________________
संकम अभिधानराजेन्द्रः।
संकम एकत्रिंशत्प्रकृतिसमुदायरूपे पतनहे चत्वारि संक्रम- करणसंयतानामाहारकद्विकसहितां प्रागुक्लां देवगतिप्रायोग्या __स्थानानि तथा चाह
त्रिंशतं बनतामाहारकसप्तकस्य बन्धावलिकायामनपगतिगदुगसयं छपंचग-नउई य जइस्स एकतीसाए ।
तायां पञ्चनवतिस्प्रिंशत्पतह संक्रामति । अथवा-पञ्चनव
तिसकमणामेकेन्द्रियादीनां द्वीन्द्रियादिप्रायोग्यामुयोतसएगंतसेदिजोगे,वञ्जिय तीसिगुणतीसासु ॥ २६ ॥ हितां प्रागुक्तां त्रिशतं बनना पश्चनर्वातत्रिशत्पतङ्हे सं'तिग' ति यंतरप्रमत्तस्यापूर्वकरणस्य च देवगतिपञ्चेन्द्रि- क्रामति । त्रिनवातसत्कर्मणां चतुरशीतिसत्कर्मणां यशीयजातिक्रियशरीरसमचतुरस्रसंस्थानवैश्विालापाङ्गदेवानु.
तिसत्कर्मणां चैकेन्द्रियादीनां विकलेन्द्रियपञ्चेन्द्रियतिर्यग्गपूर्वीपराघातोच्छासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्ये
तिप्रायोग्यां प्रागुनामुच्छाससहितांत्रिंशतं बध्नतां यथाक्रकस्थिरशुभसुभगसुस्वरोदययशःकीर्तितैजसकामणवर्णादि
मं त्रिनवतिश्चतुरशीतिद्वयंशातिश्च त्रिंशत्पतद्दे संक्रामति । बतुष्कागुरुलघूपधातनिर्माणतीर्थकराहारकाद्विकलक्षणामेक
एकोनत्रिंशत्पतहेऽप्येतान्येव सप्त संक्रमस्थानानि । तत्र त्रिशतं बध्नतस्तस्याभेकत्रिंशति एकत्रिंशत्प्रकृतिसमुदायक-|
व्युत्तरशतसत्कर्मणामविरतसम्यग्दृष्टिदेशविरतप्रमससंयता. पेपतद्ग्रहे व्युत्तरशतं द्वगुत्तरशतं पसवतिः पञ्चनवतिरि- नां देवगतिप्रायोग्यां तीर्थकरनामसहितां देवतिदेवानुतिचत्वारि संक्रमस्थानानि संक्रामन्ति । तत्र त्र्युनरशतं पूर्वीपञ्चन्द्रियजातिवैक्रियशरीरक्रियाङ्गोपाङ्गपगघातोच्छा तीर्थकराहारकयोबन्धावलिकायामपगतायामेकत्रिंशत्प्रकृति- सप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरान्य-- पतगृहे संक्रामति । तीर्थकरनाम्रः पुनर्बन्धावलिकायामन- तरशुभाशुभान्यतरसुभगसुस्वरादययशकीय॑यशःकीय॑न्यपगतायां धुत्तरशतम् । श्राहारकसप्तकस्य तु बन्धावलि- तरसमचतुरस्रसंस्थानतैजसकार्मणवर्णादिचतुष्कागुरुलघू-- कायामनपगतायां परवतिः। तीर्थकराहारकसप्तकयोः पुन- पघातनिर्माणतीर्थकरलक्षणामेकोनत्रिशतं बध्नतां व्युत्तरशतबन्धावलिकायामनपगतायां पञ्चनवतिः। 'एगते' त्यादि | मेकोनत्रिंशत्पनहे संक्रामति। एतेषामेवाविरतादीनां त्रयाणा एकान्तेन श्रेणियोग्यानि यानि संक्रमस्थानानि एकोत्तरशतच. प्रागुक्लामेकानत्रिंशतं बध्नतांतीर्थकरनामो बन्धावलिकायरतुर्नवत्येकोननवत्यष्टाशीत्येकाशीतिरूपाणि । एतानि हिश्रेणा- मनपगतायांद्वयुत्तरशतं तस्मिन्नेकोनत्रिंशत्पनहे संक्रामति । घेव वर्तमानेन यशाकीतावकस्यां बध्यमानायां संक्रम्पमाणा- अथवैकेन्द्रियादीनां द्वधुत्तरशतसत्कर्मणां द्वीन्द्रियादिप्रायोग्य नि प्राप्यन्त,नान्यत्र । ततस्तानि वर्जयित्वा शेषाणि व्युत्तरश
प्रागुक्लामेव त्रिंशतमुद्योतरहिवामेकानत्रिशतं बध्नतां कुत्ततद्वयत्तरशतषमबतिपश्चनवतित्रिनवतिचतुरशीति-घशी
ग्शतमेकोनत्रिंशत्पतग्रहे संक्राति । अविरतसम्यग्दृष्टिदेशतिरूपाणि त्रिंशत्पतञहे एकोनत्रिंशत्पतग्रहे च सप्त संक्रम
