________________
संक्रम
द्यादन्तर्मुहूर्तम्। ततः संज्वलनकोधस्य प्रथमस्थियो समयोनालिका त्रिशेषायां संज्चलनक्रोधोऽपि 'तिसु - श्रावलियासु समऊ- शिवासु अपङग्गहा उ जला' इति वचनात् तद्मो न भवतीति प्रागुक्रात् पट्टात्तस्मिन्नपसारिते शेष पकरूपे पतग्रहे ता एव त्रयोदश संक्रामन्ति । ततो ऽप्रत्याख्यानप्रत्याख्यानावरणक्रोधद्विक उपशान् शेषा एकादश प्रागुक्र एव पञ्चकपद्म संकामस्ति । ताश्च तायद्यावर समयोनायसिकाद्विकम् । संपलनको उपशान् शेषा दश प्रकृतयस्तस्य पञ्चकपलपदे तावत्संक्रामन्ति यावदन्तर्मुहूर्तम्। ततः संज्य लनमानस्य प्रथमस्थिती समयोनावलिकाधिकशेपायां संउपमानोऽपि तद्द्महो न भयतीति पञ्चका सस्मिन्नपनीते शेषे चतुष्करूपे पतद्ग्रहे ता एव दश प्रकृतयः संक्रामन्ति । ताथ तावद्यावत्समयोनमालिकाद्विकम् । ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपे मानहिके उपशान्ते शेषा अही प्रकृतयचतुरकरूपे एव तद्महे संक्रामन्ति । ततः संज्वलनमाने उपशान्ते सप्त, ताश्च सप्त चतुष्करूपे कालं यावत्संक्रामन्ति । ततः सबलनमाथी समयोनालिकासि मायाऽपि पतमहो न मवतीति चतुष्कान्तस्यामपगताया शेषे त्रिकरूपे पतमदे पूर्वोक्राः सप्त संक्रामन्ति । ताश्चतायद्यापत् समयोगमाचखिकाद्विकम्। ततो ऽप्रत्यास्थानम त्याख्यानावरणलक्षणे मायाद्विके उपशान्ते शेषाः पञ्च प्रकृतखकरूपे पतद्महे संक्रामन्ति साथ तायद्यात्समयोनमायसिकाविकम् । ततः संज्यखनमायायामुपशान्तायां शेषाश्चतस्त्रः प्रकृतयः संक्रामन्ति । ताश्च तावद्याव दन्तर्मुहूर्तम् । ततोऽनिवृत्त यादसम्परायचरमसमयेऽप्रस्याख्यानप्रत्याख्यानावरणलक्षणे लोभद्विके उपशान्ते शेषे द्वे प्रकृती संक्रामतः । ते च मिथ्यात्वसम्यग्मिथ्यात्वलक्षणे । नचैते संज्वलनलोभे संक्रामतः दर्शनमोहनीयचारित्रमोहनीययोः परस्परं संक्रमाभावात् । ततस्तस्यापि पतद्ग्रहता न भवतीति द्वयोरेव ते मे संक्रामतः । तत्र मिध्यात्वं स प्रयत्य सम्यग्मिथ्यात्वयोः सम्यग्मिध्यात्यं सम्यकावे । तदेवमौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां संक्रमपतद्द्महविधिरु| सम्मति क्षायिक सम्यगृहपशमयां संक्रम विधिरुच्यते तत्रानन्तानुपधचतुष्पदर्शनत्रिकरूपे सप्तके क्षपिते सति एकविंशतिसत्कर्मा सन् क्षायिकसम्यग्दृष्टि रामं प्रतिपद्यते तस्य चान् कालं यावत्पुरुपंचदज्यसनचतुष्टरूपे पञ्चरूपतदूहे एकविंशतिः सका मति । ततोऽन्तरकरणे कृते सति सत्यमलोभस्य संक्र मो न भवतीति एकविंशतेस्तस्मिन्नपनीते शेषा विंशतिः | पञ्चपत संक्रामति । सा चान्तर्मुहूर्त कालं यावत् । ततो नपुंसक वेदे उपशान्ते एकोनविंशतिः । साऽपि चान्तर्मुइर्त कालं यावत् । ततः स्त्रीधेदे उपशान्ते शेषा अष्टादश प्रकृतयस्तमिव पामन्ति ताथ तथ तात् पापतर्मुहुर्तम्। ततः पुरुषवेदस्य प्रथमस्थिती समोनालिकाद्विशेषायां पुरुषवेदः पतग्रहो न भवतीति पञ्चकामिति शेषे चतुष्करूपे पतदुग्रहे ता पवाष्टादेश प्रकृतयः संक्रामन्ति । ततः षट्सु नोकषायेषूपशान्तेषु
Jain Education International
