दर्शनत्रिकं तूपशान्तमपि संक्रमयति । 'साइ' त्ति सम्यक्त्वसम्यग्मिथ्यात्वनरकद्विकमनुजद्वितदेवं लक्षणापवादोऽभिहितः । सम्प्रति क्रमेणोत्क्रमेण बा
कदेवद्विवक्रियसप्तकाहारकसप्तकतीर्थकरोच्चैगोत्रलक्षणाविशेषण (षण) संक्रमे प्राप्ते सति नियममाह
श्चतुर्विशतिप्रकृतयोऽध्रुवसत्कर्माण प्रायुश्चतुष्टयं च । शेष
पुनस्त्रिंशदुत्तरं प्रकृतिशतं भ्रवसत्कर्म । ततोऽपि साता:अंतरकरणम्मि कए, चरित्तमोहेऽणुपुब्बिसंकमणं ।
सातवेदनीयनीचैर्गोत्रमिथ्यात्वरूपं चतुष्टयमपनीयते । ततः अन्नत्थ सेसिगाणं, च सव्वहिं सव्वहा बंधे ॥४॥ शेषस्य पविंशत्युत्तरप्रकृतिशतस्य साद्यादिरूपतया चतु'अंतरकरणम्मि' त्ति अन्तरकरणविधिरग्रे उपशमना
विधोऽपि संक्रमो भवति । तथाहि-अमूषां ध्रुवसत्प्रकृतीकरणाभिधानावसरे प्रतिपादयिष्यते, तत्रोपशमश्रेण्यां चा- |
नां संक्रमविषयप्रकृतिबन्धव्यवच्छेदे सति संक्रमो न भवरित्रमोहनीयोपशमनार्थमेकविंशतेः प्रकृतीनाम् , क्षपकश्रे
ति । ततः पुनरपि तासां संक्रमविषयप्रकृतीनां स्वबन्धहेतुण्यां पुनः कषायाष्टकक्षपणानन्तरं त्रयोदशप्रकृतीनामन्त
सम्पर्कतो बन्धारम्भे सति भवति, ततोऽसौ सादिः, तत्तद्वरकरणे कृते सति , चारित्रमोहे पुरुषवेदसंज्वलनचतुष्टय
न्धव्यवच्छेदस्थानमप्राप्तस्य पुनरनादिः,अभव्यस्य भ्रवः कदालक्षणे । अत्र हि चारित्रमोहनीयग्रहरोनेता एव पञ्च प्र- चिदपि व्यवच्छेदाभावात् ,भव्यस्य पुनरध्रवः कालान्तरे व्यवकृतयो गृह्यन्ते, न शेषाः बन्धाभावात् । तत्रानुपूर्वीपरि- च्छेदसम्भवात् । शेषाश्चतुर्विंशतिप्रकृतयोऽध्वसत्कर्माणो मि पाट्या संक्रमणं भवति , न त्वनानुपूर्व्या । तथाहि-पुरुष- |
थ्यात्ववेदनीयनीचैर्गोत्रैः सह साद्यभ्रुवाः-साद्यध्रुवसंक्रमावेदं संज्वलनक्रोधादावेव संक्रमयति नान्यत्र ।संज्वलनक्रोध
अवगन्तव्याः । तथाहि-अध्रवसत्कर्मणामधवसत्कर्मत्वादेव मपि संज्वलनमानादावेव न तु पुरुषवेदे । संज्वलनमानमपि सज्वलनमायादावेव, न तु संज्वलनक्रोधादौ । संज्वलनमा
संक्रमः सादिरध्रवश्वावगन्तव्यः , सातासातवेदनीयनीचैयामपि संज्वलनलोभे एव , न तु संज्वलनमानादाविति ।
गोत्राणां तु परावर्तमानत्वात् । मिथ्यात्वस्य पुनः संक्रमौ 'अन्नत्थ त्ति अन्तरकरणादन्यत्र पश्चानामपि पुरुषवे- विशुद्धसम्यग्दृष्टः,विशुद्धसम्यग्दाष्टत्व च कादाराचरक, ततदादिप्रकृतीनां शेषाणां पुनः प्रकृतीलाम् ।' सव्वहिं ति! स्तस्याऽपि संकमः साद्यभव एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org