________________
संकम अभिधानराजेन्द्रः।
संकम 'अट्ट' ति अधाधिका चतुरधिका च विंशतिः अष्टाविं- पुंसकवेदे उपशान्ते एकविंशतिः द्वाविंशतिसत्कर्मणा वा शतिश्चतुर्विंशतिश्चेत्यर्थः। तथा सप्तदश षोडश पञ्चदश चे- सम्यक्त्वं न कापि संक्रामतीत्येकविंशतिः संक्रमे प्राप्यते । त्यमूनि स्थानानि वर्जयित्वा शेषाणि एकद्वित्रिचतुःपञ्च- यद्वा-क्षपकश्रेण्यां वर्तमानस्य क्षपकस्य यावदद्याप्यष्टौ षट्सप्ताटनवदशैकादशद्वादशत्रयोदशचतुर्दशाष्टादशैकोनविं- कषाया न क्षयमुपयान्ति तावदेकविंशतिः संक्रमे प्राप्यते । शतिविंशत्यकार्विशतिद्वाविंशतित्रयोविंशतिपञ्चविंशतिपाई- औपमिकसम्यग्दृऐः सम्बन्धिम्याः प्रागुक्तायाः एकविंशशतिसप्तविंशतिलक्षणानि प्रयोविंशतिसंख्यानि मोहनीये सं- तेः स्त्रीवेदे उपशान्ते सति शेषा विंशतिः संक्रामति । कमस्थानानि भवन्ति । तथाहि-अष्टाविंशतिसत्कर्मणो मि- यद्वा-क्षायिकसस्यग्दृऐरुपशमणि प्रतिपन्नस्य चारित्रच्यामिथ्यात्वं सम्यक्त्व-सम्यग्मिथ्यात्वयोः पतग्रह इति मोहनीयस्यान्तर करणे कृते लोभसंज्वलनस्यापि । प्रागुमिथ्यात्वव्यतिरिक्ताः शेषाः सप्तविंशतिः संक्रामन्ति । तत्र ऋयुक्तः संक्रमो न भवतीति तस्मिन्नपसारिते विंशतिः चारित्रमोहनीयं पञ्चविंशतिप्रकृत्यात्मकं परस्परं संक्रामति
संक्रमे प्राप्यते । ततो नपुंसकवेदे उपशान्ते एकोनविंशसम्यक्त्वसम्यग्मिथ्यात्वयोः मिथ्यात्वे । तथा सम्यक्त्वे
तिः; स्त्रीवद उपशान्तेऽष्टादश औपशमिकसम्यगदृष्टरुपउद्वलिते सति सप्तविंशतिसत्कर्मणो मिथ्यार्मिथ्यात्वं
शमश्रेण्या वर्तमानस्य प्रागुक्काया विंशतेः पदसु नोकसम्यग्मिथ्यात्वस्य पतग्रह इति तद्वयतिरिकाः शेषाः षडि
पायेपूपशान्तेषु शेषाश्चतुर्दश संक्रान्ति । ततः पुरुषवेदे शतिः संक्रामन्ति । सम्यग्मिध्यात्वेऽप्युद्वलिते सति पवि
उपशान्ते त्रयोदश । यद्वा-क्षपकस्य क्षपकण्यां वर्तशतिसत्कर्मणः पञ्चविंशतिः । अथवा-अनादिमिथ्यादृष्टेः ष- मानस्य प्रागुक्ताया एकविंशतेरष्टसु कषायेषु क्षीणेषु शेषाविंशतिसत्कर्मणः पञ्चविंशतिः, मिथ्यात्वस्य संक्रमाभावात्। स्त्रयोदश संक्रामन्ति । तस्यैव क्षपकस्य चारित्रमोहनीयन हि तत् चारित्रमोहनीये संक्रामति , दर्शनमोहनीयचारि- स्यान्तरकरणे कृते संज्वलनलोभस्य प्रागुक्तयुक्नेः संक्रमो प्रमोहनीययोः परस्परं संक्रमाभावात् । अथवीपशमि- न भवतीति तस्मिन्नपसारिते शेषा द्वादश संक्रामन्ति । अकसम्यग्रहऐरष्टाविंशतिसत्कर्मणः सम्यक्त्वलाभादावलि- थवा-क्षायिकसम्यगदृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्लाकाया ऊर्द्ध वर्तमानस्य सम्यक्त्वे मिथ्यात्वसम्य- भ्योऽष्टादशभ्यः पदसु नोकषायेषूपशान्तेषु सत्सु शेषा द्वामिथ्यात्वयोः संक्रमः । तेन तत् पतह इति । त- दश संक्रामन्ति । ततः पुरुषवेद उपशान्ते एकादश । स्मिन्नपसारिते शेषा सप्तविंशतिः संकमे प्राप्यते । तस्यै
क्षपकस्य वा प्रागुक्ताभ्यो द्वादशभ्यो नपुंसकवेदे क्षीणे शव चौपशमिकसम्यग्रहोरष्टाविंशतिसत्कर्मण श्रावलिकाया
पा एकादश संक्रामन्ति । अथवीपशमिकसम्यग्दृष्टरुपशमअभ्यन्तरे वर्तमानस्य सम्यग्मिथ्यात्वं सम्यक्त्वे न संका
श्रेण्यां प्रागुताभ्यस्त्रयोदशभ्योऽप्रत्याख्यानप्रत्याख्यानावरमति । यतो मिथ्यात्वपुद्गला एव सम्यक्त्वानुगति (त)
