________________
संकम अभिधानराजेन्द्रः।
संकम साम्प्रतं पतद्ग्रहाणां साधनादिप्ररूपणामाह
ग्रहे मिथ्यादृष्टयः सासादनाश्च नवविधदर्शनावरणीयबमिच्छत्तजढा य परि-ग्गहम्मि सव्वधवबंधपगईश्रो।। न्धका नवकमपि संक्रमयन्ति । अयं च नवकरूपः पतनेया चउचिगप्पा, साई अधुवा य सेसाओ॥७॥
प्रहः साधादिरूपतया चतुष्प्रकारः । तद्यथा-सादिरना
दिर्धवोऽध्रुवश्च । तथाहि-सम्यग्मिथ्यादृष्टयादिगुणस्थानेषु 'मिच्छत्त' ति मिथ्यात्वजढाः-मिथ्यात्वरहिताः सर्वा |
न भवति , ततः प्रतिपाते च-भवति , ततोऽसौ सादिः । अपि ध्रुषबन्धिन्यः प्रकृतयः-पश्चशानावरणीयानि, नव द
पदस्थानकमप्राप्तस्य पुनरनादिः । प्रवाधवाऽभव्यभव्यापे शनावरणीयानि, षोडश कषायाः, भय, जुगुप्सा, तेजस
क्षया । सथा सम्यग्मिध्यादृष्टिगुणस्थानकादारभ्यासप्तकं, वर्णादिविंशतिः, अगुरुलघु उपघातं, निर्माणम् , अन्तरायपश्चकं चेति । एताः संक्रममधिकृत्य चतुर्विकल्पाःसा
पूर्वकरणस्यासंख्येयतमं भाग यावन्नवविधदर्शनावरणीयचनाविधवाध्रुवरूपचतुर्भेदा नया तथाहितासां समय
सत्कर्माणः षड्डिधदर्शनावरणीयबन्धकाः षट्रे नवकं संक्रमय
स्ति । अयं तुषटुरूपः पतग्रहः साद्यभ्रवः कायाचिकत्वात् । ष्टिसंख्यानां ध्रवसंबन्धिनीनामात्मीयात्मीयबन्धव्यवच्छे
तथा-अपूर्वकरणस्य संख्येयतमे भागे निद्राप्रचलयोर्वन्धव्यदसमये पतग्रहत्वं न भवति, न किमपि प्रकृत्यन्तरदलिकं
वच्छेदे तत ऊर्ध्वं सूक्ष्मसम्परायगुणस्थानकचरमसमयं यातासु संक्रामतीत्यर्थः । पुनः स्वस्वबन्धहेतुसम्पर्कतो ब
वदुपशमश्रेण्यां नविधदर्शनावरणीयसत्कर्माणश्चतुर्विधदधारम्भे सति पतद्महत्वं भवति ततः सादिः, तत्तद्वन्ध
शनावरणीयबन्धकाश्चतुष्के नवकं संक्रमयन्ति । अयमपि च व्यवच्छेदस्थानमप्राप्तस्य पुनरनादिः, भ्रवाध्रवे अभव्यभ
चतुष्करूपः पतद्ग्रहः साद्यभ्रवः, कदाचिद्भावात् । अवकव्यापेक्षया । 'साई' इत्यादि शेषास्त्वनवबन्धिन्योऽयाशीति
रूपः संक्रमश्चतुष्पकारः । तद्यथा-सादिरनादि,वोऽधवसंख्याः प्रकृतयोऽध्रवबन्धित्वादेव (तासां) साद्य-व- श्व । तथाहि-सूक्ष्मसम्परायात्परतः उपशान्तमोहे न भपतद्ग्रहता भावनीया । मिथ्यात्वस्य पुनर्धवबन्धित्वेऽपि वति, ततः प्रतिपाते च भवति , ततोऽसौ सादिः । तयस्य सम्यक्त्वसम्यग्मिथ्यात्वे विद्यते स एव ते तत्र संक्र- स्थानमप्राप्तस्य पुनरनादिः । ध्रवाधवावभव्यभव्यापेक्षया । मयति, नान्य इति तस्य साद्यध्रवपतद्ग्रहता द्रष्टव्या। क्षपकश्रेण्यां पुनरनिवृत्तिकरणाद्धायाः । संख्येयतमे भागे तदेवमेकैकप्रकृतीनां संक्रमस्य पतग्रहत्वस्य च सा
ऽवशिष्टे सति स्त्यानद्धित्रिकक्षयात् परतः सूक्ष्मसंपरायद्यनादिप्ररूपणा कृता । सम्प्रति प्रकृतिस्थानेषु तां
गुणस्थानकचरमसमयं यावत् पडिधदर्शनावरणीयसत्कर्माचिकीर्षुरतिदेशमाह
णश्चक्षुरादिदर्शनावरणीयचतुष्टयं बध्नन्तस्तस्मिन् दर्शनावपगईठाणे वि तहा, पडिग्गहो संकमो य बोधव्यो।
