________________
संकम अभिधानराजेन्द्रः।
मंकम लोभद्विक उपशान्ते शेषे द्वे प्रकृती संक्रामतः । अथवा-क्षा- | सर्वदा एकविंशतिरूपे पतङ्गहे पञ्चविंशतिरेव संक्रामति। स यिकसम्यगूहः क्षपकस्य प्रागुक्ताभ्यस्तिसभ्यः संज्वलनक्रो- | म्यग्मिथ्याररपि शुद्धदृष्टित्वाभावाद्दशनत्रयस्य संक्रमाभाव धेक्षीणे वे संक्रामतः। तस्यैव संज्वलनमाने क्षीण एका तदेवं | इति अष्टाविंशतिसत्कर्मणः सप्तविंशतिसत्कर्मणो वा पञ्चविंपरिभाव्यमाने प्राविंशतिचतुर्विंशतिसप्तनशषोडशपश्चरश- शतिः। चतुर्विशतिसत्कर्मणः पुनरेकविंशतिः। द्वादशकषायपुलक्षणानि संक्रमस्थानानि न प्राप्यन्ते । इति प्रतिषिध्यन्ते । रुषवेदभयजुगुप्साऽन्यतरयुगललक्षण सप्तदशप्रकृतिसमुदायसेषु च प्रतिषिद्धेषु शेषाणि त्रयोविंशतिसंख्यानि संक्रम- रूपे पतहहे संक्रामति । तदेवमुक्तौ सासादनसम्यग्मिध्याहस्थानान्यवगन्तव्यानि । पतेषु संक्रमस्थानेषु मध्ये पञ्चविंश- | ष्टी संप्रत्यविरतंदशविरतप्रमत्ताप्रमत्तेषु संक्रमाणां तुल्यत्वातिप्रकृत्यात्मकं संक्रमस्थानम् । साधादिरूपतया चतुष्प्रका- त् युगपत्पतङ्गहा उच्यन्ते-तेषामविरतादीनामौपशमिकसरम् । तद्यथा-साधनादि भ्रवमध्रुवं च । तत्राष्टाविंशतिसत्क- म्यग्दृष्टीनां सम्यक्त्वलाभप्रथमसमयादारभ्य यावदावलिकामणः सम्यक्त्वसम्यग्मिध्यात्वयोरुद्वलितयोर्भवत् सादि. |
मात्रं तावत् सम्यक्त्वसम्यग्मिथ्यात्वयोः पतलहनैव भमादि मिथ्यारष्टेरनादि, अभवभ्रवता भव्याभब्यापेक्षया । शे
वति , न संक्रमः , इति शेषा बडिंशतिविरतानां द्वादशपाणि तु संक्रमस्थानानि साद्य-वाणिं, कादाचित्कत्वात्
कषायपुरुषवेदभयजुगुप्साऽन्यतरयुगलसम्यक्त्वसम्यग्मिछता मोहनीय संक्रमासंक्रमस्थानप्ररूपणा ।
ध्यात्वरूपे एकोनविंशतिपतगृहे, देशविरताना प्रत्याख्या
नावरणसंज्वलनकषायपुरुषवेदभयजुगुप्साऽन्यतरयुगलससम्प्रति पतहहापतहस्थानप्ररूपणार्थमाह
म्यक्त्वसम्यग्मिथ्यात्वलक्षण पञ्चदशपतनहे, प्रमत्ताऽप्रमसोलस बारसगऽढग, वीसग तेवीसगा इगे छच्च । सानां संज्वलनचतुष्टयपुरुषवेदसम्यक्त्वसम्यग्मिथ्यात्वभवञ्जिय मोहस्स पडि-ग्गहा उ अट्ठारस हवंति ॥ ११ ॥
यजुगुप्साऽन्यतरयुगलरूपे एकादशपतहे संक्रामति । ते
षामेवाऽविरतसम्यग्दृष्टयादीनामावलिकायाः परतः सम्य'सोलस' ति षोडश द्वादशाष्टौ विंशतियोविंशत्यादयश्च ग्मिथ्यात्वं संक्रमे पतग्रहे च लभ्यते इति सप्तविंशतिः षट् । तद्यथा-त्रयोविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षडिशतिः प्रागुक्नेषु त्रिषु पतद्ग्रहेषु संक्रामति । तथा तेषामेवाविरतसप्तविंशतिरष्टाविंशतिश्च । एतानि स्थानानि वर्जयित्वा शषा- सम्यग्रहणुयादीनामनन्तानुबन्धिषूद्वलितेषु चतुर्विशतिसत्कएयेकद्वित्रिचतुः पञ्चषट्सप्तनवदशैकादशत्रयोदशचतुर्दशप
मणां क्षायोपशमिकसम्यग्दृष्टीनां सम्यक्त्वं पतह इति कृश्चदशसप्तदशाटादशैकोनविंशत्येकविंशतिद्वाविंशतिलक्षणानि
त्वा शेषा त्रयोविंशतिःप्रागुक्नेष्वेवैकोनविंशत्यादिषु त्रिषु पत. अष्टादश पतग्रहस्थानानि भवन्ति । तत्र कस्मिन् पतद्ग्रहे
रहेषु संक्रामति । ततो मिथ्यात्वे क्षपिते सति सम्यग्मिकाः प्रकृतयः संक्रामन्तीत्येतद्भाव्यते-तत्र मिथ्यारष्टेरपाधि
