________________
. : तत्समये च सैज्वलनक्रोधस्यापि पतग्रहता/ दशके प्रमत्ताप्रमत्तयोः, सप्तके श्रीपशमिकसम्यग्दृष्टरुपशम भवाति तस्मिन्नपगते शेषार तिसृषु प्रकृतियु तिम्रः प्र- मश्रेण्यां वर्तमानस्य , अष्टादशके ऽविरतसम्यग्दृऐः एषा जनरः संक्रामन्ति, ताश्चान्तर्मुहूर्त काल यावत् । ततः सम
च द्वाविशतिनियमाम्मनुजगती भवति, नान्यत्र । नियमाच यानावलिकाद्विकन कालेन संज्वलनक्रोधः क्षीयते । तत्समये
दृष्टी द्विविधायां कृतायां सम्यक्त्वसम्यग्मिथ्यात्वयोरेष च संज्वलनमानस्याऽपि पतदग्रहता न भवतीति शेषया- सतोरित्यर्थः। द्वयोः प्रकृत्योंद्रे प्रकृती संक्रामतः , ते चान्तमुहर्त कालं यावत् । ततः समयोनालिकाद्विकेन कालेन संज्वलनमा
तेरसगनवसत्तम, सहारनपणगएकवीसामु। नोऽपि क्षीयत । तत्समयमेव च संज्वलनमायाया अपि
एकीमा संकमइ, सुद्धसालादणमीसेसु ॥ १६ ॥ पतग्रहन न भवति । तत एकस्यामेव संज्वलनलोभल- 'तरस' क्तित्रयादशकनवकसप्तकाशकपश्वकैकविशनिक्षणायां प्रकृती संपवलनमायालक्षणा एका प्रकृतिः संका- रूपषु पदम्पत हवेकशि प्रामाहा केषु जीष्यिमति , सा चान्तमुहर्ने कालं यावत् । तत श्रावलिकाद्विकेन स्वाद-शुदलासादमिश्रेषु शुद्ध विशुद्रपिषु अविरतसकालन संज्वलनमायाऽपिक्षीयते । तत उचन किमपि का. उस पवियु सामाइनामात्र प्रयोदशक देशविरतपि संक्रामति।
स्य, मनमत्ताप्रमत्तयोः, सप्तके श्रीपशमिकसम्यग्दृष्टेसम्प्रति यथोक्तरूपेषु पतद्ग्रहेषु प्रत्येकं संक्रमस्थानानि रुपशमश्रण्यां वर्तमानस्य , सप्तदशकेविरनसभ्यगटमि-- संकलयन्नाह
भ्रष्टेश्व, पञ्चके क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्त
मानस्य क्षपश्रण्यां वा एकविंशतो सासादनस्य रहछच्चीससत्तवीसा-ण संकमो होउ चउसु ठाणेसु ।
यराचार्यश्चतुर्विंशतिसत्कर्मा सन्नुपशमश्रेणीतः प्रतिपतन बावीसपन्नरसगे, एकारस इगुणवीसाए ॥१२॥ मिथ्यात्वाभिमुखः सासादन इष्यते, तम्मते सासादनस्यैक'छब्बीस'त्ति चतुषु स्थानषु पतदग्रहरूपेषु । तद्यथा- विंशतावकविंशतिः संक्रमेऽभिहिता अन्यथा पुनरनन्तानुद्वाविंशतो , पञ्चदशक , एकादशके, एकोनविंशती च ष- बन्ध्युदयसहितस्य सासादनस्यकविंशती पञ्चविंशतिरव संदिशतिसप्तविंशत्योः संक्रमो भवति । तत्र द्वाविंशती मि- क्रमे प्राप्यते । सा च प्रागवाला। ध्यादृष्टः, पञ्चदशके देशविरतस्य , एकादशके प्रमत्ताप्रम- एता अविसेसा सं-कमांत उवसामगे व खवगे वा। तयोः, एकोनविंशतो अविरतसभ्यग्रहः। .