रणचतुष्के पर्दू संक्रमयन्ति । इमावपि संक्रमप
तग्रही , साद्यधुवी, कादाचिकत्वात् । अतः परं तु पढमंतिमपगईणं, पंचसु पंचएह दो वि भवे ॥८॥
न संक्रमो नापि पतग्रहत्यमिति । संप्रति वेदनी'पगईठाणे' ति यथैकैकस्याः प्रकृतेः प्रतहहत्वं संक्रमश्च
यगोत्रयोः संक्रमपतहत्वस्थानप्रतिपादनार्थमाह- असाधादिरूप उक्तस्तथा प्रकृतिस्थानेष्वपि बोद्धव्यः । द्वित्रा
नयरस्से ' त्यादि । वेदनीय गोत्रे चान्यतदीनां च प्रकृतीनां समुदायः प्रकृतिस्थानम् । तत्र प्रथम
रस्यां प्रकृती बध्यमानायामन्यतराऽबध्यमाना प्रकृतिः संतो मानावरणीयस्य तत्समानवक्तव्यत्वादन्तरायस्य च सं
कामति । तेन या यत्र संक्रामति सा तस्याः पतग्रहः । क्रमपतहत्वात् स्थानप्रतिपादनार्थमाह- पढमंतिमे 'त्यादि प्रथमप्रकृतेर्शानावरणीयस्य अन्तिमप्रकृतेरन्तराय
इतरा च संक्रमस्थानम् । तत्र सातबन्धकानां मिथ्याष्टिस्य सम्बन्धिनीनां प्रत्येक पञ्चानामपि प्रकृतीनां पञ्चस्वपि
प्रभृतीनां सूचमसम्परायपर्यन्तानां सातासातसत्कर्मणां सा
तवेदनीयं पतहहः असातं संक्रमस्थानम् । असातबन्धप्रकृतिषु द्वावपि संक्रमपतग्रभावौ भवतः । एतदुक्तं
कानां पुनर्मिथ्यादृष्टिप्रभृतीनां प्रमससंयतपर्यन्तानां साताभवति-मानावरणीयान्तराययोरेकैकं पञ्चप्रकृत्यात्मकं सातसत्कर्मणाम् असातवेदनीयं पतग्रहः, सातवेदनीयं तु स्थानं संक्रमे पतग्रहभावे च भवतीति । तौ
संक्रमस्थानम् इमौ च सातासातरूपी संक्रमपतग्राही साचेमौ संक्रमपतग्रहभावी साधादिरूपतया चतुष्प्रकारौ ।
द्यध्रवी भूयो भूयः परावृत्त्य (त्ति ) भावात् । तथा मितथाहि-उपशान्तमोहगुणस्थानके तयोरभावात् , ततः |
ध्यादृष्टिप्रभृतीनां सूक्ष्मसम्परायपर्यन्तानामुचैर्गोत्रबन्धकाप्रतिपाते च पुनः सम्भवात् सादी , तत्स्थानमप्राप्तस्य पुन
नामुष्चनीचैगोत्र । बन्ध । सत्कर्मणामुश्चोत्रं पतहहः, नीरनादी, ध्रवाधवता चाभव्यभव्यापेक्षया भावनीया ।
चैगोत्रं तु संक्रमस्थानम् । नीचैगोंत्रबन्धकानां तु मिथ्यासम्प्रति दर्शनावरणीयस्य संक्रमपदग्रहत्वस्थान- राष्टिसासादनानामुच्चनीचैर्गोत्रसत्कर्मणां नीचैर्गोत्रं पतङ्कप्रतिपादनार्थमाह
हः. उच्चैगोत्रं तु संक्रम्यमाणम् । (मस्थान ) इमावप्युनवगच्छकचउके, नवगं छकं च चउसु बिइयम्मि। वर्गोपनीचैर्गोत्ररूपी संक्रमपतही प्रागिव साद्यध्रवी भाअन्नयरस्सि (स्से) अन्नय-रा वि य वेयणीयगोएसु ॥३॥
वनीयो। 'नवग ति' द्वितीय दर्शनावरणीये नवकषट्चतुष्केषु
सम्प्रति मोहनीयस्य संक्रमपतहत्वस्थानप्रतिपादनावमयकं संक्रामति, षटुं च चतसृषु प्रकृतिषु । तेनेह वे
सरस्तंत्र प्रथमतः संक्रमासंक्रमस्थाननिर्देश चिकीर्षुराह-- संक्रमस्थाने । तचथा-नवकं, षटू च । त्रीणि पतग्रहस्था
अडचउरहियवीस, सत्तरसं सोलसं च पारसं । नानि, तद्यथा-मवर्क, षटुं, चतुष्कं च । तत्र नषकरूपे पत- वअियसंकमठाणा- होति तेवीसई मोहे ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org