विरतप्रमत्तसंयतानां परमवतिसत्कर्मणां प्रागुनाया देवगातस्थानानि भवन्तिातत्र घ्युत्तरशतसत्कर्मणो देवस्य सम्यम्हटे
प्रायोग्यायास्त्रिंशत श्राहारकद्विकेऽपनीत तीर्थकरनानि च स्तैजसकामणवर्णादिचतुष्कागुरुलघूपधातनिर्माणपञ्चेन्द्रिय
तत्र प्रक्षिप्त सति या सातैकोनत्रिंशत् तां बध्नतां पर गव. जात्यौदारिकशरीरौदारिकाङ्गोपाङ्गसमचतुरनसंस्थानववर्षभनाराचसंहननमनुजगतिमनुजानुपूर्वीत्रसबादरपर्याप्तप्रत्ये
तिस्तस्मिन्त्रकोनत्रिंशत्पनहे संक्रामति । अथवा-नैरयिककस्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगसुखरादेययशः
स्य तीर्थकरनामसत्कर्मणो मिथ्याऐरपर्याप्तावस्थायां वकीर्तिपराघाताच्छासप्रशस्तविहायोगतितीर्थकरलक्षणां म
तमानस्य मनुजगतिप्रायोग्यां मनुजगतिमनुजानुपूर्वीप नुजगतिप्रायोग्यां तीर्थकरनामसहितांत्रिशतं बध्नतस्त्र्युत्तर
चन्द्रियजातित्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशतं तस्मिन् त्रिंशत्पतद्ग्रहे संक्रामति । द्वयुत्तरशतसत्कर्म
शुभान्यतरसुभगदुर्भगान्यतरादेयानादेयान्यतरयशकीर्त्ययरणोऽप्रमत्तसंयतस्यापूर्वकरणस्य वा देवगतिपञ्चेन्द्रियजाति
शःकीय॑न्यतरसंस्थानषट्कान्यतमसंस्थानसंहननपटान्यतयक्रियशरीरसमचतुरस्र संस्थानवैक्रियाङ्गोपाङ्गदेषानुपूर्वीप- ।
मसंहननवर्णादिवतुष्कागुरुलधूपघाततैजसकार्मणनिर्माणौगघातोच्छासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थि
दारिकशरीरीदारिकाङ्गोपाङ्गसुन्दरदुःस्वरान्यतरपराघातोरशुभसुभगसुस्वरादेययश कीर्तितैजसकार्मणवर्णादिचतुष्का- च्छासप्रशस्ताप्रशस्तान्यतरविहायोगतिलक्षणामेकोनत्रिंशतं गुरुलघूपघातनिर्माणाहारकद्विकलक्षणां देवगतिप्रायोग्यां त्रि- बध्नतः षण्णवतिरेकानविंशति संक्रामति । अविरतसम्यगहशतं बनतो शुत्तरशतं तस्मिन् विंशत्पतद्ग्रहे संक्रामात । ष्टीनां देशविरतानां प्रमत्तसंयतानां च षण्णवतिसत्कर्मणां अथवा-धुतरशतसत्कर्मणामेकेन्द्रियादीनामुयोतसहितां | प्रागुक्लां तीर्थकरनामसहितां देवगतिप्रायोग्यामेकोनत्रिंशतं द्वीन्द्रियादिवायोग्यां तैजसकार्मणागुरुलघूपघातनिर्माणव- बध्नतांतीर्थकरनामकर्मणो बन्धावलिकायामनपगतायामे को. णादिचतुष्कातिर्यग्गतितिर्यगानुपूर्वी द्वीन्द्रियाद्यन्यतमजाति- नत्रिंशति पञ्चनवतिः संक्रामति । यद्वा-पञ्चनवतिसत्कसवादर पर्याप्तप्रत्येकस्थिरास्थिराम्थतरशुभाशुभान्यतरदुर्भ- मणामेकेन्द्रियार्दानां द्वीन्द्रियादिप्रायोग्या प्रका या त्रिगदुःखरानादेययशाकीय यशःकीय॑न्तरौदारिकशरीरीदारि- शत् संवोधातरहितकानत्रिंशत् । तां बध्नतां तस्यानवे काङ्गोपाशान्यतमसंस्थानान्यतमसंहननाप्रशस्तविहायोगति- कोनत्रिशति पञ्चनवतिः संक्रामति । त्रिनवतिचतुरशीतपराघातोयोतोच्छासलक्षणां त्रिशतं बध्नतां पुत्तरशतं द्वयशीतया यथा त्रिंशत्पतऽभिहितास्तथैवात्राधिभावतस्मिन् त्रिंशत्पतगृहे संक्रामति । पायतिसत्कर्मणां नीयाः। देवनारकाणां मनुजगतिप्रायोग्यां तीर्थकरनामसहितां
अट्ठावीसाऍ विते, वासीइ तिसरबजिया पंच । मागुतां त्रिशतं बनता तस्मिन् त्रिंशत्पतदग्रहे पसवतिः संकामति । पश्चनवतिसत्कर्मणामप्रमत्ता- तेचिय वासीइजुया, सससु छ उइयजा ।। २७ ।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org