णक्रोधद्विके उपशान्ते शेषा एकादश संक्रमे प्राप्यन्त । विशोधिप्रभावतः सम्यग्मिथ्यात्वलक्षण परिणामान्तरमापा- क्षपक श्रेण्यामेकादशभ्यः स्त्रीवेदे क्षीणे शेषा दश संक्रामदिताः । अभ्यप्रकृतिरूपतया परिणामान्तरापादनं च संक
न्ति । श्रोपशमिकसम्यग्दृष्टेवापशमश्रेण्यां वर्तमानस्यैकामः , संक्रमावलिकागतं च सकलकरणायोग्यमिति सम्य
दशभ्यः संचलनलोभे उपशान्ते शेषा दश संक्रामन्ति । कत्वलाभादावलिकाया अभ्यन्तरे वर्तमानेन सम्यग्मिथ्या
क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुताभ्य ए. त्वं सम्यक्त्वे न संक्रम्यते, कि तु केवल मिथ्यात्वमेव
कादशभ्योऽप्रत्याख्यानावरणलक्षण क्रोधद्विक उपशान्ते शे. ततः सम्यग्मिध्यात्वेऽप्यपसारिते शेषा षडविंशतिः संक्रा- पा नव संक्रान्ति । तस्यैव संज्वलनक्रोधेऽप्युपशान्तेऽमति । चतुर्विशतिस्तु संक्रमे न प्राप्यते , यतश्चतुर्विंश
टी । अथवीपशभिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य तिसत्कर्मा सम्यग्दृष्टिमिथ्यात्वं गतः सन् यद्यप्यनन्तानु
प्रागुक्ताभ्यो दशभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे माबन्धिनो भूयोऽपि बध्नाति , तथापि तान् सतोऽपि न
नद्विके उपशान्ते शेषा अष्टौ संक्रामन्ति । तस्यैव संज्व-- संक्रमयति, बन्धावलिकागतस्य सर्वकरणायोग्यत्वात् ।
लनमाने उपशान्ते सप्त । क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां मिथ्यात्वं च सम्यक्त्वसम्यग्मिथ्यात्वयोः पतग्रह इति त
वर्तमानस्य प्रागुक्ताभ्योऽधाभ्योऽप्रत्याख्यानप्रत्याख्यानास्मिन्नपसारिते शेषा त्रयोविंशतिरेव संक्रामति । अथवा
धरणलक्षण मानद्विक उपशान्त शेषाः षट् संक्रामचतुर्विंशतिसत्कर्मणः सम्यग्दृष्टः सम्यक्त्वं मिथ्यात्वसम्य
न्ति । तस्यैव संज्वलनमान उपशान्त पञ्च । यद्वीपशमिथ्यात्वयोः पतद्ग्रह इति तस्मिन्नपसारिते शेषा त्रयो
मिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्राभ्यः सविशतिः संक्रामति । तस्यैव मिथ्यात्वे क्षषिते द्वाविंश- तभ्यः प्रकृतिभ्याऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायातिः । अथवीपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य द्विक उपशान्ते शेषाः पञ्च संक्रामन्ति । तस्यैव संज्वलनमाचारित्रमोहनीयस्यान्तरकरणे कृते सति लोभसंज्वलन
यायामुपशान्तायां चतस्त्रः। अथवा-क्षायिकसम्यगरष्टेः क्षपस्यापि संक्रमो न भवति , “अन्तरकरणे कृते पुरुषवेद- कस्य प्रागुक्ताभ्यो दशभ्यः षट्सु नोकषायेषु क्षीणेषु शेषाश्चतसंज्वलनचतुष्टययोरानुपूर्त्या संक्रमो भवतीति वचनप्रामा- स्रः प्रकृतयः संक्रामस्ति। तस्यैव पुरुषवदे दीणे तिन अथवा ण्यात्, अनन्तानुवन्धिचतुष्टयस्य च विसंयोजितत्यादुप- क्षायिकसम्यग्दृष्टरुपशमशेण्यां वर्तमानस्य प्रागुताभ्यः पञ्चशान्तत्वाद्वा संक्रमाभाषः। सम्यक्त्वं च मिथ्यात्वसम्य- भ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षण मायाद्विके उपशान्ते ग्मिथ्यात्वयोः पतग्रह इति संज्वलनलोभानन्तानुबन्धिचतुः शेषास्तिस्रःसंक्रामम्ति, तस्यैव संज्वलनमायायामुपशान्तायां
यसम्यक्त्वेष्वष्टाविंशतेरपीतेषु शेषा द्वाविंशतिः संक्राम- द्वे । अथवीपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुति । तस्यैत्रीपशामिकसम्गगहप्रेमपशमशेरायां वर्तमानस्य न- काभ्यश्चतसुभ्यः प्रकृतिभ्योऽप्रत्यास्यामप्रत्याख्यानासरला.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org