________________
संकम
अभिधानराजेन्द्रः। अटु दुगतिगचउक्के, सत्त चउक्के तिगे य बोधवा भसुभगदुर्भगदुःस्वरसुस्वरादेयानादेयायशःकीर्तियशःकीर्तिछक दुगम्मि नियमा, पंच तिंग एकगदुगे य ।।२०।।
निर्माणतीर्थकराणि च । एतदेव च तीर्थकरबज सूप
सरशनम् । अथवा-यशः कीर्तिरहितं युत्तरशतम् । तीर्थ"अनुत्ति अधौ द्विक त्रिक चतुष्के च संक्रामन्ति। तत्रद्विके
करयशकीर्तिरहितमेकोत्तरशतम् । व्युत्तरशतमेवाहारकन्त्रिक ज्ञायिकसम्यग्दृष्टरुपशमधेण्यां वर्तमानस्य, नतुष्क श्रीपशामकसम्यग्दृष्टः। तथा सप्तत्रिक चतुरुक व योद्धव्याः।
सप्तकरहितं पनवतिः। सैव तीर्थकररहिता पञ्चनवतिः।ताशात्रके चतुष्क चौपशामिकसम्यग्दृष्टरेवापशमश्ररायां व
थवा-यशकीर्तिरहिता पञ्चनवतिः। यश-कीर्तितीर्थकररहिता नमानस्य वदितव्याः । तथा षट्कं द्विके एव नियमाद्भवति ।
चतुर्नवतिःतीर्थकररहिता पञ्चनवतिरव देवगतिदेवानुपयोंजनच जायिकसम्यग्दृष्टरुपशघेण्यां वर्तमानस्य । तथा
रुद्वलितयोखिनवतिः। अथवा-नरकगतिनरकानुपूर्वीरहिता पञ्च त्रिके एकके द्विक च संक्रामन्ति । तत्र त्रिके औपश
त्रिनवनिः । घ्युत्तरशतान्नरकगतिनरकानुपूर्वीतियग्गतिमिकसम्यग्दृऐरुपशमश्रेण्यां वर्तमानस्य । द्विक एकक च
तिर्यगानुपूर्वीपञ्चन्द्रियजातिवर्जशषजातिचतुष्टयस्थावरसूज्ञायिकसम्यग्दृष्टरुपशमश्रेण्याम् ।
दमसाधारणाऽऽतपोद्योतलक्षणासु त्रयोदशसु प्रकृतिषु क्षी
णासुः यशःकीर्ती चापनीतायामेकोननयतिर्भवति । संव चत्तारि तिगचउक्के, तिन्नि तिगे एक्कगे य बोधव्वा ।
तीर्थकररहिताऽपाशीतिः । त्रिनवतक्रियसप्तके उलिते दो दुसु एकाए वि य, एका एकाएँ बोधव्वा ।। २१ ।। नरकगतिनरकानुपूर्दोश्चोर्दालतयोः शेषा चतुशातिर्भव'चत्तारि' ति चतस्रस्त्रिके चतुष्के च संक्रामन्ति । तत्र
ति । मनुजगतिमनुजानुपूयोरुद्वलितयोद्वर्यशीतिः । अथवात्रिके औपमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य , चतु
पराणवतिः प्रागुक्तासु त्रयोदशसु प्रकृतिषु क्षीणासु यशःके क्षपक श्रेण्याम् । तथा तिस्रस्त्रिके एकके च बोद्धव्याः।
कीत चापनीतायां द्वयशीतिः । सैव तीर्थकररहिता एतत्र त्रिक क्षपकश्रेण्याम् । एकके क्षायिकसम्यग्दृछेरु
काशीतिः । एतानि नाम्नः संक्रमस्थानानि ।। पशमश्रेण्याम् । तथा द्वे प्रकृती द्वयोरेकस्यां च संक्रामतः ।
सम्प्रति पतहस्थानप्रतिपादनार्थमाहतत्र द्वयोः क्षपण्यामौपशमिकसम्यग्दृऐश्चोपशमशेगया- |
तेवीसपंचवीसा, छब्बीसा अदुवीसगुणतीसा। म् । एकस्यां तु क्षायिकसम्यग्दृष्टरुपशमश्रेण्याम् । तथैकप्र- तीसेकतीसएगं, पडिग्गहा अट्ट नामस्स ॥ २४ ॥ कृतिरकस्यां वाद्धब्या, सा च क्षपकश्रेण्यामेव । एत- 'तेवीस' ति त्रयोविंशतिः, पञ्चविंशतिः, पइिंशतिः, श्रच पतग्रहेषु संक्रमस्थानसंकलने प्रागुनं सप्त पञ्च पतन
"टाविंशतिः, एकोनत्रिंशत् , त्रिंशत् , एकत्रिंशत् , एका चहेषु संक्रमस्थानसम्बन्धं पट्टकादौ प्रस्तार्य परिभावनीयम् ।।
त्यसो नाम्नः पतद्ग्रहस्थानानि भवन्तीति । सम्प्रति पतद्ग्रहेषु संक्रमस्थानसंकलने मार्गणोपायानाह
सम्प्रति काः? प्रकृतयः कुत्र संक्रामन्तीत्येतन्निरूपणार्थमाहअणुपुब्धिऽणाणुपुची, झीणमझीणे य दिद्विमोहम्मि।
एकगदुगसयपणचउ, नउईता तेरसूणिया वाऽवि । उवसामगे य खबगे, य संकमे मग्गणोबाया ।।२२।।
परभवियबंधवोच्छे-य उपरि सेढीऍ एक्कस्स ॥ २५ ।। अणुपुरिव' ति पतद्ग्रहेषु संक्रम संक्रमस्थानसंकलनचि.