उवसामगसु वीमा, य सनगे छकपणगे य ॥१७॥ सत्तरमएकवीसा-सु संकमा होइ पन्नवीसाए । 'पत्ता तिइत ऊन मविशेषाः सप्तदश संक्रमाः संक्रान्सि, नियमा चउसु गईसु, नियमा दिही कए तिबिहे ॥१३॥
उपशमक क्षपक बात निशतिः संक्रमयोग्या सप्तके पं
पञ्चक चौपशामक प्राप्यते । तत्रापि सप्तके पट्टे चौपशाम'ससरसति-सप्तदशकैकविंशत्योः पञ्चविंशतः संक्रमो कसम्यग्टएरुपशमश्रेण्या वर्तमानस्य पञ्चक क्षायिकसम्यगभवति । तत्र सप्तदशक मिश्रदृष्टेः, एकविंशती मिध्यादृष्टेः दृष्टेरुपशमश्रेण्याम्। सासादनस्य च । अयं च पञ्चविंशतेः सप्तदशकैकविंशत्योः
पंचसु एगुणवीसा, अट्ठारस पंचगे चउके य। संक्रमो नियमाचतस्वपि गतिषु प्राप्यते । नियमाच सप्तदशके सासादनकविंशतौ च पञ्चविंशतः संक्रमः त्रिविधा
चउदस छसु पगईसुं, तेरसगं छकपणगम्मि ॥१८॥ यां-त्रिप्रकारायां हटी दर्शनमोहनीय कृतायां वेदितव्यः। मि- 'पंचसु'सि-पञ्चके एकोनविंशतिः संक्रामति । साच ध्यादृष्टस्त्वेकविंशती पञ्चविंशतिसंक्रमोऽनादिमिथ्यादृष्टेरपि क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य । तथा तस्यैवाभवति । 'कए' इति 'तिविहे' इति च पुंस्त्वनिर्देशः प्राकृ
टादश संक्रामन्ति पञ्चके चतुष्के च, तथा चतुर्दश षट्सु प्रतत्वात्।
कृतिषु । ताश्चौपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमान
स्य तथा प्रयोदशकं षट्के पश्चके च । तत्र पट्के श्रीपशमिकबावीसपनरसगे, सत्तगएकारसिगुणवीसासु ।
सम्यग्दष्टरुपशमश्रेण्यां वर्तमानस्य, पञ्चके क्षपकश्रेण्याम । तेवीसाए नियमा, पंच वि पंचिंदिएसु भवे ॥१४॥
पंच चउके वारस, एक्कारस पंचगे तिगचउक्के । 'बावीस' ति त्रयोविंशतः संक्रमो द्वाविंशतिपञ्चदशकस. सकैकादशकैकोनविंशतिरूपेषु पञ्चसु पतद्ग्रहेषु भवति । तत्र
दसगं चउक्कपणगे, नवगं च तिगम्मि बोधव्वं ॥१६॥ द्वाविंशतो मिथ्यादृष्टः , पञ्चदशके देशविरतस्य , सप्तके 'पंच'ति-पञ्चके चतुष्के च द्वादश संक्रामन्ति । ताश औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य , एकदशके पञ्चक क्षपकश्रेण्यां,चतुष्के क्षायिकसम्यग्दृष्ऐरुपशमश्रेण्यांवप्रमसाप्रमसयोः , एकोनविंशतौ अविरतसम्यग्दृष्टेः । पता- र्तमानस्य । तथैकादश पञ्चके त्रिके चतुरके च संक्रामन्ति । नि च पञ्च पतद्ग्रहस्थानानि पश्चेन्द्रियेष्वेव भवन्ति । तत्र पञ्चके श्रीपशमिकसम्यग्दृष्टरुपशमश्रेण्या (वर्तमानचोद्दसगदसगसत्तग, अट्ठारसगे य होइ बावीसा ।
स्य, तपक श्रेण्यां)त्रिके चतुष्कच क्षायिकसम्यग्दृष्टरुपश--
मश्रेण्यां च, तथा दशकं चतुष्के पञ्चके च संक्रामति । नियमा मणुयगईए, मियमा दिद्वीकए दुविहे ॥१५॥ सचौपशमिकसम्यग्दृष्टरुपशमधेण्यां वर्तमानस्य सपकों--- 'चोइस ' ति द्वाविंशतिः संक्रमयोग्या भवति, चतुर्दशके एयां च । तथा नवकं त्रिके बोद्धव्यम् । तथायिकसम्य - दशके सप्तकेऽष्टादशकेच । तत्र मतर्दशके देशविरतस्य, गएरुपशमशेरायां वर्तमानस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org