( १२ अभिधानराजेन्द्रः ।
,
प्रकृतयः
संकम
शेषा द्वादश प्रकृतयश्चतुष्करूपे एव तसिन् पत संक्रामन्ति । ताथ तावद्यावत्समयोनमालिकाद्विकम् । ततः पुरुषवेद उपशान्ते एकादश । ताश्चतुष्करूपे पतद्द्महे ताबसंक्रामन्ति यावन्तम्। ततः संज्यसनको धस्य प्रथ मस्थिती समयोनालिकापियां ज्वलनकोधोऽपि पद्मो न भवतीति चतुष्काचस्मिन्नपते शेषे त्रिकरू ये पतग्रहे ताः पूर्वोक्ला एकादश प्रकृतयः संक्रामन्ति । ताश्च तावद्यावत् समयोनमावलिकाद्विकम् । ततोऽस्यास्यानप्रत्याख्यानावरणलक्षणे क्रोधाद्विके उपशान्ते शेषा नव प्रकृतयः पूर्वो एच विकरूपे पतिता यावत्समयोनमावलिकाद्विकम्। ततः संज्वलनको उपशा तेष्टी संक्रामन्ति साथ त्रिरूपे पद्म तावत्संक्राम ति यावदन्तर्मुहूर्तम्। ततः संज्यलनमानस्य प्रथमस्थिती समयोनापलिका त्रिकशेपायां सञ्चलनमानोऽपि तो न भवतीति विकासश्मिपनीने शेषे द्विकरूपे पद्मपूका श्रष्टौ प्रकृतयः संक्रामन्ति । ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मानके उपशान्ते शेषाः पद प्रकृतयो द्विकपद्दे संकामन्ति ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततः संउपलनमाने उपशान्ते पश्च संक्रामन्ति साथ द्विकरूपे पद्म तावत् संक्रामन्ति या ततः संज्वलनमायायाः प्रथमस्थिती समयोनालिकाविशेषा संज्य लनमायाऽपि पतमहो न भवतीति द्विकारस्यामपगतायां शेष संपलनलोभ एकस्मिस्ताः पञ्च प्रकृतयः कामन्तीति साथ तायद्यावत् समयानावलिकाहिकम्। ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायाद्विके उपशान्ते शेषा स्तिस्रः प्रकृतयः संज्वलनलोने संक्रामन्ति ताथ तावद्यावत् समयोनमासकाद्विकम्। ततः संज्वलनमायायामुपशान्ता यां शेषे द्वे अप्रत्याख्यानप्रत्याख्यानावरणलो भलक्षणे प्रकृती
I
लोकमत ते चान्तमुहूर्त काले यावत् ततोनिवृत्तिवादर संपरायपुरास्थानकचरमसमये ते अयुपशान्त इति न किमपि कापि संमति तदेवं ज्ञादिकरूपशमयां संक्रमपतदूहविधिः संप्रतिक्षायिकसम् दृष्टेः, क्षपकश्रेण्यां संक्रमपतद्ग्रहविधिरभिधीयते तत्र क्षायि कसम्यगृष्टिविंशतिसत्कर्माक्षपको प्रतिपद्यते। तस्य चानिवृत्तिबादरसंप रायगुणस्थानं प्राप्तस्य पुरुषवेदसंज्वलनचतुष्टयरूपे पञ्चकपतद्ग्रह पथमत एकविंशतिप्रकृतयः संक्रा मन्ति । ततोऽष्टसु कषायेषु क्षीषु त्रयोदश, ताञ्चान्तर्मुहूर्ते कालं यावत् । ततोऽन्तरकरणे कृते सति संज्वलनलोभस्य संक्रमो न भवतीति शेषा द्वादश प्रकृतवस्तस्मिक्षेत्र पञ्चकपतद्ग्रहे संक्रामन्ति, ताश्चान्तर्मुहूर्त कालं यावत् । ततो न पुंसकवेदे की एकादश ता अपि अन्तर्मुहकाले याच त्। ततः खीये दश वा अन्र्तकालं यावत् तमिव पञ्चरूप पतग्रहे संक्रामन्ति ततः पुरुषवेदस्य प्रथमस्थिती समयो गायलिकाद्विकशेपाय पुरुषवेद: पत न भवतीति पञ्चातस्त्रिपनीते शेषे चतुष्करूपे पद्म ता एव दश संक्रामन्ति । ताश्च तावद्यावत्समयोनमावलि काहिकम्। ततः पद नोकषायेषु शीरेषु शेषाश्चतस्रः प्रकृतयस्तस्मिन्नेव चतुष्करूपे पतद्महे संक्रामन्ति । ततः पुरु
For Private & Personal Use Only
www.jainelibrary.org