'एक्कग' ति पारभविकीनां--परभववेद्यानां नामग्रकृतीनां म्तायामते मार्गणोपायाः। तथाहि-किमिदं संक्रमस्थानमा
देवगतिप्रायोग्यकत्रिंशदादीनां बन्धव्यवच्छेदे सति उपारनुपूर्व्या संक्रमे उपपद्यतेऽनानुपूर्ध्या वोभयत्र चा?,तथा शीण
द्वयोरपि श्रेण्योरुपशमक्षपक श्रेणिरूपयोरेकस्यां यश कीर्तिदृष्टिमोहे पाहोश्विदक्षीणे उभयत्र वा? । तथोपशमके उत
लक्षणायां प्रकृती बध्यमानायामप्टौ संक्रमस्थानानि संक्राश्चित् क्षपके उभयत्र यति ? ।
मन्ति । तद्यथा-एकोत्तरशतं. युत्तरशतं, पञ्चनवतिः, चतदेवमुक्तो मोहनीयस्य प्रपञ्चतः संक्रमपतद्ग्रहविधिः।
तुर्नवतिः, 'ता' इति तान्यवानन्तरोदितानि चत्वारि संसंप्रति नामकर्मणोऽभिधीयते। तत्र द्वादशनामकर्मणः संक्रम.
क्रमस्थानानि प्रयोदशन्यूनानि चत्वारि भवन्ति । तद्यथास्थानानि । तथा चाह
श्रष्टाशीतिः , एकोननवतिः, यशीतिः , एकाशीतिश्चेति । तिदुगेगसयं छप्पण, चउतिगनउई य इगुणनउईया।। तत्र घ्युत्तरशतसत्कर्मणो यश कीर्तिर्वध्यमाना पतद्ग्रह अट्ठचउदुगेकसीई, संकमा बारस य छठे ।। २३ ॥
इति तस्यामुत्सारितायां शेष द्यत्तरशतं यशःकीर्तिपतङ्कहे 'तिदुगेगसय' ति षष्ठे नामकर्मणि द्वादश संक्रमस्थानानि । संक्रामति । एवमेव यत्तरशतसत्कर्मण पकोत्तरं शतम् । तद्यथा-व्युत्तरशतं , यत्तरशतम् , एकोत्तरशतं , पनवतिः, तथा पराणवतिसत्कर्मणा यश कीर्तिः पतग्रह इति तस्यापञ्चनवतिः ; चतुर्नवतिः, त्रिनवतिः, एकोननवतिः, अष्टा- मुत्सारितायां शेषा पञ्चनयतिः तस्यां यशःवीती संक्रा-- शीतिः , चतुरशीतिः , द्वयशीतिः, एकाशीतिश्चेति । तत्र
मति । एवमेव पञ्चनतिसत्कर्मणश्चतनवतिः। तथा व्युत्तरनाम्नः सर्वसंख्यया व्युत्तरं प्रकृतिशतम्।तद्यथा-गतिचतुप्रयं,
शतसत्कर्मास्त्रयोदशसु पूर्वोपु नामकर्मसु क्षीणषु सजातिपञ्चक,शरीरपञ्चकं, संघातपश्चकम् , बन्धनपञ्चदशकं ,
स्सु यश कीर्तिः पतयह इति तस्यामपगतायां शेषा एसंस्थानपटुं, संहननपटम् ,अङ्गोपाङ्गत्रय,वर्णपञ्चकं, गन्धद्वि
काननवतियशःकीती संत्रामति । यत्तरशतसत्कर्मणः पुनस्त्रकं, रसपत्र, स्पर्शाटकम् , अगुरु लघु,मानुपूचितुष्टयं, प-योदशसु क्षीणेष्वाशीतिः संक्रामति । पराणवतिसत्कर्मणस्तु गातोपधातोटासातगायोतविहायोगरिद्विकासस्थाय- | नामत्रयोदशके क्षीण द्वयशीतिः । पञ्चनबतिसत्कर्मण एकारबादरसूक्ष्मसाधारणप्रत्येकपर्याप्तापर्याप्तस्थिरास्थिरशुभाशु- । शीतिः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org