ध्यात्वं पतभावे न लभ्यते, मिथ्यात्वं च संक्रमे न लभ्यशतिसत्कर्मणो मिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः पत
ते । ततः शेषा द्वाविंशतिरविरतदेशविरतसंयतानां यथाग्रह इति तस्मिन्नपसारिते शेषा सप्तविंशतिमिथ्यात्वषोड
संख्यमष्टादशचतुदर्शदशरूपेषु पतनहषु संक्रामति । ततः शकषायाम्यतरवेदभयजुगुप्साहास्यरतियुगलारतिशोकयु
सम्यग्मिध्यात्वे तपिते सति सम्यग्मिध्यात्वस्य न संक्रमो गलान्यतरयुगललक्षणाया द्वाविंशती संकामति । तस्यैव स
नापि पतङ्कह इत्येकविंशतिरविरतादीनां यथासंख्यं सप्तरम्यक्त्व उद्वलिते सप्तविंशतिसत्कर्मणो मिथ्यारमिथ्यात्वं
शत्रयोदशनवकरूपेषु पतग्रहषु संक्रामति । सम्प्रत्यौपशसम्यग्मिथ्यात्वस्य पतग्रह इति तस्मिन्नपसारिते शेषा षदविशतिःप्रागुक्तायां द्वाविंशतौ संक्रामति । तस्यैव मिथ्यादृष्टेः।
मिकसम्यग्दृऐरुपशमश्रेण्या वर्तमानस्य संक्रममाश्रित्य पत. सम्यग्मिथ्यात्व उद्वलित पदविंशतिसत्कर्मणो मिथ्यात्वे न
ग्रहविधिरुच्यते-चतुर्विंशतिसत्कर्मणः सम्यक्त्वं मिथ्याकिमपि संक्रामतीति न तत्कस्यचित्पतग्रह इति । तस्मिन् स्वसम्यग्मिध्यात्वयोः पतग्रह एवेति कृत्वा तस्मिन्नपसाप्रागुक्लाया द्वाविंशतेरपनीते शेषे एकविंशतिप्रकृतिसमुदा- रिते शेषा प्रयोविंशतिः पुंवंदसंज्वलनचतुष्टयसम्यक्त्वसयात्मके पतगृहे पञ्चविंशतिः। अथवाऽनादिमिथ्यारष्टेः म्यग्मिथ्यात्वरूपे सप्तकपतद्ग्रहे संक्रामति, तस्यैवोपशषविंशतिसत्कर्मणो मिथ्यात्वं न कापि संक्रामति, नापि त- मश्रेण्यां वर्तमानस्यान्तरकरणे कृते संज्वलनलोभस्य संजान्या प्रकृतिरित्याधाराधेयभावपरिभ्रष्टं मिथ्यात्वमपनीयते, क्रमो न भवति इति तस्मिन्नपसारिते शेषा द्वाविंशतिः ततः शेषा पञ्चविंशतिः प्रागुक्तायामेकविंशती संकामति । पूर्वोक्त एव सप्तकपतद्ग्रहे संक्रामति । तस्यैव नपुंसकवेदे तथा चतुर्षिशतिसत्कर्मा मिथ्यात्वं गतः सन् यद्यपि मिथ्या- उपशान्ते सप्तकपतगृहे एकविंशतिः । ततः स्त्रीवेदे उपत्वप्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति,तथाऽपि बन्धा- शान्ते विंशतिः। ततः पुरुषवेदस्य प्रथमस्थिती समयोयलिकागतं सकलकरणायोग्यमिति कृत्वा सतीऽपि तान् न मावलिकाद्विकशेषायां " दुसु श्रावलियासु पढमठिईसु संक्रमयति । मिथ्यात्वं च सम्यक्त्वसम्यग्मिथ्यात्वयोः प- सेसासुऽवि य वेदो।" इति वचनात् पुरुषवदः पतग्रहो सद्ग्रहस्ततोऽनन्तानुबन्धिचतुष्टयमिथ्यात्ववर्जितः शेषात्र- न भवति । ततः प्रागुतात् सप्तकात्पुरुषवेदेऽपनीते शेषे योविंशतिप्रकृतयः प्रागुक्तायां द्वाविंशतौ संक्रामम्ति । तदेवं षटूरूपे पतद्ग्रहे प्रागुफ्ता विंशतिः संक्रामति । ततः षट्सुमिध्याराविंशतिपद्महे सप्तविंशतिषविंशतित्रयोविंश- नोकषायेषूपशान्तेषु शेषाश्चतुर्दश प्रकृतयः प्रागुक्त एव षटूतिसंक्रमाः। एकविंशतिपद्महे च पञ्चविशतिसंक्रम उक्तः , रूपे पतद्ग्रहे संक्रामन्ति । ताश्च तावत्संक्रामम्ति यावत्सशेषः संक्रमः पतग्रहो वाम संभवति । सासादनसम्यग्दृष्टस्तु | मयोनमावलिकाद्विकम् । ततः पुरुषवेदे उपशान्ते शेषाशुद्धराष्टिस्वाभावार्शममोहनीय त्रयस्य संक्रमाभावः ततोऽस्य ! खयोदश षटुरूप पतगहे संक्रामन्ति । ताश्च तत्र ताव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org